01 आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते ...{Loading}...
आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठमित्यश्वमभिमन्त्र्य यथोपाकृतं नियुज्य प्रोक्ष्योपपाययति १
मूलम् ...{Loading}...
आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठमित्यश्वमभिमन्त्र्य यथोपाकृतं नियुज्य प्रोक्ष्योपपाययति १
02 यद्युपपाय्यमानो न पिबेदग्निः ...{Loading}...
यद्युपपाय्यमानो न पिबेदग्निः पशुरासीदित्युपपाययेत् २
मूलम् ...{Loading}...
यद्युपपाय्यमानो न पिबेदग्निः पशुरासीदित्युपपाययेत् २
03 समिद्धो अञ्जन्कृदरम् मतीनामित्यश्वस्याप्रियो ...{Loading}...
समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति ३
मूलम् ...{Loading}...
समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति ३
04 मेषस्त्वा पचतैरवत्विति पर्यग्नौ ...{Loading}...
मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति ४
मूलम् ...{Loading}...
मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति ४
05 पर्यग्निकृतानारण्यानुत्सृजन्ति ...{Loading}...
पर्यग्निकृतानारण्यानुत्सृजन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- After the fire has been carried around (the performers) release the forest (animals).1
मूलम् ...{Loading}...
पर्यग्निकृतानारण्यानुत्सृजन्ति ५
06 वडबे पुरुषी च ...{Loading}...
वडबे पुरुषी च ६
सर्वाष् टीकाः ...{Loading}...
थिते
- And (they release) the two mares and the two goats having the characteristics of a man (puruṣī).1
मूलम् ...{Loading}...
वडबे पुरुषी च ६
07 अजः पुरो नीयतेऽश्वस्य ...{Loading}...
अजः पुरो नीयतेऽश्वस्य ७
सर्वाष् टीकाः ...{Loading}...
थिते
- A he-goat is led before the horse (while the horse is being led to the place of slaughter).1
मूलम् ...{Loading}...
अजः पुरो नीयतेऽश्वस्य ७
08 वेतसशाखायान् तार्प्यङ् कृत्त्यधीवासं ...{Loading}...
वेतसशाखायां तार्प्यं कृत्त्यधीवासं हिरण्यकशिपु चास्तीर्य सौवर्णं रुक्ममुपरिष्टात्कृत्वा तस्मिन्नश्वतूपरगोमृगान्निघ्नन्ति । प्लक्षशाखास्वितरान्पशून् ८
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
वेतसशाखायां तार्प्यं कृत्त्यधीवासं हिरण्यकशिपु चास्तीर्य सौवर्णं रुक्ममुपरिष्टात्कृत्वा तस्मिन्नश्वतूपरगोमृगान्निघ्नन्ति । प्लक्षशाखास्वितरान्पशून् ८
09 श्यामूलेन क्षौमेण वाश्वं ...{Loading}...
श्यामूलेन क्षौमेण वाश्वं सञ्ज्ञपयन्ति । स्पन्द्याभिरितरान्पशून् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- They kill the horse (through suffocation) by means of a wollen or a linen cloth; and the other animals by means of strings.
मूलम् ...{Loading}...
श्यामूलेन क्षौमेण वाश्वं सञ्ज्ञपयन्ति । स्पन्द्याभिरितरान्पशून् ९
10 प्राणाय स्वाहा व्यानाय ...{Loading}...
प्राणाय स्वाहा व्यानाय स्वाहेति सञ्ज्ञप्यमाने पशावाहुती जुहोति । सञ्ज्ञप्ते वा १०
मूलम् ...{Loading}...
प्राणाय स्वाहा व्यानाय स्वाहेति सञ्ज्ञप्यमाने पशावाहुती जुहोति । सञ्ज्ञप्ते वा १०
11 यामेन साम्ना प्रस्तोतानूपतिष्ठते ...{Loading}...
यामेन साम्ना प्रस्तोतानूपतिष्ठते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The Prastotr̥ stands near (the dead horse) while praising with a melody addressed to Yama.1
मूलम् ...{Loading}...
यामेन साम्ना प्रस्तोतानूपतिष्ठते ११
12 अम्बे अम्बाल्यम्बिक इति ...{Loading}...
अम्बे अम्बाल्यम्बिक इति प्रतिप्रस्थाता पत्नीरुदानयति १२
मूलम् ...{Loading}...
अम्बे अम्बाल्यम्बिक इति प्रतिप्रस्थाता पत्नीरुदानयति १२
13 ता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य ...{Loading}...
ता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वत्यस्त्रिः प्रदक्षिणमश्वं परियन्त्यवन्ती स्थेति १३
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
ता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वत्यस्त्रिः प्रदक्षिणमश्वं परियन्त्यवन्ती स्थेति १३
14 सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना ...{Loading}...
सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वत्यस्त्रिः प्रतिपरियन्ति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having bound the hair on the head towards the left and having loosened the hair on the right they thrice move around (the dead horse) in anti-clockwise manner while beating their left thigh and without fanning (the horse).1
मूलम् ...{Loading}...
सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वत्यस्त्रिः प्रतिपरियन्ति १४
15 प्रदक्षिणमन्ततो यथा पुरस्तात् ...{Loading}...
प्रदक्षिणमन्ततो यथा पुरस्तात् १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Finally (they move) in clockwise manner as in the beginning.
मूलम् ...{Loading}...
प्रदक्षिणमन्ततो यथा पुरस्तात् १५
16 नवकृत्वः सम्पादयन्ति ...{Loading}...
नवकृत्वः सम्पादयन्ति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Thus they do (this) nine times.1
मूलम् ...{Loading}...
नवकृत्वः सम्पादयन्ति १६
17 अम्बे अम्बाल्यम्बिक इति ...{Loading}...
अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविश्य १७
मूलम् ...{Loading}...
अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविश्य १७
इति सप्तदशी कण्डिका