01 नमो राज्ञे नमो ...{Loading}...
नमो राज्ञे नमो वरुणायेति यव्यानि १
सर्वाष् टीकाः ...{Loading}...
थिते
- (After these offerings) (the Adhvaryu performs the offerings called) Yavyāni with namo rajñe namo varuṇāya…;1
मूलम् ...{Loading}...
नमो राज्ञे नमो वरुणायेति यव्यानि १
02 मयोभूर्वातो अभि वातूसा ...{Loading}...
मयोभूर्वातो अभि वातूसा इति गव्यानि २
सर्वाष् टीकाः ...{Loading}...
थिते
- (then the offerings called) Gavyāni with mayobhūr vāto abhi…;2
मूलम् ...{Loading}...
मयोभूर्वातो अभि वातूसा इति गव्यानि २
03 प्राणाय स्वाहा व्यानाय ...{Loading}...
प्राणाय स्वाहा व्यानाय स्वाहेति सन्ततिहोमान् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (then the offerings called) Santati-homas with prāṇāyā svāhā..;3
मूलम् ...{Loading}...
प्राणाय स्वाहा व्यानाय स्वाहेति सन्ततिहोमान् ३
04 सिताय स्वाहासिताय स्वाहेति ...{Loading}...
सिताय स्वाहासिताय स्वाहेति प्रमुक्तीः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (then the offering called) Pramukti with sitāya svāhāsitāya svāhā…;4
मूलम् ...{Loading}...
सिताय स्वाहासिताय स्वाहेति प्रमुक्तीः ४
05 पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं ...{Loading}...
पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं हुत्वा दत्वते स्वाहादन्तकाय स्वाहेति शरीरहोमान् ५
मूलम् ...{Loading}...
पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं हुत्वा दत्वते स्वाहादन्तकाय स्वाहेति शरीरहोमान् ५
06 यः प्राणतो य ...{Loading}...
यः प्राणतो य आत्मदा इति महिमानौ ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (then he offers) two (offerings called) Mahiman with yaḥ prāṇato ya ātmadāḥ…;7
मूलम् ...{Loading}...
यः प्राणतो य आत्मदा इति महिमानौ ६
07 आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी ...{Loading}...
आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (then the Joined Brahman-splendour (offerings) with ā brahman brāhmaṇaḥ)…;8
मूलम् ...{Loading}...
आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि ७
08 जज्ञि बीजमित्येतं हुत्वाग्नये ...{Loading}...
जज्ञि बीजमित्येतं हुत्वाग्नये समनमत्पृथिव्यै समनमदिति सन्नतिहोमान् ८
मूलम् ...{Loading}...
जज्ञि बीजमित्येतं हुत्वाग्नये समनमत्पृथिव्यै समनमदिति सन्नतिहोमान् ८
09 भूताय स्वाहा भविष्यते ...{Loading}...
भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ ९
सर्वाष् टीकाः ...{Loading}...
थिते
- then he offers the offerings (called) Bhūta and Abhavaya with bhūtāya svāhā…;11
मूलम् ...{Loading}...
भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ ९
10 यदक्रन्दः प्रथमञ् जायमान ...{Loading}...
यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं हुत्वैकस्मै स्वाहेत्येताननुवाकान्पुनःपुनरभ्यासं रात्रिशेषं हुत्वोषसे स्वाहेत्युषसि । व्युच्छन्त्यै स्वाहेति व्युच्छन्त्याम् । व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युपोदयम् । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते हुत्वा प्रज्ञातानन्नपरिशेषान्निदधाति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (then) having offered (the offering called) Aśvastomīya with yadakrandaḥ prathamam…;12 (then) having repeatedly again and again (the offerings) for the remaining night with sections beginning with ekasmai svāhā…,13 when there will be dawn (he offers) with uṣase svāhā and when it is becoming bright (he offers) with vyucchantyai svāhā…; when it has become bright (he offers) with vyuṣṭyai svāhā; at the time before the sun-rise (he offers) with udeṣyate svāhā, at the time when the sun is rising with udyate svāhā… having offered the offerings with udite svāhā after the sun has risen,14 he deposits the remnants of food at a known place. 15
मूलम् ...{Loading}...
यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं हुत्वैकस्मै स्वाहेत्येताननुवाकान्पुनःपुनरभ्यासं रात्रिशेषं हुत्वोषसे स्वाहेत्युषसि । व्युच्छन्त्यै स्वाहेति व्युच्छन्त्याम् । व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युपोदयम् । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते हुत्वा प्रज्ञातानन्नपरिशेषान्निदधाति १०
इति द्वादशी कण्डिका