विश्वास-प्रस्तुतिः - ०१
०१ ओम् अग्निः प्रजापतिः सोमो रुद्रो ऽदितिर् बृहस्पतिःसर्पा इत्य् एतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ॐ वसूंश् च तर्पयामि ॥
Buhler - ०१
- ‘I satiate the deities of the eastern gate, Agni, Prajāpati, Soma, Rudra, Aditi, Bṛhaspati, together with the lunar mansions, with the planets, with the days and nights, and with the Muhūrtas; Om, I also satiate the Vasus; 1
मूलम् - ०१
०१ ओम् अग्निः प्रजापतिः सोमो रुद्रो ऽदितिर् बृहस्पतिःसर्पा इत्य् एतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ॐ वसूंश् च तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०२
०२ ॐ पितरो ऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्य् एतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ॐ रुद्रांश् चतर्पयामि ॥ [क् गेनेरल्ल्य् ओमित्स्: ॐ]
Buhler - ०२
- ‘Om, I satiate the deities of the southern gate, the Pitṛs, Yama, Bhaga, Savitṛ, Tvaṣṭṛ, Vāyu, Indrāgnī, together with the lunar mansions, with the planets, with the days and nights, and with the Muhūrtas; Om, I also satiate the Rudras.
मूलम् - ०२
०२ ॐ पितरो ऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्य् एतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ॐ रुद्रांश् चतर्पयामि ॥ [क् गेनेरल्ल्य् ओमित्स्: ॐ]
विश्वास-प्रस्तुतिः - ०३
०३ ॐ मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्माविष्णुर् इत्य् एतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ओम् आदित्यांश् च तर्पयामि ॥
Buhler - ०३
- ‘Om, I satiate the deities of the western gate, Mitra, Indra, the Mahāpitṛs, the Waters, all the gods, Brahman, Viṣṇu, together with the lunar mansions, with the planets, with the days and nights, and with the Muhūrtas; Om, I also satiate the Ādityas.
मूलम् - ०३
०३ ॐ मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्माविष्णुर् इत्य् एतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ओम् आदित्यांश् च तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०४
०४ ॐ वसवो वरुणो ऽज एकपाद् अहिर्बुध्न्यःपूषाश्विनौ यम इत्य् एतान्य् उदग्द्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ॐ विश्वान्देवांस् तर्पयामि । ॐ साध्यांश् च तर्पयामि [k: साध्यांस्तर्पयामि] ॥
Buhler - ०४
- ‘Om, I satiate the deities of the northern gate, the Vasus, Varuṇa, Aja-ekapād, Ahibudhnya, Uṣas, the two Aśvins, Yama, together with . . . . . .
मूलम् - ०४
०४ ॐ वसवो वरुणो ऽज एकपाद् अहिर्बुध्न्यःपूषाश्विनौ यम इत्य् एतान्य् उदग्द्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ॐ विश्वान्देवांस् तर्पयामि । ॐ साध्यांश् च तर्पयामि [k: साध्यांस्तर्पयामि] ॥
विश्वास-प्रस्तुतिः - ०५
०५ ॐ ब्रह्माणं तर्पयामि । ॐ प्रजापतिं तर्पयामि । ॐ चतुर्मुखं तर्पयामि । ॐ परमेष्ठिनं तर्पयामि । ॐ हिरण्यगर्भंतर्पयामि । ॐ स्वयंभुवं तर्पयामि । ॐ ब्रह्मपार्षदांस् तर्पयामि । ॐ ब्रह्मपार्षदीश् चतर्पयामि । ॐ अग्निं तर्पयामि । ॐ वायुंतर्पयामि । ॐ वरुणं तर्पयामि । ॐ सूर्यंतर्पयामि । ॐ चन्द्रमसं तर्पयामि । ॐ नक्षत्राणि तर्पयामि । [क् अद्द्स्: ज्योतींषि तर्पयामि ।] ॐ सद्योजातं तर्पयामि । ॐ भूः पुरुषं तर्पयामि । ॐ भुवः पुरुषंतर्पयामि । ॐ सुवः पुरुषं तर्पयामि । ॐ भूर् भुवः सुवः पुरुषंतर्पयामि । ॐ भूस् तर्पयामि । ॐ भुवस् तर्पयामि । ॐ सुवस्तर्पयामि । ॐ महस् तर्पयामि । ॐ जनस् तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामि ॥
Buhler - ०५
- ‘Om, I satiate all the gods; the Sādhyas; Brahman; Prajāpati; the four-faced god; Hiraṇyagarbha; Svayambhū; the male attendants of Brahman; Parameṣṭhin; the female attendants of Brahman; Agni; Vāyu; Varuṇa; Sūrya; the moon; the lunar mansions; Sadyojāta; Bhūḥ-puruṣa; Bhuvaḥ-puruṣa; Suvaḥ-puruṣa; Bhūḥ; Bhuvaḥ; Suvaḥ; Mahaḥ; Ganaḥ; Tapaḥ; Satya.
मूलम् - ०५
०५ ॐ ब्रह्माणं तर्पयामि । ॐ प्रजापतिं तर्पयामि । ॐ चतुर्मुखं तर्पयामि । ॐ परमेष्ठिनं तर्पयामि । ॐ हिरण्यगर्भंतर्पयामि । ॐ स्वयंभुवं तर्पयामि । ॐ ब्रह्मपार्षदांस् तर्पयामि । ॐ ब्रह्मपार्षदीश् चतर्पयामि । ॐ अग्निं तर्पयामि । ॐ वायुंतर्पयामि । ॐ वरुणं तर्पयामि । ॐ सूर्यंतर्पयामि । ॐ चन्द्रमसं तर्पयामि । ॐ नक्षत्राणि तर्पयामि । [क् अद्द्स्: ज्योतींषि तर्पयामि ।] ॐ सद्योजातं तर्पयामि । ॐ भूः पुरुषं तर्पयामि । ॐ भुवः पुरुषंतर्पयामि । ॐ सुवः पुरुषं तर्पयामि । ॐ भूर् भुवः सुवः पुरुषंतर्पयामि । ॐ भूस् तर्पयामि । ॐ भुवस् तर्पयामि । ॐ सुवस्तर्पयामि । ॐ महस् तर्पयामि । ॐ जनस् तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०६
०६ ॐ भवं देवं तर्पयामि । ॐ शर्वं देवम् तर्पयामि । ओम् ईशानं देवं तर्पयामि । ॐ पशुपतिं देवं तर्पयामि । ॐ रुद्रं देवं तर्पयामि । ओम् उग्रं देवं तर्पयामि । ॐ भीमं देवं तर्पयामि । ॐ महान्तं देवं तर्पयामि ।
ॐ भवस्य देवस्य पत्नीं तर्पयामि । ॐ शर्वस्य देवस्यपत्नीं तर्पयामि । ओम् ईशानस्य देवस्य पत्नीं तर्पयामि । ओंपशुपतेर् देवस्य पत्नीं तर्पयामि । ॐ रुद्रस्य देवस्य पत्नींतर्पयामि । ओम् उग्रस्य देवस्य पत्नीं तर्पयामि । ॐ भीमस्य देवस्यपत्नीं तर्पयामि । ॐ महतो देवस्य पत्नीं तर्पयामि ।
ॐ भवस्य देवस्य सुतं तर्पयामि । ॐ शर्वस्य देवस्यसुतं तर्पयामि । ओम् ईशानस्य देवस्य सुतं तर्पयामि । ॐ पशुपतेर्देवस्य सुतं तर्पयामि । ॐ रुद्रस्य देवस्य सुतं तर्पयामि । ओमुग्रस्य देवस्य सुतं तर्पयामि । ॐ भीमस्य देवस्य सुतं तर्पयामि । ॐ महतो देवस्य सुतं तर्पयामि । ॐ रुद्रांस् तर्पयामि । ॐ रुद्रपार्षदांस् तर्पयामि । ॐ रुद्रपार्षदीश्च तर्पयामि ॥
Buhler - ०६
- ‘Om, I satiate the god Bhava; Sarva; Īśāna; Paśupati; Rudra; Ugra; Bhīmadeva; Mahādeva; the wife of the god Bhava; of the god Sarva; of the god Īśāna; of the god Paśupati; of the god Rudra; of the god Ugra; of Bhīmadeva; of Mahādeva; the son of Bhava; of Sarva; of Īśāna; of Paśupati; of Rudra; of Ugra; of Bhīmadeva; of Mahādeva; Om, I also satiate the Rudras, the attendants of Rudra.
मूलम् - ०६
०६ ॐ भवं देवं तर्पयामि । ॐ शर्वं देवम् तर्पयामि । ओम् ईशानं देवं तर्पयामि । ॐ पशुपतिं देवं तर्पयामि । ॐ रुद्रं देवं तर्पयामि । ओम् उग्रं देवं तर्पयामि । ॐ भीमं देवं तर्पयामि । ॐ महान्तं देवं तर्पयामि ।
ॐ भवस्य देवस्य पत्नीं तर्पयामि । ॐ शर्वस्य देवस्यपत्नीं तर्पयामि । ओम् ईशानस्य देवस्य पत्नीं तर्पयामि । ओंपशुपतेर् देवस्य पत्नीं तर्पयामि । ॐ रुद्रस्य देवस्य पत्नींतर्पयामि । ओम् उग्रस्य देवस्य पत्नीं तर्पयामि । ॐ भीमस्य देवस्यपत्नीं तर्पयामि । ॐ महतो देवस्य पत्नीं तर्पयामि ।
ॐ भवस्य देवस्य सुतं तर्पयामि । ॐ शर्वस्य देवस्यसुतं तर्पयामि । ओम् ईशानस्य देवस्य सुतं तर्पयामि । ॐ पशुपतेर्देवस्य सुतं तर्पयामि । ॐ रुद्रस्य देवस्य सुतं तर्पयामि । ओमुग्रस्य देवस्य सुतं तर्पयामि । ॐ भीमस्य देवस्य सुतं तर्पयामि । ॐ महतो देवस्य सुतं तर्पयामि । ॐ रुद्रांस् तर्पयामि । ॐ रुद्रपार्षदांस् तर्पयामि । ॐ रुद्रपार्षदीश्च तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०७
०७ ॐ विघ्नं तर्पयामि । ॐ विनायकं तर्पयामि । ॐ वीरं तर्पयामि । ॐ स्थूलं [k: शूरं] तर्पयामि । ॐ वरदं तर्पयामि । ॐ हस्तिमुखं तर्पयामि । ॐ वक्रतुण्डं तर्पयामि । ओम् एकदन्तं तर्पयामि । ॐ लम्बोदरं तर्पयामि । [k: गणपतिं तर्पयामि ।] ॐ विघ्नपार्षदांस् तर्पयामि । ॐ विघ्नपार्षदीश् च तर्पयामि ॥
Buhler - ०७
- ‘Om, I satiate Vighna; Vināyaka; Vīra; Sthūla; Varada; Hastimukha; Vakratuṇḍa; Ekadanta; Lambodara; the male attendants of Vighna; the female attendants of Vighna.
मूलम् - ०७
०७ ॐ विघ्नं तर्पयामि । ॐ विनायकं तर्पयामि । ॐ वीरं तर्पयामि । ॐ स्थूलं [k: शूरं] तर्पयामि । ॐ वरदं तर्पयामि । ॐ हस्तिमुखं तर्पयामि । ॐ वक्रतुण्डं तर्पयामि । ओम् एकदन्तं तर्पयामि । ॐ लम्बोदरं तर्पयामि । [k: गणपतिं तर्पयामि ।] ॐ विघ्नपार्षदांस् तर्पयामि । ॐ विघ्नपार्षदीश् च तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०८
०८ ॐ सनत्कुमारं तर्पयामि । ॐ स्कन्दंतर्पयामि । ओम् इन्द्रं तर्पयामि । ॐ षष्ठींतर्पयामि । ॐ षण्मुखं तर्पयामि । ॐ जयन्तं [k: विशाखं] तर्पयामि । ॐ विशाखं [k:जयन्तं] तर्पयामि । ॐ महासेनं तर्पयामि । ओंसुब्रह्मण्यं तर्पयामि [k omits: ॐ सुब्रह्मण्यं तर्पयामि] । ॐ स्कन्दपार्षदांस् तर्पयामि । ॐ स्कन्दपार्षदीश् च तर्पयामि ॥
Buhler - ०८
- ‘Om, I satiate Sanatkumāra; Skanda; Indra; Shaṣṭhī; Shaṇmukha; Viśākha; Mahāsena; Subrahmaṇya; the male attendants of Skanda; the female attendants of Skanda.
मूलम् - ०८
०८ ॐ सनत्कुमारं तर्पयामि । ॐ स्कन्दंतर्पयामि । ओम् इन्द्रं तर्पयामि । ॐ षष्ठींतर्पयामि । ॐ षण्मुखं तर्पयामि । ॐ जयन्तं [k: विशाखं] तर्पयामि । ॐ विशाखं [k:जयन्तं] तर्पयामि । ॐ महासेनं तर्पयामि । ओंसुब्रह्मण्यं तर्पयामि [k omits: ॐ सुब्रह्मण्यं तर्पयामि] । ॐ स्कन्दपार्षदांस् तर्पयामि । ॐ स्कन्दपार्षदीश् च तर्पयामि ॥
विश्वास-प्रस्तुतिः - ०९
०९ ओम् आदित्यं तर्पयामि । ॐ सोमं तर्पयामि । ओम् अङ्गारकं तर्पयामि । ॐ बुधं तर्पयामि । ॐ बृहस्पतिं तर्पयामि । ॐ शुक्रं तर्पयामि । ॐ शनैश्चरं तर्पयामि । ॐ राहुंतर्पयामि । ॐ केतुं तर्पयामि ॥
Buhler - ०९
- ‘Om, I satiate Āditya; Soma; Aṅgāraka; Budha; Bṛhaspati; Śukra; Śanaiścara; Rāhu; Ketu.
To. ‘Om, I satiate Keśava; Nārāyaṇa; Mādhava; Govinda; Viṣṇu; Madhusūdana; Trivikrama; Vāmana; Śrīdhara; Hṛṣīkeśa; Padmanābha; Dāmodara; the goddess Śrī; the goddess Sarasvatī; Puṣṭi; Tuṣṭi; Viṣṇu; Garutmat; the male attendants of Viṣṇu; the female attendants of Viṣṇu.
मूलम् - ०९
०९ ओम् आदित्यं तर्पयामि । ॐ सोमं तर्पयामि । ओम् अङ्गारकं तर्पयामि । ॐ बुधं तर्पयामि । ॐ बृहस्पतिं तर्पयामि । ॐ शुक्रं तर्पयामि । ॐ शनैश्चरं तर्पयामि । ॐ राहुंतर्पयामि । ॐ केतुं तर्पयामि ॥
विश्वास-प्रस्तुतिः - १०
१० ॐ केशवं तर्पयामि । ॐ नारायणं तर्पयामि । ॐ माधवं तर्पयामि । ॐ गोविन्दंतर्पयामि । ॐ विष्णुं तर्पयामि । ॐ मधुसूदनं तर्पयामि । ॐ त्रिविक्रमं तर्पयामि । ॐ वामनं तर्पयामि । ॐ श्रीधरं तर्पयामि । ॐ हृषीकेशं तर्पयामि । ॐ पद्मनाभंतर्पयामि । ॐ दामोदरं तर्पयामि । ॐ श्रियं देवीं तर्पयामि । ॐ सरस्वतीं देवीं तर्पयामि । ॐ पुष्टिंतर्पयामि । ॐ तुष्टिं तर्पयामि । ॐ गरुत्मन्तं तर्पयामि । ॐ विष्णुपार्षदांस् तर्पयामि । ॐ विष्णुपार्षदीश् च तर्पयामि ॥ [k: पुष्टिं देवीं ॥। तुष्टिं देवीं ॥। वैनतेयं]
Buhler - १०
MISSING
मूलम् - १०
१० ॐ केशवं तर्पयामि । ॐ नारायणं तर्पयामि । ॐ माधवं तर्पयामि । ॐ गोविन्दंतर्पयामि । ॐ विष्णुं तर्पयामि । ॐ मधुसूदनं तर्पयामि । ॐ त्रिविक्रमं तर्पयामि । ॐ वामनं तर्पयामि । ॐ श्रीधरं तर्पयामि । ॐ हृषीकेशं तर्पयामि । ॐ पद्मनाभंतर्पयामि । ॐ दामोदरं तर्पयामि । ॐ श्रियं देवीं तर्पयामि । ॐ सरस्वतीं देवीं तर्पयामि । ॐ पुष्टिंतर्पयामि । ॐ तुष्टिं तर्पयामि । ॐ गरुत्मन्तं तर्पयामि । ॐ विष्णुपार्षदांस् तर्पयामि । ॐ विष्णुपार्षदीश् च तर्पयामि ॥ [k: पुष्टिं देवीं ॥। तुष्टिं देवीं ॥। वैनतेयं]
विश्वास-प्रस्तुतिः - ११
११ ॐ यमं तर्पयामि । ॐ यमराजं तर्पयामि । ॐ धर्मं तर्पयामि । ॐ धर्मराजंतर्पयामि । ॐ कालं तर्पयामि । ॐ नीलंतर्पयामि । ॐ मृत्युं तर्पयामि । ॐ वैवस्वतं [k: अन्तकं] तर्पयामि । ॐ चित्रं तर्पयामि । ॐ चित्रगुप्तं तर्पयामि । ओम् औदुम्बरं तर्पयामि । [क् अद्द्स्: वैवस्वतं तर्पयामि] । ॐ वैवस्वतपार्षदांस् तर्पयामि । ॐ वैवस्वतपार्षदीश्च तर्पयामि ॥
Buhler - ११
- ‘Om, I satiate Yama; Yamarāja; Dharma; Dharmarāja; Kāla; Nīla; Mṛtyu; Mṛtyuñjaya; Vaivasvata; Citragupta; Audumbara; the male attendants of Vaivasvata; the female attendants of Vaivasvata.
मूलम् - ११
११ ॐ यमं तर्पयामि । ॐ यमराजं तर्पयामि । ॐ धर्मं तर्पयामि । ॐ धर्मराजंतर्पयामि । ॐ कालं तर्पयामि । ॐ नीलंतर्पयामि । ॐ मृत्युं तर्पयामि । ॐ वैवस्वतं [k: अन्तकं] तर्पयामि । ॐ चित्रं तर्पयामि । ॐ चित्रगुप्तं तर्पयामि । ओम् औदुम्बरं तर्पयामि । [क् अद्द्स्: वैवस्वतं तर्पयामि] । ॐ वैवस्वतपार्षदांस् तर्पयामि । ॐ वैवस्वतपार्षदीश्च तर्पयामि ॥
विश्वास-प्रस्तुतिः - १२
१२ ॐ भूमिदेवांस् तर्पयामि । ॐ काश्यपम् तर्पयामि । ओम् अन्तरिक्षं तर्पयामि । ॐ विद्यां तर्पयामि । ज्येष्ठां तर्पयामि । ॐ धन्वन्तरिं तर्पयामि । ॐ धन्वन्तरिपार्षदांस् तर्पयामि । ॐ धन्वन्तरिपार्षदीश् च तर्पयामीति ॥ [k: भरद्वाजं तर्पयामि गौतमं तर्पयामि अत्रिं तर्पयामि आङ्गिरसं तर्पयामि विद्यां तर्पयामि दुर्गां तर्पयामि ज्येष्टां ॥। ओमित्स्: इति]
Buhler - १२
- ‘Om, I satiate the gods of the earth; Kāśyapa; Antarikṣa; Vidyā; Dhanvaṇtari; the male attendants of Dhanvaṇtari; the female attendants of Dhanvaṇtari.’
मूलम् - १२
१२ ॐ भूमिदेवांस् तर्पयामि । ॐ काश्यपम् तर्पयामि । ओम् अन्तरिक्षं तर्पयामि । ॐ विद्यां तर्पयामि । ज्येष्ठां तर्पयामि । ॐ धन्वन्तरिं तर्पयामि । ॐ धन्वन्तरिपार्षदांस् तर्पयामि । ॐ धन्वन्तरिपार्षदीश् च तर्पयामीति ॥ [k: भरद्वाजं तर्पयामि गौतमं तर्पयामि अत्रिं तर्पयामि आङ्गिरसं तर्पयामि विद्यां तर्पयामि दुर्गां तर्पयामि ज्येष्टां ॥। ओमित्स्: इति]
विश्वास-प्रस्तुतिः - १३
१३ अथ निवीती ॥
Buhler - १३
- Next, passing the sacrificial thread round the neck, (he offers the following libations):
मूलम् - १३
१३ अथ निवीती ॥
विश्वास-प्रस्तुतिः - १४
१४ ओम् ऋषींस् तर्पयामि । ॐ महर्षींस् तर्पयामि । ॐ परमर्षींस् तर्पयामि । ॐ ब्रह्मर्षींस् तर्पयामि । ॐ देवर्षींस् तर्पयामि । ॐ राजर्षींस् तर्पयामि । ॐ श्रुतर्षींस् तर्पयामि । ॐ जनरृषींस् तर्पयामि । ॐ तपरृषींस् तर्पयामि । ॐ सत्यर्षींस् तर्पयामि । ॐ सप्तर्षींस् तर्पयामि । ॐ काण्डर्षींस् तर्पयामि । ॐ ऋषिकांस् तर्पयामि । ओम् ऋषिपत्नीस् तर्पयामि । ओम् ऋषिपुत्रांस्तर्पयामि । ओम् ऋषिपौत्रांस् तर्पयामि । [k: परमर्षींस् ॥। महर्षींस्]
ॐ काण्वं बौधायनं तर्पयामि । ओम् आपस्तम्बं सूत्रकारं तर्पयामि । ॐ सत्याषाढंहिरण्यकेशिनं तर्पयामि । ॐ वाजसनेयिनं याज्ञवल्क्यम्तर्पयामि । ओम् आश्वलायनं शौनकं तर्पयामि । ॐ व्यासं तर्पयामि । ॐ वसिष्ठं तर्पयामि ।
ॐ प्रणवं तर्पयामि । ॐ व्याहृतीस् तर्पयामि । ॐ सावित्रीं तर्पयामि । ॐ गायत्रीं तर्पयामि । ॐ छन्दांसि तर्पयामि । ओम् ऋग्वेदं तर्पयामि । ॐ यजुर्वेदंतर्पयामि । ॐ सामवेदं तर्पयामि । ओम् अथर्ववेदं तर्पयामि । ओम् अथर्वाङ्गिरसस् तर्पयामि । ओम् इतिहासपुराणानितर्पयामि । ॐ सर्ववेदांस् तर्पयामि । ॐ सर्वदेवजनांस् तर्पयामि । ॐ सर्वभूतानि तर्पयामीति ॥ [k: अथर्वाङ्गिरसं ॥। तर्पयामि ॥]
Buhler - १४
- ‘Om, I satiate the Ṛṣis; the great Ṛṣis; the best Ṛṣis; the Brahmarshis; the divine Ṛṣis; the royal Ṛṣis; the Śrutarshis; the Seven Ṛṣis; the Ṛṣis of the Kāṇḍas (of the Yajur-veda); the Ṛṣikas; the wives of the Ṛṣis; the sons of the Ṛṣis; Kaṇva Baudhāyana; Āpastamba, the author of the Sūtra; Satyāṣāḍha Hiraṇyakeśin; Vājaśaneyin Yājñavalkya; Āśvalāyana Śaunaka; Vyāsa; the syllable Om; the Vyāhṛtis; the Sāvitrī; the Gāyatrī; the Khaṇḍas; the Rig-vela; the Yajur-veda; the Sāma-veda; the Atharvāṅgirasa; the Itihāsa and Purāṇa; all the Vedas; the servants of all gods; all beings.’
मूलम् - १४
१४ ओम् ऋषींस् तर्पयामि । ॐ महर्षींस् तर्पयामि । ॐ परमर्षींस् तर्पयामि । ॐ ब्रह्मर्षींस् तर्पयामि । ॐ देवर्षींस् तर्पयामि । ॐ राजर्षींस् तर्पयामि । ॐ श्रुतर्षींस् तर्पयामि । ॐ जनरृषींस् तर्पयामि । ॐ तपरृषींस् तर्पयामि । ॐ सत्यर्षींस् तर्पयामि । ॐ सप्तर्षींस् तर्पयामि । ॐ काण्डर्षींस् तर्पयामि । ॐ ऋषिकांस् तर्पयामि । ओम् ऋषिपत्नीस् तर्पयामि । ओम् ऋषिपुत्रांस्तर्पयामि । ओम् ऋषिपौत्रांस् तर्पयामि । [k: परमर्षींस् ॥। महर्षींस्]
ॐ काण्वं बौधायनं तर्पयामि । ओम् आपस्तम्बं सूत्रकारं तर्पयामि । ॐ सत्याषाढंहिरण्यकेशिनं तर्पयामि । ॐ वाजसनेयिनं याज्ञवल्क्यम्तर्पयामि । ओम् आश्वलायनं शौनकं तर्पयामि । ॐ व्यासं तर्पयामि । ॐ वसिष्ठं तर्पयामि ।
ॐ प्रणवं तर्पयामि । ॐ व्याहृतीस् तर्पयामि । ॐ सावित्रीं तर्पयामि । ॐ गायत्रीं तर्पयामि । ॐ छन्दांसि तर्पयामि । ओम् ऋग्वेदं तर्पयामि । ॐ यजुर्वेदंतर्पयामि । ॐ सामवेदं तर्पयामि । ओम् अथर्ववेदं तर्पयामि । ओम् अथर्वाङ्गिरसस् तर्पयामि । ओम् इतिहासपुराणानितर्पयामि । ॐ सर्ववेदांस् तर्पयामि । ॐ सर्वदेवजनांस् तर्पयामि । ॐ सर्वभूतानि तर्पयामीति ॥ [k: अथर्वाङ्गिरसं ॥। तर्पयामि ॥]
-
- This and the next Caṇḍikās are given in full by K. only. M. gives the first and last words of both, the commentary the p. 253 beginning of 9 and the end of 10 only. The text of K. is probably interpolated, as it seems impossible that Baudhāyana could have mentioned his successors, Āpastamba and Satyāṣāḍha Hiraṇyakeśin, whose names occur below, II, 5, 9, 14. On the other hand, it is not doubtful that the number of Mantras must nevertheless have been very large, as the numeration in M. shows that they filled two entire Kaṇḍikās.