01 पुरस्तात्सामिधेनीनां होता हृदयदेश ...{Loading}...
पुरस्तात्सामिधेनीनां होता हृदयदेश ऊर्ध्वं प्रादेशं धारयमाणो जपति मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Before (the ritual of) the Sāmidhenī (enkindling-verses,1 the Hotr̥, while holding his hand stretched up near the place of the heart, should mutter muyi gr̥hṇāmi…. (TS V.7.9a,b).
मूलम् ...{Loading}...
पुरस्तात्सामिधेनीनां होता हृदयदेश ऊर्ध्वं प्रादेशं धारयमाणो जपति मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति १
02 अन्तराहवनीयमुत्करञ् च प्रतीचीनङ् ...{Loading}...
अन्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्ये । यत्ते प्रजापते शरणं छन्दस्तत्प्रपद्ये । यावत्ते विष्णो वेद तावत्ते करिष्यामि । नमो अग्नय उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे । जुष्टामद्य देवेभ्यो वाचमुद्यासं स्वधावतीं पितृभ्यः शुश्रूषेण्यां मनुष्येभ्यः । प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये । अभयं मे अस्तु । प्राजापत्यमनुवक्ष्यामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवरिति । सत्यं प्रपद्य इति वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- Whle going between the Āhavanīya (-fire) to the Utkara (rubbish-heap), he mutters either kaṁ prapadye… (ŚānkhāŚS I.4.5.) or satyaṁ prapadye… (TB III.5.1.ff).
मूलम् ...{Loading}...
अन्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्ये । यत्ते प्रजापते शरणं छन्दस्तत्प्रपद्ये । यावत्ते विष्णो वेद तावत्ते करिष्यामि । नमो अग्नय उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे । जुष्टामद्य देवेभ्यो वाचमुद्यासं स्वधावतीं पितृभ्यः शुश्रूषेण्यां मनुष्येभ्यः । प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये । अभयं मे अस्तु । प्राजापत्यमनुवक्ष्यामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवरिति । सत्यं प्रपद्य इति वा २
03 विष्णो स्थाने तिष्ठामीत्यवतिष्ठते ...{Loading}...
विष्णो स्थाने तिष्ठामीत्यवतिष्ठते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- He stands with visnoh sthāne tiṣṭhāmi (II.15.1).
मूलम् ...{Loading}...
विष्णो स्थाने तिष्ठामीत्यवतिष्ठते ३
04 अन्तर्वेदि दक्षिणः पादो ...{Loading}...
अन्तर्वेदि दक्षिणः पादो भवति । बहिर्वेदि सव्यः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (At that time) his right foot is inside the altar; the left outside the altar.1
मूलम् ...{Loading}...
अन्तर्वेदि दक्षिणः पादो भवति । बहिर्वेदि सव्यः ४
05 अथोर्ध्वस्तिष्ठन्ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्र्य दशहोतारं ...{Loading}...
अथोर्ध्वस्तिष्ठन्ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्र्य दशहोतारं व्याख्याय व्याहृतीश्च जपित्वा त्रिर्हिङ्कृत्योत्तमेन हिङ्कारेणार्धर्चमुपसन्दधाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Then standing up1, having called Brahman with brahman sāmidhenīranu vakṣyāmi, having recited the Daśahotr̥ formula, and mutterd the sacred utterances (viz. bhūḥ bhuvaḥ svaḥ) having uttered the him-sound thrice, he connects the half (-verse) with the last him-sound.
मूलम् ...{Loading}...
अथोर्ध्वस्तिष्ठन्ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्र्य दशहोतारं व्याख्याय व्याहृतीश्च जपित्वा त्रिर्हिङ्कृत्योत्तमेन हिङ्कारेणार्धर्चमुपसन्दधाति ५
06 त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ...{Loading}...
त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He recites the first verse thrice (and also) the last verse thrice.1
मूलम् ...{Loading}...
त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ६
07 यङ् कामयेत सर्वमायुरियादिति ...{Loading}...
यं कामयेत सर्वमायुरियादिति तस्य त्रिरनवानं प्रथमोत्तमे अनुब्रूयात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer) in the case of whom he desires that he (the sacrificer) should get full life, he should recite the first and last (Sāmidhenī-verses) without breathing.1
मूलम् ...{Loading}...
यं कामयेत सर्वमायुरियादिति तस्य त्रिरनवानं प्रथमोत्तमे अनुब्रूयात् ७
08 एकैकामेव सन्तन्वन्ननवानमनुब्रूयादित्येके ...{Loading}...
एकैकामेव सन्तन्वन्ननवानमनुब्रूयादित्येके ८
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some he should recite each verse interlinking with each other and without breathing.1
मूलम् ...{Loading}...
एकैकामेव सन्तन्वन्ननवानमनुब्रूयादित्येके ८
09 तृतीयां सामिधेनीन् त्रिविगृह्णाति ...{Loading}...
तृतीयां सामिधेनीं त्रिविगृह्णाति । सन्ततमन्वाहेति सामिधेनीनामविशेषात् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- He divides the third Sāmidhenī (-verse) into three parts. It is said, “He recites interlinkingly1 because there is no difference in connection with the Sāmidhenī-verses”.
मूलम् ...{Loading}...
तृतीयां सामिधेनीं त्रिविगृह्णाति । सन्ततमन्वाहेति सामिधेनीनामविशेषात् ९
10 विज्ञायते च ऋषेरृषेर्वा ...{Loading}...
विज्ञायते च । ऋषेरृषेर्वा एता निर्मिता यत्सामिधेन्यः । ता यदसंयुक्ताः स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन् । अर्धर्चौ सन्दधाति संयुनक्त्येवैना इति ते मन्यामहे १०
सर्वाष् टीकाः ...{Loading}...
थिते
मूलम् ...{Loading}...
विज्ञायते च । ऋषेरृषेर्वा एता निर्मिता यत्सामिधेन्यः । ता यदसंयुक्ताः स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन् । अर्धर्चौ सन्दधाति संयुनक्त्येवैना इति ते मन्यामहे १०
11 पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वन् तौ ...{Loading}...
पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वं तौ सन्दध्यात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- with the first quarter of the following verse and the first quarter of the following verse with the last quarter of the preceding verse”.
मूलम् ...{Loading}...
पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वं तौ सन्दध्यात् ११
12 सन्ततमन्वाहेति सामिधेनीनामनुच्छ्वासवादो विज्ञायते ...{Loading}...
सन्ततमन्वाहेति सामिधेनीनामनुच्छ्वासवादो विज्ञायते च १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The expression, “He recites interlinkingly1, means absence of breathing at the time of (reciting) the Sāmidheni ( verses). And it is known, from a Brāhmaṇa-text.
मूलम् ...{Loading}...
सन्ततमन्वाहेति सामिधेनीनामनुच्छ्वासवादो विज्ञायते च १२
13 नान्तरर्चौ व्यन्यात् यद्यन्तरर्चौ ...{Loading}...
नान्तरर्चौ व्यन्यात् । यद्यन्तरर्चौ व्यन्यादपाने प्राणं दध्यात् । अतिहाय पूर्वस्या अर्धर्चमुत्तरस्या अर्धर्चे व्यनिति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- “He does not breathe between two verses. If he breathes between two verses, he would keep his breathing in the out-breathing (and then would die). Having gone beyond the half-verse of the first, he breathes after the half-verse of the next (verse)”2.
मूलम् ...{Loading}...
नान्तरर्चौ व्यन्यात् । यद्यन्तरर्चौ व्यन्यादपाने प्राणं दध्यात् । अतिहाय पूर्वस्या अर्धर्चमुत्तरस्या अर्धर्चे व्यनिति १३
14 त्रिरनुवचनेनार्धर्चसन्तानो विद्यत एकर्षित्वात् ...{Loading}...
त्रिरनुवचनेनार्धर्चसन्तानो विद्यत एकर्षित्वात् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Through the thrice recitation the interlinking takes place, because the R̥ṣi is one and the same1.,
मूलम् ...{Loading}...
त्रिरनुवचनेनार्धर्चसन्तानो विद्यत एकर्षित्वात् १४
15 त्वं वरुण इति ...{Loading}...
त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया । जुहोतेतीतरेषां गोत्राणाम् १५
सर्वाष् टीकाः ...{Loading}...
थिते
- The verse tvaṁ varuṇaḥ… (TB IIII.5.2.3, R̥V VII.12.3) should be used as final verse by those belonging to Vasiṣṭha family and by the Kṣatriyas. By those who belong to the other families the verse ā juhota… (TB III.5.2.3)should be used as the final verse.1
मूलम् ...{Loading}...
त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया । जुहोतेतीतरेषां गोत्राणाम् १५
16 नराशंसो द्वितीयः प्रयाजो ...{Loading}...
नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् १६
सर्वाष् टीकाः ...{Loading}...
थिते
- For the sacrificer belonging to the Vasiṣṭha and Śunaka family the second fore-offering should refer to Narāśaṁsa; for the other families… to Tanūnapāt1.
मूलम् ...{Loading}...
नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् १६
17 सामिधेनीरनूच्य प्रवरमुक्त्वा निविदोऽन्वाह ...{Loading}...
सामिधेनीरनूच्य प्रवरमुक्त्वा निविदोऽन्वाह १७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having recited the Sāmidhenī verses, having uttered the Pravara, he should recite the Nivids.1
मूलम् ...{Loading}...
सामिधेनीरनूच्य प्रवरमुक्त्वा निविदोऽन्वाह १७
18 तासां सप्त पदान्युक्त्वापानिति ...{Loading}...
तासां सप्त पदान्युक्त्वापानिति १८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having recited seven parts out of them (without breathing), he breathes.
मूलम् ...{Loading}...
तासां सप्त पदान्युक्त्वापानिति १८
इत्येकादशी कण्डिका