01 दक्षिणतः प्लक्षशाखास्वितरेषाम् पशूनाम् ...{Loading}...
दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu places the omenta) of the other animals to the southern side, on the Plakṣa-branches.
मूलम् ...{Loading}...
दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम् १
02 पूर्वौ परिवप्यमहिमानौ हुत्वाश्वतूपरगोमृगाणां ...{Loading}...
पूर्वौ परिवप्यमहिमानौ हुत्वाश्वतूपरगोमृगाणां वपाः समवदाय सम्प्रेष्यति २
मूलम् ...{Loading}...
पूर्वौ परिवप्यमहिमानौ हुत्वाश्वतूपरगोमृगाणां वपाः समवदाय सम्प्रेष्यति २
03 प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य ...{Loading}...
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसामनुब्रूहि । क्प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसां प्रेष्येति सम्प्रैषौ । चन्द्रवपयोर्मेदसामनुब्रूहि चन्द्रवपयोर्मेदसां प्रेष्येति वा ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The orders to be given to the Maitrāvaruṇa are as follows): prajāpataye aśvasya tūparasya gomr̥gasya… or candravapayor…
मूलम् ...{Loading}...
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसामनुब्रूहि । क्प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसां प्रेष्येति सम्प्रैषौ । चन्द्रवपयोर्मेदसामनुब्रूहि चन्द्रवपयोर्मेदसां प्रेष्येति वा ३
04 समवदायेतरेषां वपाः सम्प्रेष्यति ...{Loading}...
समवदायेतरेषां वपाः सम्प्रेष्यति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- After having cut the omenta of the other animals he gives orders (to the Maitrāvaruṇa).
मूलम् ...{Loading}...
समवदायेतरेषां वपाः सम्प्रेष्यति ४
05 विश्वेभ्यो देवेभ्य उस्राणाञ् ...{Loading}...
विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसामनुब्रूहि । विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसां प्रेष्येति सम्प्रैषौ ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (These orders are as follows) viśvebhyo devebhyaḥ….
मूलम् ...{Loading}...
विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसामनुब्रूहि । विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसां प्रेष्येति सम्प्रैषौ ५
06 उत्तरौ परिवप्यमहिमानौ हुत्वा ...{Loading}...
उत्तरौ परिवप्यमहिमानौ हुत्वा चात्वाले मार्जयित्वाभितोऽग्निष्ठं ब्रह्मोद्याय पर्युपविशेते । दक्षिणो ब्रह्मा । उत्तरो होता ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then) after the latter Parivapya and Mahiman libations are offered and after the priests have washed themselves near the Cātvāla (the Brahman and the Hotr̥) sit at both the sides of the central sacrificial post for the sake of Brahmodya (theological discussion)-the Brahman to the south and the Hotr̥ to the north.
मूलम् ...{Loading}...
उत्तरौ परिवप्यमहिमानौ हुत्वा चात्वाले मार्जयित्वाभितोऽग्निष्ठं ब्रह्मोद्याय पर्युपविशेते । दक्षिणो ब्रह्मा । उत्तरो होता ६
07 किं स्विदासीत्पूर्वचित्तिरित्येतस्यानुवाकस्य पृष्टानि ...{Loading}...
किं स्विदासीत्पूर्वचित्तिरित्येतस्यानुवाकस्य पृष्टानि होतुः प्रतिज्ञातानि ब्रह्मणः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- In the section beginning with kiṁ svidāsīt pūrvacittiḥ1 the questions belong to the Hotr̥ and the answers to the Brahman.
मूलम् ...{Loading}...
किं स्विदासीत्पूर्वचित्तिरित्येतस्यानुवाकस्य पृष्टानि होतुः प्रतिज्ञातानि ब्रह्मणः ७
08 ब्रह्मण उदञ्चं विजयं ...{Loading}...
ब्रह्मण उदञ्चं विजयं सञ्ज्ञापयन्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- They accept the victory of the Brahman at the end.
मूलम् ...{Loading}...
ब्रह्मण उदञ्चं विजयं सञ्ज्ञापयन्ति ८
09 प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि ...{Loading}...
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसम्भिन्दन्तः सूकरविशसं विशसतेति सम्प्रैषवत्कुर्वन्ति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (The slaughterers) carry out their work as ordered (by the Adhvaryu viz.) “For the sake of Prajāpati cut the animals in the same manner in which the swines are cut; obliquely, splitting without the bones and hair of the horse, of the horn less goat and of Gomr̥ga".
मूलम् ...{Loading}...
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसम्भिन्दन्तः सूकरविशसं विशसतेति सम्प्रैषवत्कुर्वन्ति ९
10 अश्वस्य लोहितं स्विष्टकृदर्थन् ...{Loading}...
अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He preserves the blood and the (front righe) hoof of the horse for the Sviṣṭakr̥t (-offering)1 (and the throat of the Gomr̥ga).
मूलम् ...{Loading}...
अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति १०
11 शफङ् गोमृगकण्टञ् च ...{Loading}...
शफं गोमृगकण्टं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of the Stotra(-singing) connected with the Māhendra-scoop he sprinkes (water on the sacrificer)2
मूलम् ...{Loading}...
शफं गोमृगकण्टं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति ११
12 हिरण्यगर्भः समवर्तताग्र इति ...{Loading}...
हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः पुरस्तादभिषेकस्य जुहोति । अयं पुरो भुव इति षट् च प्राणभृतः १२
मूलम् ...{Loading}...
हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः पुरस्तादभिषेकस्य जुहोति । अयं पुरो भुव इति षट् च प्राणभृतः १२
13 व्याघ्रचर्मणि हिंहचर्मणि वाभिषिच्यते ...{Loading}...
व्याघ्रचर्मणि हिंहचर्मणि वाभिषिच्यते १३
सर्वाष् टीकाः ...{Loading}...
थिते
- While he is (sitting on the throne) on a tigre-skin or a lion-skin the sacrificer is sprinkled upon.1
मूलम् ...{Loading}...
व्याघ्रचर्मणि हिंहचर्मणि वाभिषिच्यते १३
इत्येकोनविंशी कण्डिका