01 सवित्रे प्रातरष्टाकपालन् निर्वपति ...{Loading}...
सवित्रे प्रातरष्टाकपालं निर्वपति १
मूलम् ...{Loading}...
सवित्रे प्रातरष्टाकपालं निर्वपति १
02 तस्य पुरस्तात्स्विष्टकृत आयनाय ...{Loading}...
तस्य पुरस्तात्स्विष्टकृत आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Before the Svistakrt-offering of it (the sacrificial bread belonging to Savitr̥), he offers the (thirteen) Udrava (-libations of ghee) with āyanāya svāhā….1
मूलम् ...{Loading}...
तस्य पुरस्तात्स्विष्टकृत आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति २
03 ईङ्काराय स्वाहेङ्कृताय स्वाहेत्यश्वचरितानि ...{Loading}...
ईङ्काराय स्वाहेङ्कृताय स्वाहेत्यश्वचरितानि ३
मूलम् ...{Loading}...
ईङ्काराय स्वाहेङ्कृताय स्वाहेत्यश्वचरितानि ३
04 अज्ज्येताय स्वाहा कृष्णाय ...{Loading}...
अज्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यष्टाचत्वारिंशतमश्वरूपाणि । एकमतिरिक्तम् ४
मूलम् ...{Loading}...
अज्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यष्टाचत्वारिंशतमश्वरूपाणि । एकमतिरिक्तम् ४
05 अत्र ब्राह्मणो वीणागाथी ...{Loading}...
अत्र ब्राह्मणो वीणागाथी गायतीत्यददा इत्ययजथा इत्यपच इति तिस्रः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- At this time a Brahmana playing lute sings three Gāthās (prepared by himself) mentioning, “you gave thus; you performed sacrifice thus; you cooked thus,”1
मूलम् ...{Loading}...
अत्र ब्राह्मणो वीणागाथी गायतीत्यददा इत्ययजथा इत्यपच इति तिस्रः ५
06 सवित्रे प्रसवित्र एकादशकपालम् ...{Loading}...
सवित्रे प्रसवित्र एकादशकपालं मध्यन्दिने । सवित्र आसवित्रे द्वादशकपालमपराह्णे ६
सर्वाष् टीकाः ...{Loading}...
थिते
- At the mid-day he offers a sacrificial bread on eleva Dotsherds to Savits Prasavits and at the afternoon time he offer a sacrificial bread on twelve potsherds to Savitr̥ Āsavitr̥.1
मूलम् ...{Loading}...
सवित्रे प्रसवित्र एकादशकपालं मध्यन्दिने । सवित्र आसवित्रे द्वादशकपालमपराह्णे ६
07 दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति ...{Loading}...
दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति पारिप्लवं भौवन्यवं चाचिख्यासन् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- To the south of the Āhavanīya-fire the Hotr̥ sits upon a golden cushion in order to narrate the Pāriplava1 and Bhauvanyava.
मूलम् ...{Loading}...
दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति पारिप्लवं भौवन्यवं चाचिख्यासन् ७
08 तन् दक्षिणेन हिरण्यकशिघोर्ब्रह्मा ...{Loading}...
तं दक्षिणेन हिरण्यकशिघोर्ब्रह्मा यजमानश्च ८
सर्वाष् टीकाः ...{Loading}...
थिते
- To the south of him the Brahman and the sacrificer (sit on) golden cushions;
मूलम् ...{Loading}...
तं दक्षिणेन हिरण्यकशिघोर्ब्रह्मा यजमानश्च ८
09 पुरस्तादध्वर्युर्हैरण्ये कूर्चे ...{Loading}...
पुरस्तादध्वर्युर्हैरण्ये कूर्चे ९
सर्वाष् टीकाः ...{Loading}...
थिते
- to the east of him the Adhvaryu (sits) on a golden stool.1
मूलम् ...{Loading}...
पुरस्तादध्वर्युर्हैरण्ये कूर्चे ९
10 दक्षिणतो वीणागणकिन उपोपविशन्ति ...{Loading}...
दक्षिणतो वीणागणकिन उपोपविशन्ति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- To the south the lute-players sit near each other.1
मूलम् ...{Loading}...
दक्षिणतो वीणागणकिन उपोपविशन्ति १०
11 इत्यध्वर्युं होतामन्त्रयते ...{Loading}...
उपविष्टेष्वध्वर्यो३ इत्यध्वर्युं होतामन्त्रयते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- After they have sat down, the Hotr calls the Adhvaryu, “O Adhvaryu!”
मूलम् ...{Loading}...
उपविष्टेष्वध्वर्यो३ इत्यध्वर्युं होतामन्त्रयते ११
12 यि होतरित्यध्वर्युः प्रतिगृणाति ...{Loading}...
हो३यि होतरित्यध्वर्युः प्रतिगृणाति । ॐ होतरिति वा १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu responds with “Ho3yi Hotaḥ!” or with “Om HotaḤ!”
मूलम् ...{Loading}...
हो३यि होतरित्यध्वर्युः प्रतिगृणाति । ॐ होतरिति वा १२
13 संस्थितयोरध्वर्युः सम्प्रेष्यति वीणागणकिनः ...{Loading}...
संस्थितयोरध्वर्युः सम्प्रेष्यति वीणागणकिनः पूर्वैः सह सकृद्भी राजभिरिमं यजमानं सङ्गायतेति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- When both the recitations are over, the Adhvaryu pore (the lute-players) “O lute-players! Honour this king by ons of singing about him together with the earlier kings who were meritorious”1.
मूलम् ...{Loading}...
संस्थितयोरध्वर्युः सम्प्रेष्यति वीणागणकिनः पूर्वैः सह सकृद्भी राजभिरिमं यजमानं सङ्गायतेति १३
14 सायन् धृतिषु हूयमानासु ...{Loading}...
सायं धृतिषु हूयमानासु राजन्यो वीणागाथी गायतीत्यजिना इत्ययुध्यथा इत्यमुं सङ्ग्राममहन्निति तिस्रः १४
मूलम् ...{Loading}...
सायं धृतिषु हूयमानासु राजन्यो वीणागाथी गायतीत्यजिना इत्ययुध्यथा इत्यमुं सङ्ग्राममहन्निति तिस्रः १४
इति षष्ठी कण्डिका