01 दिक्षु दुन्दुभीन्प्रबध्नन्ति स्रक्तिषु ...{Loading}...
दिक्षु दुन्दुभीन्प्रबध्नन्ति । स्रक्तिषु वा महावेदेः १
सर्वाष् टीकाः ...{Loading}...
थिते
- They fix drums in the (four) directions or on the corners1 of the great altar.
मूलम् ...{Loading}...
दिक्षु दुन्दुभीन्प्रबध्नन्ति । स्रक्तिषु वा महावेदेः १
02 अपरेणाग्नीध्रम् भूमिदुन्दुभिमवटङ् खनन्ति ...{Loading}...
अपरेणाग्नीध्रं भूमिदुन्दुभिमवटं खनन्ति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि २
सर्वाष् टीकाः ...{Loading}...
थिते
- Behind the Āgnīdhra-shed they dig a pit for the earth drum-half inside the altar and half outside the altar.
मूलम् ...{Loading}...
अपरेणाग्नीध्रं भूमिदुन्दुभिमवटं खनन्ति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि २
03 तमार्द्रेण चर्मणोत्तरलोम्नाभिवितत्य शङ्कुभिः ...{Loading}...
तमार्द्रेण चर्मणोत्तरलोम्नाभिवितत्य शङ्कुभिः परिणिहत्यात्रैतत्पुच्छकाण्डमाहननार्थं निदधाति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having spread on it (pit) a wet hide with its hairy side upwards, having fixed it all around by means of pegs (the Adhvaryu) keeps here a piece of the tail for the sake of beating1 (the drum).
मूलम् ...{Loading}...
तमार्द्रेण चर्मणोत्तरलोम्नाभिवितत्य शङ्कुभिः परिणिहत्यात्रैतत्पुच्छकाण्डमाहननार्थं निदधाति ३
04 अग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते ...{Loading}...
अग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते चर्मकर्ते व्यायंस्यमानौ ४
सर्वाष् टीकाः ...{Loading}...
थिते
- In front of the Āgnīdhra shed on a round-cut hide an Ārya and a Śūdra are kept ready in order to tug.
मूलम् ...{Loading}...
अग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते चर्मकर्ते व्यायंस्यमानौ ४
05 उत्तरेणाग्नीध्रङ् कटसङ्घाते तेजनसङ्घाते ...{Loading}...
उत्तरेणाग्नीध्रं कटसङ्घाते तेजनसङ्घाते वार्द्द्रं चर्म व्यधनार्थं वितत्योच्छ्रयन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- To the north of the Āgnīdhra-shed on a mat or reed wickerwork, having spread a wet hide for shooting, they raise it (hide).
मूलम् ...{Loading}...
उत्तरेणाग्नीध्रं कटसङ्घाते तेजनसङ्घाते वार्द्द्रं चर्म व्यधनार्थं वितत्योच्छ्रयन्ति ५
06 अग्रेणाहवनीयं रथेषु कवचिनः ...{Loading}...
अग्रेणाहवनीयं रथेषु कवचिनः सन्नह्यन्ते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- To the east of the Āhavanīya on the chariots the armoured (princes or sons of warriors) gird themselves.
मूलम् ...{Loading}...
अग्रेणाहवनीयं रथेषु कवचिनः सन्नह्यन्ते ६
07 मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ...{Loading}...
मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Near the Mārjālīya-shed eight slave-maidens hold jars full of water ready.1
मूलम् ...{Loading}...
मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ७
08 वाग्भद्रम् मनो भद्रम् ...{Loading}...
वाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत् ८
मूलम् ...{Loading}...
वाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत् ८
09 कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन ...{Loading}...
कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन वा वाणं संह्राद्य तेन माहेन्द्रस्य स्तोत्रमुपाकरोति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- or by means of a piece of sugarcane or by means of a piece of bamboo or by means of a piece of reed, he bespeaks the praise-song (Stotra)3 connected with the Māhendra-scoop thereby (i.e. the sound and the formulae).
मूलम् ...{Loading}...
कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन वा वाणं संह्राद्य तेन माहेन्द्रस्य स्तोत्रमुपाकरोति ९
10 उद्गाता वादयतीति विज्ञायते ...{Loading}...
उद्गाता वादयतीति विज्ञायते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known (from a Brāhmaṇa-text), “The Udgātr̥ plays the lute.”
मूलम् ...{Loading}...
उद्गाता वादयतीति विज्ञायते १०
11 तमुद्गाता प्रस्तोत्रे प्रयच्छति ...{Loading}...
तमुद्गाता प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे । तमध्वर्युरन्यस्मै ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The Udgātr̥ gives it (lute) to the Prastotr̥; he (gives) it to the Adhvaryu; the Adhvaryu (gives) it to someone else…
मूलम् ...{Loading}...
तमुद्गाता प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे । तमध्वर्युरन्यस्मै ११
12 तं सोऽग्रेण सदसो ...{Loading}...
तं सोऽग्रेण सदसो दक्षिणां द्वार्बाहुं प्रतिवादयन्नास्ते १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Playing it in front of the Sadas near the southern door post, he remains seated.
मूलम् ...{Loading}...
तं सोऽग्रेण सदसो दक्षिणां द्वार्बाहुं प्रतिवादयन्नास्ते १२
इत्यष्टादशी कण्डिका