01 असितवर्णा हरयः सुपर्णा ...{Loading}...
असितवर्णा हरयः सुपर्णा इति १
सर्वाष् टीकाः ...{Loading}...
थिते
- with asitavarṇā harayah….1
मूलम् ...{Loading}...
असितवर्णा हरयः सुपर्णा इति १
02 उत्करे कृष्णामपक्वां स्थालीमद्भिः ...{Loading}...
उत्करे कृष्णामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति २
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) fills a black, unbaked pot with water on the rubbish heap with sr̥jā vr̥ṣṭim….1
मूलम् ...{Loading}...
उत्करे कृष्णामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति २
03 यदि भिद्येत वर्षिष्यतीति ...{Loading}...
यदि भिद्येत वर्षिष्यतीति विद्यात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- If it breaks then he should know that there will be rain.
मूलम् ...{Loading}...
यदि भिद्येत वर्षिष्यतीति विद्यात् ३
04 अनस उपस्तम्भने शङ्कौ ...{Loading}...
अनस उपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- A black sheep is tied to the prop of the cart or to a peg
मूलम् ...{Loading}...
अनस उपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवति ४
05 अब्जा असीति ताम् ...{Loading}...
अब्जा असीति तां प्रोक्षति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He sprinkles (water on) it with abjā asi…..1
मूलम् ...{Loading}...
अब्जा असीति तां प्रोक्षति ५
06 तस्यामश्ववद्विज्ञानमुपैति ...{Loading}...
तस्यामश्ववद्विज्ञानमुपैति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- On it he makes a divination in the same manner as in the case of the horse (mentioned earlier).1
मूलम् ...{Loading}...
तस्यामश्ववद्विज्ञानमुपैति ६
07 उत्करे वर्षाहूस्तम्बम् प्रतिष्ठाप्योन्नम्भय ...{Loading}...
उत्करे वर्षाहूस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Near the rubbish-heap having placed a bunch of rain reed he offers a libation of gheel on it with unnambhaya….1
मूलम् ...{Loading}...
उत्करे वर्षाहूस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति ७
08 अपाम् पूर्णां स्रुचञ् ...{Loading}...
अपां पूर्णां स्रुचं जुहोतीत्येके ८
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some he pours a ladleful water (on it instead of ghee).
मूलम् ...{Loading}...
अपां पूर्णां स्रुचं जुहोतीत्येके ८
09 अथैनमाहवनीयेऽनुप्रहरति ...{Loading}...
अथैनमाहवनीयेऽनुप्रहरति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he throws it on the Āhavanīya-fire.
मूलम् ...{Loading}...
अथैनमाहवनीयेऽनुप्रहरति ९
10 अथास्य धूममनुमन्त्रयते हिरण्यकेशो ...{Loading}...
अथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he addresses the smoke of it with hiraṇyakeśo rajaso visāraḥ…1
मूलम् ...{Loading}...
अथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति १०
11 ये देवा दिविभागा ...{Loading}...
ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमवधूनोत्यूर्ध्वग्रिवं बहिष्टाद्विशसनम् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With ye devā divibhagāḥ1 he shakes[62] the black antelope’s skin with its neck upwards and the hairy side towards him, on the Āhavanīya-fire.
मूलम् ...{Loading}...
ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमवधूनोत्यूर्ध्वग्रिवं बहिष्टाद्विशसनम् ११
12 कृष्णं वासः कृष्णोऽश्वः ...{Loading}...
कृष्णं वासः कृष्णोऽश्वः कृष्णाविर्दक्षिणा १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The black cloth, the black horse, (and) the black sheep (form) the sacrificial gift.
मूलम् ...{Loading}...
कृष्णं वासः कृष्णोऽश्वः कृष्णाविर्दक्षिणा १२
13 अथ सवकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गः ...{Loading}...
अथ सवकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गः १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Savakārīrī (shortened Kārīrī) (offering): fit consists only (of) a sacrificial bread on eight potsherds for Agni, without the additions.
मूलम् ...{Loading}...
अथ सवकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गः १३
14 तस्योपहोमा वातनामानि याभिः ...{Loading}...
तस्योपहोमा वातनामानि याभिः पिण्डीराबध्नाति जुहोति याभ्यां च धूममनुमन्त्रयते १४
मूलम् ...{Loading}...
तस्योपहोमा वातनामानि याभिः पिण्डीराबध्नाति जुहोति याभ्यां च धूममनुमन्त्रयते १४
15 पूर्ववत्त्रिधातुमधिश्रयति यवमयस्तु मध्ये ...{Loading}...
पूर्ववत्त्रिधातुमधिश्रयति । यवमयस्तु मध्ये १५
मूलम् ...{Loading}...
पूर्ववत्त्रिधातुमधिश्रयति । यवमयस्तु मध्ये १५
16 ऐन्द्रावैष्णवं हविर्भवति ...{Loading}...
ऐन्द्रावैष्णवं हविर्भवति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- The offering belongs to Indra and Viṣṇu.
मूलम् ...{Loading}...
ऐन्द्रावैष्णवं हविर्भवति १६
17 प्र सो अग्न ...{Loading}...
प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधाति १७
मूलम् ...{Loading}...
प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधाति १७
18 अग्ने त्री ते ...{Loading}...
अग्ने त्री ते वजिना त्री षधस्थेति त्रिवत्या परिदधाति १८
मूलम् ...{Loading}...
अग्ने त्री ते वजिना त्री षधस्थेति त्रिवत्या परिदधाति १८
19 सं वाङ् कर्मणोभा ...{Loading}...
सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये १९
सर्वाष् टीकाः ...{Loading}...
थिते
- (The verses) sam vain karmaṇā and ubhā jigyathuḥ1 are to be used as invitatory and offering-verses.
मूलम् ...{Loading}...
सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये १९
20 उत्तरे संयाज्ये ...{Loading}...
उत्तरे संयाज्ये २०
सर्वाष् टीकाः ...{Loading}...
थिते
- The next two verses1 are to be used as the invitatory and offering verses of the Sviṣṭkr̥t-offering.
मूलम् ...{Loading}...
उत्तरे संयाज्ये २०
21 हिरण्यन् तार्प्यन् धेनुरिति ...{Loading}...
हिरण्यं तार्प्यं धेनुरिति दक्षिणा २१
सर्वाष् टीकाः ...{Loading}...
थिते
- Gold, a Tārpya-coth and a milch-cow are the sacrificial gifts.1
मूलम् ...{Loading}...
हिरण्यं तार्प्यं धेनुरिति दक्षिणा २१
22 ऐन्द्राबार्हस्पत्यञ् चरुन् निर्वपेद्राजन्ये ...{Loading}...
ऐन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्ये जाते २२
सर्वाष् टीकाः ...{Loading}...
थिते
- When a Kṣatriya is born, he (the Adhvaryu) should offer a rice-pap for Indra and Br̥haspati.1
मूलम् ...{Loading}...
ऐन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्ये जाते २२
23 हिरण्मयन् दाम दक्षिणा ...{Loading}...
हिरण्मयं दाम दक्षिणा दक्षिणा २३
सर्वाष् टीकाः ...{Loading}...
थिते
- A golden string is the sacrificial gift.
मूलम् ...{Loading}...
हिरण्मयं दाम दक्षिणा दक्षिणा २३
इति सप्तविंशी कण्डिका इत्येकोनविंशः प्रश्नः