विश्वास-प्रस्तुतिः - ०१
०१ अथ प्राचीनावीति । ॐ पितृ̄न् स्वधा नमस् तर्पयामि । ॐ पितामहान् स्वधा नमस् तर्पयामि । ॐ प्रपितामहान् स्वधा नमस् तर्पयामि । ॐ मातृ̄ः स्वधानमस् तर्पयामि । ॐ पितामहीः स्वधा नमस् तर्पयामि । ॐ प्रपितामहीः स्वधा नमस् तर्पयामि । ॐ मातामहान् स्वधा नमस् तर्पयामि । ॐ मातुः पितामहान्स्वधा नमस् तर्पयामि । ॐ मातुः प्रपितामहान् स्वधानमस् तर्पयामि । ॐ मातामहीः स्वधा नमस् तर्पयामि । ॐ मातुः पितामहीः स्वधा नमस् तर्पयामि । ॐ मातुः प्रपितामहीः स्वधा नमस् तर्पयामि ॥
Buhler - ०१
-
Then, passing the sacrificial string over the right shoulder, (he offers the following libations):
-
Om, I satiate the fathers, Svadhā, adoration! the grandfathers; the great-grandfathers; the mothers; the grandmothers; the great-grandmothers; the maternal grandfathers; the maternal grandmother; the mother’s grandmother; the mother’s great-grandmother.
मूलम् - ०१
०१ अथ प्राचीनावीति । ॐ पितृ̄न् स्वधा नमस् तर्पयामि । ॐ पितामहान् स्वधा नमस् तर्पयामि । ॐ प्रपितामहान् स्वधा नमस् तर्पयामि । ॐ मातृ̄ः स्वधानमस् तर्पयामि । ॐ पितामहीः स्वधा नमस् तर्पयामि । ॐ प्रपितामहीः स्वधा नमस् तर्पयामि । ॐ मातामहान् स्वधा नमस् तर्पयामि । ॐ मातुः पितामहान्स्वधा नमस् तर्पयामि । ॐ मातुः प्रपितामहान् स्वधानमस् तर्पयामि । ॐ मातामहीः स्वधा नमस् तर्पयामि । ॐ मातुः पितामहीः स्वधा नमस् तर्पयामि । ॐ मातुः प्रपितामहीः स्वधा नमस् तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०२
०२ ओम् आचार्यान् स्वधा नमस् तर्पयामि । ओम् आचार्यपत्नीः स्वधा नमस् तर्पयामि । ॐ गुरून् स्वधानमस् तर्पयामि । ॐ गुरुपत्नीः स्वधा नमस् तर्पयामि । ॐ सखीन् स्वधा नमस् तर्पयामि । ॐ सखिपत्नीः स्वधा नमस् तर्पयामि । ॐ ज्ञातीन् स्वधानमस् तर्पयामि । ॐ ज्ञातिपत्नीः स्वधा नमस्तर्पयामि । ओम् अमात्यान् स्वधा नमस् तर्पयामि । ओम् अमात्यपत्नीः स्वधा नमस् तर्पयामि । ॐ सर्वान् स्वधा नमस् तर्पयामि । ॐ सर्वाः स्वधा नमस्तर्पयामीति ॥
Buhler - ०२
- ‘Om, I satiate the teacher (ācārya), Svadhā, adoration! the wife of the teacher; the friends; the wives of the friends; the relatives; the wives of the relatives; the inmates of the house (amātya); the wives of the inmates of the house; all; the wives of all.’
मूलम् - ०२
०२ ओम् आचार्यान् स्वधा नमस् तर्पयामि । ओम् आचार्यपत्नीः स्वधा नमस् तर्पयामि । ॐ गुरून् स्वधानमस् तर्पयामि । ॐ गुरुपत्नीः स्वधा नमस् तर्पयामि । ॐ सखीन् स्वधा नमस् तर्पयामि । ॐ सखिपत्नीः स्वधा नमस् तर्पयामि । ॐ ज्ञातीन् स्वधानमस् तर्पयामि । ॐ ज्ञातिपत्नीः स्वधा नमस्तर्पयामि । ओम् अमात्यान् स्वधा नमस् तर्पयामि । ओम् अमात्यपत्नीः स्वधा नमस् तर्पयामि । ॐ सर्वान् स्वधा नमस् तर्पयामि । ॐ सर्वाः स्वधा नमस्तर्पयामीति ॥
विश्वास-प्रस्तुतिः - ०३
०३ अनुतीर्थम् अप उत्सिञ्चति ॥
Buhler - ०३
- He pours the water out from the several Tīrthas (of the hand sacred to the several deities). 1
मूलम् - ०३
०३ अनुतीर्थम् अप उत्सिञ्चति ॥
विश्वास-प्रस्तुतिः - ०४
०४ ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितृ̄न् । तृप्यत तृप्यत तृप्यतेति ॥
Buhler - ०४
- (He recites at the end of the rite the following 2 Mantra): ‘(Ye waters), who bring food, ambrosia, clarified butter, milk, and barley-gruel, are food for the manes; satiate my ancestors! May you be satiated, may you be satiated!’
मूलम् - ०४
०४ ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितृ̄न् । तृप्यत तृप्यत तृप्यतेति ॥
विश्वास-प्रस्तुतिः - ०५
०५ नैकवस्त्रो नार्द्रवासा दैवानि [k: देवानि] कर्माण्यनुसंचरेत् ॥
Buhler - ०५
- Let him not perform ceremonies in honour of the gods while his clothes are wet, or while he is dressed in one garment only,.
मूलम् - ०५
०५ नैकवस्त्रो नार्द्रवासा दैवानि [k: देवानि] कर्माण्यनुसंचरेत् ॥
विश्वास-प्रस्तुतिः - ०६
०६ पितृसंयुक्तानि चेत्य् एकेषाम् । पितृसंयुक्तानि चेत्य् एकेषाम् ॥
Buhler - ०६
- Nor those connected with the manes. That is the opinion) of some (teachers).
मूलम् - ०६
०६ पितृसंयुक्तानि चेत्य् एकेषाम् । पितृसंयुक्तानि चेत्य् एकेषाम् ॥