+ब्रह्म-कर्म-समुच्चयः

परिष्करणीयम्। मूलम् अत्र

॥ अथ बोधायनीयब्रह्मकर्मसमुच्चयः॥

( भारतशासनस्य शिक्षामंत्रालयाल्लब्धेनानुदानेन प्रकाशितः )

संपादकमंडलम् –

  • (१) वे.शा. सं. गणपति सुब्रह्मण्य दीक्षित चित्रिगे मठ । गोकर्ण
  • (२) , वैदिक चूडामणि रामचन्द्र गणेशभट्ट कोड्लेकेरे
  • (३) , परमेश्वर रामकृष्णशर्मा बैलकेरी
  • (४) , श्रौती सुब्राय गणेशभट्ट कोड्लेकेरे
  • (५) , राम वेंकटरमण पंडित प्रकाशकः — अध्यक्षः, श्री-मेधा-दक्षिणामूर्ति-संस्कृत-विद्यापीठः, गोकर्ण मुद्रका - श्री. द. वा. आंबेकर, आर्यभूषणमुद्रणालयः, पुणे ४; तथा च संचालकः, सहकारीमुद्रणालयः, सिरसी (उ. कानडा) मूल्यम् –सप्तदशपरिमितं रूप्यकम (रु. १७/-) ग्रन्थसंख्या - सहस्रमिता (१०००)