०४

01 एतेनोत्तरे व्याख्याताः ...{Loading}...

एतेनोत्तरे व्याख्याताः १

02 द्वितीयस्य पञ्चदशमग्निष्टोमसाम कृत्वामयाविनमन्नाद्यकामम् ...{Loading}...

द्वितीयस्य पञ्चदशमग्निष्टोमसाम कृत्वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत् २

03 हीनानुजावरोऽनुक्रिया ...{Loading}...

हीनानुजावरोऽनुक्रिया ३

04 तस्याष्टादशावुत्तरौ पवमानौ ...{Loading}...

तस्याष्टादशावुत्तरौ पवमानौ ४

05 अश्वसादः सोमप्रवाको दधिदृतिश्च ...{Loading}...

अश्वसादः सोमप्रवाको दधिदृतिश्च त्रिक्रोशेऽन्ततः प्राह ५

06 स्त्रीगौः सोमक्रयणी ...{Loading}...

स्त्रीगौः सोमक्रयणी ६

07 प्रक्ष्णुताग्रो यूपः ...{Loading}...

प्रक्ष्णुताग्रो यूपः ७

08 व्रीह्युर्वरा वेदिः ...{Loading}...

व्रीह्युर्वरा वेदिः ८

09 व्रीहीणाङ् खल उत्तरवेदिः ...{Loading}...

व्रीहीणां खल उत्तरवेदिः ९

10 भारद्वाजो होता ...{Loading}...

भारद्वाजो होता १०

11 विश्वजिच्छिल्पश्चतुर्थः सर्वपृष्ठः सर्वस्तोमः ...{Loading}...

विश्वजिच्छिल्पश्चतुर्थः सर्वपृष्ठः सर्वस्तोमः सर्ववेदसदक्षिणः ११

12 सर्वस्यान्नाद्यस्य प्रसवङ् गच्छति ...{Loading}...

सर्वस्यान्नाद्यस्य प्रसवं गच्छति १२

13 श्येनेनाभिचरन्यजेत ...{Loading}...

श्येनेनाभिचरन्यजेत १३

14 रथौ हविर्धाने ...{Loading}...

रथौ हविर्धाने १४

15 तैल्वको बाधको वा ...{Loading}...

तैल्वको बाधको वा स्फ्याग्रो यूपः १५

16 शवनभ्ये अधिषवणफलके भवतः ...{Loading}...

शवनभ्ये अधिषवणफलके भवतः १६

17 अग्नये रुद्रवते लोहितः ...{Loading}...

अग्नये रुद्रवते लोहितः पशुः १७

18 सादयन्त्युपांश्वन्तर्यामौ ...{Loading}...

सादयन्त्युपांश्वन्तर्यामौ १८

19 शरमयम् बर्हिः ...{Loading}...

शरमयं बर्हिः १९

20 औद्धवः प्रस्तरः ...{Loading}...

औद्धवः प्रस्तरः २०

21 वैभीतक इध्मः ...{Loading}...

वैभीतक इध्मः २१

22 बाणवन्तः परिधयः ...{Loading}...

बाणवन्तः परिधयः २२

23 लोहितोष्णीषा लोहितवसना निवीता ...{Loading}...

लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति २३

24 नवनव दक्षिणाः कूटाः ...{Loading}...

नवनव दक्षिणाः कूटाः कर्णाः काणाः खण्डा बण्डाः २४

25 ता दक्षिणाकाले कण्टकैर्वितुदेयुः ...{Loading}...

ता दक्षिणाकाले कण्टकैर्वितुदेयुः २५

26 इच्छन्हन्येतेति रथन्तरम् पवमाने ...{Loading}...

इच्छन्हन्येतेति रथन्तरं पवमाने कुर्याद्बृहत्पृष्ठम् । जीयेतेत्येतद्विपरीतम् २६

27 पराम् परावतङ् गच्छेन्न ...{Loading}...

परां परावतं गच्छेन्न प्रतितिष्ठेदिति पूर्ववत्प्लवं च ब्रह्मसाम कुर्यात् २७

28 प्रजापतेरेकत्रिकोऽग्निष्टोमः सर्वस्य पाप्मनो ...{Loading}...

प्रजापतेरेकत्रिकोऽग्निष्टोमः सर्वस्य पाप्मनो निर्दिश्य गच्छति २८

29 चतुर्विंशतिङ् गा दक्षिणा ...{Loading}...

चतुर्विंशतिं गा दक्षिणा ददाति २९

इति चतुर्थी कण्डिका


  1. Cp. TMB XVI.13.1-5. According to TMB the number of verses should be twentyone. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. In other sacrifices these are offered immediately after being scooped (cf. XII. 11.7). ↩︎

  3. Cp. VIII. 14.6. ↩︎

  4. The details of the cows are not found in ṢaḍB. ↩︎