01 हिल्लुकान् द्वे गायेताम् ...{Loading}...
हिल्लुकां द्वे गायेताम् । हिम्बिनीं द्वे । हस्तावारां द्वे । संवत्सरगाथां द्वे १
सर्वाष् टीकाः ...{Loading}...
थिते
- two (slave-maidens) should sing the Hillukā, two the Him-binī, two the Hastavārā two the Saṁvatsara-Gāthā.1
मूलम् ...{Loading}...
हिल्लुकां द्वे गायेताम् । हिम्बिनीं द्वे । हस्तावारां द्वे । संवत्सरगाथां द्वे १
02 वाग्वेद हिल्लुकां सैनाङ् ...{Loading}...
वाग्वेद हिल्लुकां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हिम्बिनीं सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हस्तावारां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावत्विति २
सर्वाष् टीकाः ...{Loading}...
थिते
- vāgveda hillukām (this is the Hillukā); vāgveda himbinim… (this is the Himbinī);
मूलम् ...{Loading}...
वाग्वेद हिल्लुकां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हिम्बिनीं सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हस्तावारां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावत्विति २
03 ततः सम्वत्सरगाथा गाव ...{Loading}...
ततः सम्वत्सरगाथा । गाव एव सुरभयो गावो गुल्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीः । ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे । इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये शर्श्यो यथा । यदा भङ्ग्यश्विनौ वदत ऋत पर्णक योऽवधीः । आविष्कृतस्य दूषणमुभयोरकृतस्य च । यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे व्यृद्धे ग्रामेणा नड्वांस्तप्यते वहन् । इदं कल्माष्यो अपिबन्निदं सोमो असूयत । इदं हिरण्यैः खीला आवायन्साक्थिभञ्जनम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- vāgveda hastāvārāṁ… (this is the Hastāvārā); then the Saṁvatsara-Gāthā (is as follows); gāva eva surabhayaḥ….
मूलम् ...{Loading}...
ततः सम्वत्सरगाथा । गाव एव सुरभयो गावो गुल्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीः । ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे । इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये शर्श्यो यथा । यदा भङ्ग्यश्विनौ वदत ऋत पर्णक योऽवधीः । आविष्कृतस्य दूषणमुभयोरकृतस्य च । यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे व्यृद्धे ग्रामेणा नड्वांस्तप्यते वहन् । इदं कल्माष्यो अपिबन्निदं सोमो असूयत । इदं हिरण्यैः खीला आवायन्साक्थिभञ्जनम् ३
04 हैमहा इदम् मधु ...{Loading}...
हैमहा इदं मधु हिल्लु हिल्ल्विति सर्वासामृगन्तेषु समयः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- The exclamation haimahā idaṁ madhu… should be added at the end of each verse.
मूलम् ...{Loading}...
हैमहा इदं मधु हिल्लु हिल्ल्विति सर्वासामृगन्तेषु समयः ४
05 अत्रैता दासकुमार्य उदकुम्भानुपनिनीय ...{Loading}...
अत्रैता दासकुमार्य उदकुम्भानुपनिनीय यथार्थं गच्छन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Then these slave-maidens, having poured their water jars near (Mārjālīya) go according to their destination.
मूलम् ...{Loading}...
अत्रैता दासकुमार्य उदकुम्भानुपनिनीय यथार्थं गच्छन्ति ५
06 माहेन्द्रस्य स्तुतमनु घोषाः ...{Loading}...
माहेन्द्रस्य स्तुतमनु घोषाः शाम्यन्ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- After the conclusion of the praise-song connected with Māhendra (scoop) the cries stop.
मूलम् ...{Loading}...
माहेन्द्रस्य स्तुतमनु घोषाः शाम्यन्ति ६
07 अर्कः पवित्रं रजसो ...{Loading}...
अर्कः पवित्रं रजसो विमानः पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महदशीमहि गाधमुत प्रतिष्ठामिति फलके कूर्चौ वाधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having mounted upon the two boards or two grass-bundles the Adhvaryu responds to the recitation of the Hotr̥ with (two verses) arkaḥ pavitram…, pavitram arkaḥ….1
मूलम् ...{Loading}...
अर्कः पवित्रं रजसो विमानः पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महदशीमहि गाधमुत प्रतिष्ठामिति फलके कूर्चौ वाधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति ७
08 सन्तिष्ठते महाव्रतम् ...{Loading}...
सन्तिष्ठते महाव्रतम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The Mahāvrata (-ritual) stands completely established (i.e. concluded).
मूलम् ...{Loading}...
सन्तिष्ठते महाव्रतम् ८
इति विंशी कण्डिका