११

01 विभूर्मात्रा प्रभूः पित्रेत्यश्वनामानि ...{Loading}...

विभूर्मात्रा प्रभूः पित्रेत्यश्वनामानि १

02 आयनाय स्वाहा प्रायणाय ...{Loading}...

आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावान् २

03 अग्नये स्वाहा सोमाय ...{Loading}...

अग्नये स्वाहा सोमाय स्वाहेति पूर्वहोमान् ३

04 पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं ...{Loading}...

पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं हुत्वाग्नये स्वाहा सोमाय स्वाहेति पूर्वदीक्षाः ४

05 पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येकविंशिनीन् ...{Loading}...

पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येकविंशिनीं दीक्षाम् ५

06 भुवो देवानाङ् कर्मणेत्यृतुदीक्षाः ...{Loading}...

भुवो देवानां कर्मणेत्यृतुदीक्षाः ६

07 अग्नये स्वाहा वायवे ...{Loading}...

अग्नये स्वाहा वायवे स्वाहेत्येतं हुत्वार्वाङ्यज्ञः सं क्रामत्वित्याप्तीः ७

08 भूतम् भव्यम् भविष्यदिति ...{Loading}...

भूतं भव्यं भविष्यदिति पर्याप्तीः ८

09 आ मे गृहा ...{Loading}...

आ मे गृहा भवन्त्वित्याभूः ९

10 अग्निना तपो न्वभवदित्यनुभूः ...{Loading}...

अग्निना तपो न्वभवदित्यनुभूः १०

11 स्वाहाधिमाधीताय स्वाहेति समस्तानि ...{Loading}...

स्वाहाधिमाधीताय स्वाहेति समस्तानि वैश्वदेवानि ११

12 दद्भ्यः स्वाहा हनूभ्यां ...{Loading}...

दद्भ्यः स्वाहा हनूभ्यां स्वाहेत्यङ्गहोमान् १२

13 अञ्ज्येताय स्वाहा कृष्णाय ...{Loading}...

अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि १३

14 ओषधीभ्यः स्वाहा मूलेभ्यः ...{Loading}...

ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहेत्योषधिहोमान् १४

15 वनस्पतिभ्यः स्वाहेति वनस्पतिहोमान् ...{Loading}...

वनस्पतिभ्यः स्वाहेति वनस्पतिहोमान् १५

16 मेषस्त्वा पचतैरवत्वित्यपाव्यानि ...{Loading}...

मेषस्त्वा पचतैरवत्वित्यपाव्यानि १६

17 कूप्याभ्यः स्वाहाद्भ्यः स्वाहेत्यपां ...{Loading}...

कूप्याभ्यः स्वाहाद्भ्यः स्वाहेत्यपां होमान् १७

18 अम्भोभ्यः स्वाहा नभोभ्यः ...{Loading}...

अम्भोभ्यः स्वाहा नभोभ्यः स्वाहा महोभ्यः स्वाहेत्यम्भांसि नभांसि महांसि १८

इत्येकादशी कण्डिका


  1. TS VII.1.12.a. ↩︎

  2. TS VII.1.13. ↩︎

  3. TS VII. 1.14. ↩︎

  4. TS VII.1.15. ↩︎

  5. TS VII.1.16. ↩︎

  6. TS VII.1.17. ↩︎

  7. TS VII.1.18. ↩︎

  8. TS VII.3.11. ↩︎

  9. TS VII.3.12. ↩︎

  10. TS VII.3.13. ↩︎

  11. TS VII.3.14. ↩︎

  12. S VII.3.15. ↩︎

  13. TS VII.3.16. ↩︎

  14. TS VII.3.17-18. ↩︎

  15. TS VII.3.19. ↩︎

  16. TS VII.3.20. ↩︎

  17. TS VII.4.12. ↩︎

  18. TS VII.4.13-14. ↩︎

  19. TS VII.4.14.a-e. ↩︎