01 गणानान् त्वा गणपतिं ...{Loading}...
गणानां त्वा गणपतिं हवामह इत्यभिमन्त्र्याहं स्यां त्वं स्याः सुरायाः कुलजः स्यात्तत्रेमांश्चतुरः पदो व्यतिषज्य शयावहा इति पदो व्यतिषजते १
सर्वाष् टीकाः ...{Loading}...
थिते
- having addressed (the dead horse) with gaṇānāṁ tvā gaṇapatim…1 interwines the legs (with her own) with ahaṁ syām tvaṁ syāḥ….
मूलम् ...{Loading}...
गणानां त्वा गणपतिं हवामह इत्यभिमन्त्र्याहं स्यां त्वं स्याः सुरायाः कुलजः स्यात्तत्रेमांश्चतुरः पदो व्यतिषज्य शयावहा इति पदो व्यतिषजते १
02 तौ सह चतुरः ...{Loading}...
तौ सह चतुरः पदः सं प्र सारयावहा इति पदः सम्प्रसारयते २
सर्वाष् टीकाः ...{Loading}...
थिते
- She stretches the feet (of her and of the horse) with tau saha….1
मूलम् ...{Loading}...
तौ सह चतुरः पदः सं प्र सारयावहा इति पदः सम्प्रसारयते २
03 सुभगे काम्पीलवासिनीति क्षौमेण ...{Loading}...
सुभगे काम्पीलवासिनीति क्षौमेण वाससाध्वर्युर्महिषीमश्वं च प्रच्छाद्य वृषा वामित्यभिमन्त्रयते ३
मूलम् ...{Loading}...
सुभगे काम्पीलवासिनीति क्षौमेण वाससाध्वर्युर्महिषीमश्वं च प्रच्छाद्य वृषा वामित्यभिमन्त्रयते ३
04 उत्सक्थ्योर्गृदन् धेहीति प्रजननेन ...{Loading}...
उत्सक्थ्योर्गृदं धेहीति प्रजननेन प्रजननं सन्धायाम्बे अम्बाल्यम्बिक इति महिष्यश्वं गर्हते ४
मूलम् ...{Loading}...
उत्सक्थ्योर्गृदं धेहीति प्रजननेन प्रजननं सन्धायाम्बे अम्बाल्यम्बिक इति महिष्यश्वं गर्हते ४
05 ऊर्ध्वामेनामुच्छ्रयतादिति पत्नयोऽभिमेधन्ते ...{Loading}...
ऊर्ध्वामेनामुच्छ्रयतादिति पत्नयोऽभिमेधन्ते ५
सर्वाष् टीकाः ...{Loading}...
थिते
- The (other) wives censure with ārdhvāmenāmutcchrayatāt….1
मूलम् ...{Loading}...
ऊर्ध्वामेनामुच्छ्रयतादिति पत्नयोऽभिमेधन्ते ५
06 त्रिर्महिषी गर्हते त्रिः ...{Loading}...
त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The chief queen censures thrice; the (other) wives cen sure with the each next verse.1
मूलम् ...{Loading}...
त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा ६
07 दधिक्राव्णो अकारिषमिति सर्वाः ...{Loading}...
दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचमन्ततो जपित्वापोहिष्ठीयाभिर्मार्जयित्वा गायत्री त्रिष्टुबिति द्वाभ्यां सौवर्णीभिः सूचीभिर्महिष्यश्वस्यासिपथान्कल्ल्पयति प्राक्क्रडात् । एवमुत्तराभ्यां राजतीभिर्वावाता प्रत्यक्क्रोडात्प्राङ्नाभेः । एवमुत्तराभ्यां लौहीभिः सीसाभिर्वा परिवृक्ती शेषम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- After all have muttered a verse containing the word surabhi, beginning with dadhikrāvṇo akāriṣam,1 then after they have cleasend themselves with the Āpohiṣṭhīyā verses2, the chief queen arranges the paths for the knife by means of golden needles upto the chest with the two verses beginning with gāyatri triṣṭubh3; in the same way the beloved queen by means of silver needles from the chest upto the navel with the next two verses4; in the same way the discarded queen by means of cop per or lead needles the remaining (part of the body of the horse) with the next two verses.5
मूलम् ...{Loading}...
दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचमन्ततो जपित्वापोहिष्ठीयाभिर्मार्जयित्वा गायत्री त्रिष्टुबिति द्वाभ्यां सौवर्णीभिः सूचीभिर्महिष्यश्वस्यासिपथान्कल्ल्पयति प्राक्क्रडात् । एवमुत्तराभ्यां राजतीभिर्वावाता प्रत्यक्क्रोडात्प्राङ्नाभेः । एवमुत्तराभ्यां लौहीभिः सीसाभिर्वा परिवृक्ती शेषम् ७
08 तूष्णीन् तूपरगोमृगयोरसिपथान्कल्पयन्ति ...{Loading}...
तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- They prepare the paths of knife (in the bodies) of the hornless he-goat and of the Gomr̥ga silently.
मूलम् ...{Loading}...
तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति ८
09 कस्त्वा छ्यति कस्त्वा ...{Loading}...
कस्त्वा छ्यति कस्त्वा वि शास्तीत्यश्वस्य त्वचमाच्छ्यति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (The slaughterer) cuts the skin of the horse with kastvā chyati kastvā viśāsti….1
मूलम् ...{Loading}...
कस्त्वा छ्यति कस्त्वा वि शास्तीत्यश्वस्य त्वचमाच्छ्यति ९
10 चन्द्रन् नाम मेदः ...{Loading}...
चन्द्रं नाम मेदः । तदुद्धरति १०
सर्वाष् टीकाः ...{Loading}...
थिते
चन्द्रं नाम मेदः। तदुद्धरति॥१०॥ 10. There is fat called Candra (in the body of a horse). He extracts it.1
मूलम् ...{Loading}...
चन्द्रं नाम मेदः । तदुद्धरति १०
11 नाश्वस्य वपा विद्यते ...{Loading}...
नाश्वस्य वपा विद्यते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- There is no omentum of a horse.1
मूलम् ...{Loading}...
नाश्वस्य वपा विद्यते ११
12 उद्धरतीतरेषाम् ...{Loading}...
उद्धरतीतरेषाम् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- He extracts (the omenta) of the other animals.
मूलम् ...{Loading}...
उद्धरतीतरेषाम् १२
13 कर्णञ् छित्त्वा त्र्यङ्गेषूपसन्नह्यति ...{Loading}...
कर्णं छित्त्वा त्र्यङ्गेषूपसन्नह्यति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having cut the (right) ear (of the horse) he adds it to the Tryaṅga-s.1
मूलम् ...{Loading}...
कर्णं छित्त्वा त्र्यङ्गेषूपसन्नह्यति १३
14 नाश्वस्य गुदो विद्यते ...{Loading}...
नाश्वस्य गुदो विद्यते १४
सर्वाष् टीकाः ...{Loading}...
थिते
- The horse does not have a guda (rectum?).
मूलम् ...{Loading}...
नाश्वस्य गुदो विद्यते १४
15 शृतासु वपासुत्तरत उपरिष्टादग्नेर्वेतसशाखायामश्वतूपरगोमृगाणां ...{Loading}...
शृतासु वपासुत्तरत उपरिष्टादग्नेर्वेतसशाखायामश्वतूपरगोमृगाणां वपाः सादयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- After the omenta are cooked (the Adhvaryu) places them on the northern side upon (the built up) Agni (-citi) on the reed-branch-(Here) he places the omenta of the horse , the hornless goat and the Gomr̥ga.
मूलम् ...{Loading}...
शृतासु वपासुत्तरत उपरिष्टादग्नेर्वेतसशाखायामश्वतूपरगोमृगाणां वपाः सादयति १५
इत्यष्टादशी कण्डिका