01 दक्षिणेन वा वेदिन् ...{Loading}...
दक्षिणेन वा वेदिं नीत्वान्तरा यूपमाहवनीयं च द्रोणकलशमवघ्रापयेदा जिघ्र कलशमिति । आग्नीध्रे हविर्धाने वा १
सर्वाष् टीकाः ...{Loading}...
थिते
- Then having taken her to the north towards the Agnidhra (-shed).1
मूलम् ...{Loading}...
दक्षिणेन वा वेदिं नीत्वान्तरा यूपमाहवनीयं च द्रोणकलशमवघ्रापयेदा जिघ्र कलशमिति । आग्नीध्रे हविर्धाने वा १
02 तामुदीचीमाग्नीध्रन् नीत्वा तस्याः ...{Loading}...
तामुदीचीमाग्नीध्रं नीत्वा तस्याः पृष्ठे तार्प्यमध्यस्यति २
मूलम् ...{Loading}...
तामुदीचीमाग्नीध्रं नीत्वा तस्याः पृष्ठे तार्प्यमध्यस्यति २
03 तस्मिन्धिष्णियानां रूपं विग्रथितम् ...{Loading}...
तस्मिन्धिष्णियानां रूपं विग्रथितं भवति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- In it (i.e. in that garment) the form of Dhiṣṇyas is bound.
मूलम् ...{Loading}...
तस्मिन्धिष्णियानां रूपं विग्रथितं भवति ३
04 अथ पुरस्तात्प्रतीच्यान् तिष्ठन्त्याञ् ...{Loading}...
अथ पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा जिग्यथुरिति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Then while she is standing in the east with her face to the west he should offer (a libation of ghee in the Āgnīdhra fire) with ubhā jigyathuḥ….4
मूलम् ...{Loading}...
अथ पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा जिग्यथुरिति ४
05 रूपाणि जुहोति यानि ...{Loading}...
रूपाणि जुहोति यानि तस्यां भवन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He offers the libations with the formulae called “Forms (of the sacrificial animal)” —the forms which are (found) in her (that cow)4.
मूलम् ...{Loading}...
रूपाणि जुहोति यानि तस्यां भवन्ति ५
06 आश्वमेधिकान्येके समामनन्ति ...{Loading}...
आश्वमेधिकान्येके समामनन्ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Some think that here the formulae prescribed in the Aśvamadha (should be used).4
मूलम् ...{Loading}...
आश्वमेधिकान्येके समामनन्ति ६
07 प्रतीचीं सदसः स्रक्तिमानीय ...{Loading}...
प्रतीचीं सदसः स्रक्तिमानीय तस्या उपोत्थाय दक्षिणं कर्णमाजपेदिडे रन्ते इति ७
मूलम् ...{Loading}...
प्रतीचीं सदसः स्रक्तिमानीय तस्या उपोत्थाय दक्षिणं कर्णमाजपेदिडे रन्ते इति ७
08 उत्सृज्य विज्ञानमुपैति ...{Loading}...
उत्सृज्य विज्ञानमुपैति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Then having released (the cow) he practises divination (Vijñāna).
मूलम् ...{Loading}...
उत्सृज्य विज्ञानमुपैति ८
09 यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः ...{Loading}...
यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति विद्यात् । यदि दक्षिणा क्षिप्रेऽस्माल्लोकात्प्रैष्यति । यदि प्रतीची बहुधान्यो भविष्यति । यद्युदीची श्रेयानस्मिंल्लोके भविष्यतीति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- If not driven (by any man) she goes towards the east, one should know, “This sacrificer has caught, he has won this world"; if (she goes) to the south…. “This sacrificer will go quickly form this world"; if she goes to the west… “This sacrificer will possess ample grains”; if she goes to the north… “This sacrificer will be more prosperous in this world”.4
मूलम् ...{Loading}...
यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति विद्यात् । यदि दक्षिणा क्षिप्रेऽस्माल्लोकात्प्रैष्यति । यदि प्रतीची बहुधान्यो भविष्यति । यद्युदीची श्रेयानस्मिंल्लोके भविष्यतीति ९
10 तां यजमानोऽभिमन्त्रयते सा ...{Loading}...
तां यजमानोऽभिमन्त्रयते सा मा सुवर्गं लोकं गमयेति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer addresses her (the cow) with sā mā suvargam….4
मूलम् ...{Loading}...
तां यजमानोऽभिमन्त्रयते सा मा सुवर्गं लोकं गमयेति १०
11 यास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ...{Loading}...
यास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ब्रह्मणे होत्र उद्गात्र उन्नेत्रेऽध्वर्यवे वा दद्यात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Having brought her (the thousandh cow) to those which are additional to the thirty, he gives her to the Āgnīdhra, or the Brahman or to the Unnets or to the Adhvaryu.4
मूलम् ...{Loading}...
यास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ब्रह्मणे होत्र उद्गात्र उन्नेत्रेऽध्वर्यवे वा दद्यात् ११
12 द्वौ वोन्नेतारौ वृत्वा ...{Loading}...
द्वौ वोन्नेतारौ वृत्वा यतरो नाश्रावयेत्तस्मै वा १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Or having chosen two Unnetr̥ (priests he may give her) to one out of those who does not say astu śrauṣaṭ (in connection with the Hariyojana).4
मूलम् ...{Loading}...
द्वौ वोन्नेतारौ वृत्वा यतरो नाश्रावयेत्तस्मै वा १२
13 द्विभागं वा ब्रह्मणे ...{Loading}...
द्विभागं वा ब्रह्मणे तृतीयमग्नीधे १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he gives two third of her to the Brahman and one third to the Agnīdh.4
मूलम् ...{Loading}...
द्विभागं वा ब्रह्मणे तृतीयमग्नीधे १३
14 सर्वेभ्यो वा सदस्येभ्यः ...{Loading}...
सर्वेभ्यो वा सदस्येभ्यः १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he gives her to all the priests sitting in the Sadas4.
मूलम् ...{Loading}...
सर्वेभ्यो वा सदस्येभ्यः १४
15 उदाकृत्या वा सा ...{Loading}...
उदाकृत्या वा सा वशं चरेत् । यस्तामविद्वान्प्रतिगृह्णातीत्युक्तम् १५
मूलम् ...{Loading}...
उदाकृत्या वा सा वशं चरेत् । यस्तामविद्वान्प्रतिगृह्णातीत्युक्तम् १५
16 तां शतमानेन हिरण्येन ...{Loading}...
तां शतमानेन हिरण्येन निष्क्रीय यजमानस्य गोष्ठे विसृजति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having redeemed her by means of gold weighing one hundred Mānas, he releases her in the cow-stall of the sacrificer.
मूलम् ...{Loading}...
तां शतमानेन हिरण्येन निष्क्रीय यजमानस्य गोष्ठे विसृजति १६
इति षोडशी कण्डिका