01 शुष्कम् प्रच्छिन्नाग्रं वा ...{Loading}...
शुष्कं प्रच्छिन्नाग्रं वा निरस्तः पराग्वसुः सह पाप्मनेति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Hotr̥ throws a blade of grass which is) dry or the one the point of which is cut. (He throws it) with nirastaḥ parāgvasuḥ….
मूलम् ...{Loading}...
शुष्कं प्रच्छिन्नाग्रं वा निरस्तः पराग्वसुः सह पाप्मनेति १
02 अथ होतृषदन उपविशति ...{Loading}...
अथ होतृषदन उपविशति पातं मा द्यावापृथिवी उपस्थ इति दक्षिणपूर्विणं सव्योत्तरिणं वोपस्थं कृत्वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- Then having placed his right knee towards the east or having placed the left knee on the right knee, he sits down on the Hotr̥’s seat with pātam mā….
मूलम् ...{Loading}...
अथ होतृषदन उपविशति पातं मा द्यावापृथिवी उपस्थ इति दक्षिणपूर्विणं सव्योत्तरिणं वोपस्थं कृत्वा २
03 अथ जपति सीद ...{Loading}...
अथ जपति सीद होतर्नि होता होतृषदन इति द्वे । पिप्रीहि देवाँ उशतो यविष्ठेत्येषा । वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्यग्निरर्हन् । आ देवानाम् । त्वमग्ने व्रतपा असि । यद्वो वयं प्रमिनाम । यत्पाकत्रा मनसा । विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षाः स्पार्हा इषः क्षुमतीर्विश्वजन्याः । यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहीत्येतस्य सूक्तस्य षट् सर्वं वा । विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि । यमिच्छामि मनसा सो ऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मन्निषद्य । तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् । नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवा इति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he mutters the following verses: sīda hotaḥ… and ni hotā hotr̥ṣadane… these two;1 then this: piprīhi devān2 (here he recites the first six verses of the entire hymn beginning with this verse (and then the four verses beginning with) viśve devā śastana,3 yamicchāmi manasā,4 tadadya vācaṁ5, and namo mahadbhyaḥ6.
मूलम् ...{Loading}...
अथ जपति सीद होतर्नि होता होतृषदन इति द्वे । पिप्रीहि देवाँ उशतो यविष्ठेत्येषा । वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्यग्निरर्हन् । आ देवानाम् । त्वमग्ने व्रतपा असि । यद्वो वयं प्रमिनाम । यत्पाकत्रा मनसा । विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षाः स्पार्हा इषः क्षुमतीर्विश्वजन्याः । यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहीत्येतस्य सूक्तस्य षट् सर्वं वा । विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि । यमिच्छामि मनसा सो ऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मन्निषद्य । तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् । नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवा इति ३
04 एतज्जपित्वा स्रुचावादापयति ...{Loading}...
एतज्जपित्वा स्रुचावादापयति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- After having muttered this he makes the Adhvaryu to hold both the ladles.1
मूलम् ...{Loading}...
एतज्जपित्वा स्रुचावादापयति ४
05 सर्वत्र पुरस्ताद्याज्याया येयजामहमुक्त्वा ...{Loading}...
सर्वत्र पुरस्ताद्याज्याया येयजामहमुक्त्वा व्याहृतीर्दधाति ५
मूलम् ...{Loading}...
सर्वत्र पुरस्ताद्याज्याया येयजामहमुक्त्वा व्याहृतीर्दधाति ५
06 नानूयाजेषु येयजामहङ् करोति ...{Loading}...
नानूयाजेषु येयजामहं करोति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not utter the words ye yajāmahe at the time of reciting the offering-verses of the after-offerings (Anūyājas).
मूलम् ...{Loading}...
नानूयाजेषु येयजामहं करोति ६
07 अनवानमनूयाजान्यजति अमत्सतेति वापानिति ...{Loading}...
अनवानमनूयाजान्यजति । अमत्सतेति वापानिति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He recites the offering-verses of the Anūyājas without breathing or he may breathe after having uttered the word amatsata.1
मूलम् ...{Loading}...
अनवानमनूयाजान्यजति । अमत्सतेति वापानिति ७
08 पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या उपरिष्टाल्लक्ष्मा ...{Loading}...
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या । एतद्वा विपरीतम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The invitatory-verse is that which has the mark (i.e. the name of the deity, for which the offering is made) in the front part (i.e. in the first half of the verse); the offering-verse is that which has the mark … in the upper part (i.e. the second half of the verse); or this is (to be understood) in the reverse manner.1
मूलम् ...{Loading}...
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या । एतद्वा विपरीतम् ८
09 उभयतोलक्ष्मा पुरोऽनुवाक्या तथा ...{Loading}...
उभयतोलक्ष्मा पुरोऽनुवाक्या तथा याज्येत्येके ९
सर्वाष् टीकाः ...{Loading}...
थिते
- According ot some the invitatory-verse has the mark on both the sides; similarly the offering verse.
मूलम् ...{Loading}...
उभयतोलक्ष्मा पुरोऽनुवाक्या तथा याज्येत्येके ९
10 तिष्ठन्पुरोऽनुवाक्यामन्वाह आसीनो याज्याम् ...{Loading}...
तिष्ठन्पुरोऽनुवाक्यामन्वाह । आसीनो याज्याम् । उभे तिष्ठन्नासीनो वा १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Hotr̥) recites the invitatory-verse while standing; he recites the offering-verse while sitting;1 or he recites both while standing or sitting.
मूलम् ...{Loading}...
तिष्ठन्पुरोऽनुवाक्यामन्वाह । आसीनो याज्याम् । उभे तिष्ठन्नासीनो वा १०
11 सा ह त्वै ...{Loading}...
सा ह त्वै समृद्धा पुरोऽनुवाक्या यामभिव्याहरन्देवतामेवाग्रेऽभिव्याहरति । सा ह त्वै समृद्धा याज्या यस्यै देवताया अधि वषट्करोति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- That invitatory-verse indeed is prosperous reciting which he utters (the name of) the deity first; that offering-verse indeed is prosperous in connection with which he utters the exclamation Vaṣaṭ on (i.e. immediately after the name of) the deity.1
मूलम् ...{Loading}...
सा ह त्वै समृद्धा पुरोऽनुवाक्या यामभिव्याहरन्देवतामेवाग्रेऽभिव्याहरति । सा ह त्वै समृद्धा याज्या यस्यै देवताया अधि वषट्करोति ११
12 ऋचि प्रणवन् दधाति ...{Loading}...
ऋचि प्रणवं दधाति याज्यावर्जम् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Excluding the offering-verses, he adds Pranava i.e. om to every verse.
मूलम् ...{Loading}...
ऋचि प्रणवं दधाति याज्यावर्जम् १२
13 ओमित्यृचोऽधि प्रणौति ...{Loading}...
ओमित्यृचोऽधि प्रणौति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- He makes om on the verse i.e. he turns the last syllable of every verse into om or adds om after the last syllable1.
मूलम् ...{Loading}...
ओमित्यृचोऽधि प्रणौति १३
इति त्रयोदशी कण्डिका