01 ब्राह्मणा राजानश्चायं वोऽध्वर्यू ...{Loading}...
ब्राह्मणा राजानश्चायं वोऽध्वर्यू राजा । या ममापचितिः सा व एतस्मिन् । यद्व एष करोति तद्वः कृतमसदिति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer hands over the kingdom to the Adhvaryu) with “O Brāhmaṇas and Kings! This Adhvaryu is your King. Whatever honour you have for me, the same of you should be in him, whatever he does for you, it should be done for you."
मूलम् ...{Loading}...
ब्राह्मणा राजानश्चायं वोऽध्वर्यू राजा । या ममापचितिः सा व एतस्मिन् । यद्व एष करोति तद्वः कृतमसदिति १
02 यावद्यज्ञमध्वर्यू राजा भवति ...{Loading}...
यावद्यज्ञमध्वर्यू राजा भवति २
सर्वाष् टीकाः ...{Loading}...
थिते
- As long as the sacrifice continues, upto that time the Adhvaryu remains the King.
मूलम् ...{Loading}...
यावद्यज्ञमध्वर्यू राजा भवति २
03 देवस्य त्वा सवितुः ...{Loading}...
देवस्य त्वा सवितुः प्रसव इति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यभिमन्त्र्य ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यो मेधाय प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ३
मूलम् ...{Loading}...
देवस्य त्वा सवितुः प्रसव इति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यभिमन्त्र्य ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यो मेधाय प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ३
04 तम् बधान देवेभ्यो ...{Loading}...
तं बधान देवेभ्यो मेधाय प्रजापतये तेन राध्नुहीति प्रत्याह ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Brahman) replies taṁ badhāna devebhyaḥ….
मूलम् ...{Loading}...
तं बधान देवेभ्यो मेधाय प्रजापतये तेन राध्नुहीति प्रत्याह ४
05 अभिधा असीत्यश्वमभिदधाति ...{Loading}...
अभिधा असीत्यश्वमभिदधाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With abhidhā asi…1 (the Adhvaryu) binds the horse (with the string).
मूलम् ...{Loading}...
अभिधा असीत्यश्वमभिदधाति ५
06 आनयन्ति श्वानञ् चतुरक्षं ...{Loading}...
आनयन्ति श्वानं चतुरक्षं विष्वग्बन्धेन बद्धम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- They bring a four-eyed dog bound with a string the ends of which can be held on both the sides.
मूलम् ...{Loading}...
आनयन्ति श्वानं चतुरक्षं विष्वग्बन्धेन बद्धम् ६
07 पितुरनुजायाः पुत्रः पुरस्तान्नयति ...{Loading}...
पितुरनुजायाः पुत्रः पुरस्तान्नयति । मातुरनुजायाः पुत्रः पश्चात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The son of the younger sister of the father leads it from the front; the son of the younger sister of the mother (holds) it from behind.1
मूलम् ...{Loading}...
पितुरनुजायाः पुत्रः पुरस्तान्नयति । मातुरनुजायाः पुत्रः पश्चात् ७
08 सैध्रकम् मुसलम् ...{Loading}...
सैध्रकं मुसलम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (There should be) a pestle of Sidhraka (-wood).
मूलम् ...{Loading}...
सैध्रकं मुसलम् ८
09 पौंश्चलेयः पेशसा जानु ...{Loading}...
पौंश्चलेयः पेशसा जानु वेष्टयित्वा पश्चादन्वेति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The son of a whore having covered the (left) knie with a cloth (peśasā) follows it (the dog).1
मूलम् ...{Loading}...
पौंश्चलेयः पेशसा जानु वेष्टयित्वा पश्चादन्वेति ९
10 अपोऽश्वमभ्यवगाहयन्ति श्वानञ् च ...{Loading}...
अपोऽश्वमभ्यवगाहयन्ति श्वानं च १०
सर्वाष् टीकाः ...{Loading}...
थिते
- They cause the horse and the dog enter into the water.
मूलम् ...{Loading}...
अपोऽश्वमभ्यवगाहयन्ति श्वानं च १०
11 यत्र शुनोऽप्रतिष्ठा तदध्वर्युः ...{Loading}...
यत्र शुनोऽप्रतिष्ठा तदध्वर्युः प्रसौति जहीति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- (When they go upto such a depth) as the dog cannot stand firmly (in water) the Adhvaryu orders, “Kill (the dog)".1
मूलम् ...{Loading}...
यत्र शुनोऽप्रतिष्ठा तदध्वर्युः प्रसौति जहीति ११
12 यो अर्वन्तमिति सैध्रकेण ...{Loading}...
यो अर्वन्तमिति सैध्रकेण मुसलेन पौंश्चलेयः शुनः प्रहन्ति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The son of whore (then) kills the dog by means of the pestle of Sidhraka with yo arvantam….1
मूलम् ...{Loading}...
यो अर्वन्तमिति सैध्रकेण मुसलेन पौंश्चलेयः शुनः प्रहन्ति १२
13 तमश्वस्याधस्पदमुपास्यति परो मर्तः ...{Loading}...
तमश्वस्याधस्पदमुपास्यति परो मर्तः पर श्वेति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) throws the (dead body of the dog ) below the feet of the horse with paro martaḥ paraḥ śvā.1
मूलम् ...{Loading}...
तमश्वस्याधस्पदमुपास्यति परो मर्तः पर श्वेति १३
14 दक्षिणापप्लाव्याहञ् च त्वञ् ...{Loading}...
दक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति १४
मूलम् ...{Loading}...
दक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति १४
15 अभि क्रत्वेन्द्र भूरध ...{Loading}...
अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Adhvaryu makes the sacrificer recite, abhi kratvendra….1
मूलम् ...{Loading}...
अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयति १५
16 आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् ...{Loading}...
आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् १६
सर्वाष् टीकाः ...{Loading}...
थिते
- (The assistants) bring a reed-broom to which a thong is tied.1
मूलम् ...{Loading}...
आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् १६
17 तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति ...{Loading}...
तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति १७
सर्वाष् टीकाः ...{Loading}...
थिते
- To it a wet reed-branch is tied.1
मूलम् ...{Loading}...
तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति १७
18 तन् द्वे शते ...{Loading}...
तं द्वे शते दक्षिणतो धारयतः । द्वे उत्तरतः १८
सर्वाष् टीकाः ...{Loading}...
थिते
- Two hundred men hold it (reed-broom) from the south and the two hundred men from the north.1
मूलम् ...{Loading}...
तं द्वे शते दक्षिणतो धारयतः । द्वे उत्तरतः १८
19 तेनाश्वम् पुरस्तात्प्रत्यश्चमभ्युदूहन्ति ...{Loading}...
तेनाश्वं पुरस्तात्प्रत्यश्चमभ्युदूहन्ति १९
सर्वाष् टीकाः ...{Loading}...
थिते
- By means of it (reed-broom) they move the horse from the front to the back.1
मूलम् ...{Loading}...
तेनाश्वं पुरस्तात्प्रत्यश्चमभ्युदूहन्ति १९
इति तृतीया कण्डिका