01 श्वेता आदित्याः ...{Loading}...
श्वेता आदित्याः १
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then there should be three) white (he-goats) for Aditi.
मूलम् ...{Loading}...
श्वेता आदित्याः १
02 कृष्णग्रीवा इत्युक्तम् ...{Loading}...
कृष्णग्रीवा इत्युक्तम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- It has been said (that there should be he-goats) with black neck (for Agni etc).1
मूलम् ...{Loading}...
कृष्णग्रीवा इत्युक्तम् २
03 एता ऐन्द्राग्नाः बहुरूपा ...{Loading}...
एता ऐन्द्राग्नाः । बहुरूपा वैश्वदेवाः । प्राशृङ्गाः शुनासीरीयाः । श्वेता वायव्याः । श्वेताः सौर्या इति चातुर्मास्याः पशवः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then there should be three he-goats) of variegated colour for Indra and Agni; (three he-goats) of many colours for Viśvedevas; (three he-goats) with long horns which belong to the Śunāsīrīya-Parvan (of the Cāturmāsya sacrifices); (three) white (he-goats) for Vayu; (three) white (he-goats) for Sūrya—these are the animals connected with Cāturmāsyā-sacrifices.1
मूलम् ...{Loading}...
एता ऐन्द्राग्नाः । बहुरूपा वैश्वदेवाः । प्राशृङ्गाः शुनासीरीयाः । श्वेता वायव्याः । श्वेताः सौर्या इति चातुर्मास्याः पशवः ३
04 द्वयानैकादशिनानालभन्ते प्राकृतानाश्वमए\!धिकांश्च ...{Loading}...
द्वयानैकादशिनानालभन्ते । प्राकृतानाश्वमए!धिकांश्च ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then they) seize two types of eleven (animals)1: those of basic of paradigm and those which belong to the Aśvamedha.
मूलम् ...{Loading}...
द्वयानैकादशिनानालभन्ते । प्राकृतानाश्वमए!धिकांश्च ४
05 अग्नयेऽनीकवत इत्याश्वमेधिकान् सोमाय ...{Loading}...
अग्नयेऽनीकवत इत्याश्वमेधिकान् । सोमाय स्वराज्ञ इति द्वंद्विनः ५
मूलम् ...{Loading}...
अग्नयेऽनीकवत इत्याश्वमेधिकान् । सोमाय स्वराज्ञ इति द्वंद्विनः ५
06 उपाकृताय स्वाहेत्युपाकृते जुहोति ...{Loading}...
उपाकृताय स्वाहेत्युपाकृते जुहोति । आलब्धाय स्वाहेति नियुक्ते । हुताय स्वाहेति हुते ६
मूलम् ...{Loading}...
उपाकृताय स्वाहेत्युपाकृते जुहोति । आलब्धाय स्वाहेति नियुक्ते । हुताय स्वाहेति हुते ६
07 पत्नयोऽश्वमलङ् कुर्वन्ति महिषी ...{Loading}...
पत्नयोऽश्वमलं कुर्वन्ति । महिषी वावाता परिवृक्तीति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The three wives viz. Mahiṣī (chief queen), Vāvāta (the favourite queen) and Parivr̥ktī (the deserted queen) adorn the horse.
मूलम् ...{Loading}...
पत्नयोऽश्वमलं कुर्वन्ति । महिषी वावाता परिवृक्तीति ७
08 शतंशतमेकैकस्याः सचिवाः राजपुत्रीर्दाराश्चोग्राणामराज्ञां ...{Loading}...
शतंशतमेकैकस्याः सचिवाः । राजपुत्रीर्दाराश्चोग्राणामराज्ञां सूतग्रामण्यामिति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Each of these has one hundred female assistants: the princess, the wives of Ugras who are not kings and the wives of charioteers and village leaders (respectively).1
मूलम् ...{Loading}...
शतंशतमेकैकस्याः सचिवाः । राजपुत्रीर्दाराश्चोग्राणामराज्ञां सूतग्रामण्यामिति ८
09 सहस्रंसहस्रम् मणयः सुवर्णरजतसामुद्राः ...{Loading}...
सहस्रंसहस्रं मणयः सुवर्णरजतसामुद्राः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (Each queen has) one thousand beads: golden, silver and marine ones (pearls).1
मूलम् ...{Loading}...
सहस्रंसहस्रं मणयः सुवर्णरजतसामुद्राः ९
10 वालेसु मणीनावयन्ति भूरिति ...{Loading}...
वालेसु मणीनावयन्ति । भूरिति सौवर्णान्महिषी प्राग्वहात् । भुव इति राजतान्वावाता प्रत्यग्वहात्प्राक् श्रोणेः । सुवरिति सामुद्रान्परिवृक्ती प्रत्यक् श्रोणेः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- They string the beads in the hair (of the horse) ; the chief queen, the golden ones ( in the hair which are ) to the front of the shoulder, with bhūḥ,1 the favourite queen, the silver ones ( in the hair which are) at the back of the shoulder upto the hip, with bhuvaḥ, the deserted queen, the marine ones ( in the hair which are) at the back of the hip, with svaḥ.1
1 TS VII.4.20.a.
मूलम् ...{Loading}...
वालेसु मणीनावयन्ति । भूरिति सौवर्णान्महिषी प्राग्वहात् । भुव इति राजतान्वावाता प्रत्यग्वहात्प्राक् श्रोणेः । सुवरिति सामुद्रान्परिवृक्ती प्रत्यक् श्रोणेः १०
11 वालेसु कुमार्यः शङ्खमणीनुपग्रथ्नन्त्यप्रस्रंसाय ...{Loading}...
वालेसु कुमार्यः शङ्खमणीनुपग्रथ्नन्त्यप्रस्रंसाय । न वा ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The maidens bind the conch beads in the hair of the tail in such a way that they will not fall ; or they do not (bind).
मूलम् ...{Loading}...
वालेसु कुमार्यः शङ्खमणीनुपग्रथ्नन्त्यप्रस्रंसाय । न वा ११
12 अथास्य स्वदेशानाज्येनाभ्यञ्जन्ति वसवस्त्वाञ्जन्तु ...{Loading}...
अथास्य स्वदेशानाज्येनाभ्यञ्जन्ति । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति गौल्गुलवेन महिषी । रुद्रा इति कासाम्बवेन वावाता । आदित्या इति मौस्तकृतेन परिवृक्ती १२
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
अथास्य स्वदेशानाज्येनाभ्यञ्जन्ति । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति गौल्गुलवेन महिषी । रुद्रा इति कासाम्बवेन वावाता । आदित्या इति मौस्तकृतेन परिवृक्ती १२
13 गौल्गुलवेन सुरभिरश्वो मेधमुपाकृतः ...{Loading}...
गौल्गुलवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । कासाम्बवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । मौस्तकृतेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भवेत्येतैश्च प्रतिमन्त्रम् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- And (they anoint the horse respectively) with each of the (respective) formulae begining with gaulgulavena….1
मूलम् ...{Loading}...
गौल्गुलवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । कासाम्बवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । मौस्तकृतेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भवेत्येतैश्च प्रतिमन्त्रम् १३
इति पञ्चदशमी कण्डिका