01 उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रञ् ...{Loading}...
उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति १
मूलम् ...{Loading}...
उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति १
02 हुत्वाहुत्वा प्रवर्तमभिघारयति राडसि ...{Loading}...
हुत्वाहुत्वा प्रवर्तमभिघारयति राडसि विराडसि सम्राडसि स्वराडसीति २
सर्वाष् टीकाः ...{Loading}...
थिते
- After having offered, each time he pours the ghee remaining in the spoon on the ear-ring with rāḍasi svarāḍasi…1
मूलम् ...{Loading}...
हुत्वाहुत्वा प्रवर्तमभिघारयति राडसि विराडसि सम्राडसि स्वराडसीति २
03 यत्खादिर आज्यन् तदग्रेणाहवनीयम् ...{Loading}...
यत्खादिर आज्यं तदग्रेणाहवनीयं पर्याहृत्य दक्षिणस्यां वेदिश्रोण्यां सादयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having brought the ghee in the Khadira-pot by the north of the Āhavanīya he places it on the south-western corner of the altar.
मूलम् ...{Loading}...
यत्खादिर आज्यं तदग्रेणाहवनीयं पर्याहृत्य दक्षिणस्यां वेदिश्रोण्यां सादयति ३
04 तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य ...{Loading}...
तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य पन्थामिति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer looks into it with ghr̥tasya dhārām….1
मूलम् ...{Loading}...
तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य पन्थामिति ४
05 अथास्य ब्रह्मा दक्षिणं ...{Loading}...
अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Brahman holds his right hand.
मूलम् ...{Loading}...
अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति ५
06 ब्रह्मण इतर ऋत्विजो ...{Loading}...
ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पावमानेन त्वा स्तोमेनेति ६
मूलम् ...{Loading}...
ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पावमानेन त्वा स्तोमेनेति ६
07 अथ यजमानो हिरण्याद्घृतन् ...{Loading}...
अथ यजमानो हिरण्याद्घृतं निष्पिबति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the sacrificer drinks out ghee from the gold (i.e from the ear-ring).1
मूलम् ...{Loading}...
अथ यजमानो हिरण्याद्घृतं निष्पिबति ७
08 इममग्न आयुषे वर्चसे ...{Loading}...
इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) addresses (the sacrificer while he is drinking (the ghee), with imam agna āyuṣe….1
मूलम् ...{Loading}...
इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते ८
09 उद्धृत्य हिरण्यम् प्रक्षाल्यायुष्टे ...{Loading}...
उद्धृत्य हिरण्यं प्रक्षाल्यायुष्टे विश्वतो दधदिति यजमानाय प्रयच्छति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Having lifted up the gold (i.e. the ear-ring from the pot), having washed it, he gives it to the sacrificer with āyuṣṭe sarvato dadhat…1
मूलम् ...{Loading}...
उद्धृत्य हिरण्यं प्रक्षाल्यायुष्टे विश्वतो दधदिति यजमानाय प्रयच्छति ९
10 तद्यजमान आचम्य प्रतिगृह्य ...{Loading}...
तद्यजमान आचम्य प्रतिगृह्य प्रदक्षिणं दक्षिणे कर्ण आबध्नात्यायुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात्सर्वमायुर्गेषमिति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- After having sipped water, and having accepted it (the golden ear-ring) the sacrificer fixes it from the right side in his right ear with ayurasi….1
मूलम् ...{Loading}...
तद्यजमान आचम्य प्रतिगृह्य प्रदक्षिणं दक्षिणे कर्ण आबध्नात्यायुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात्सर्वमायुर्गेषमिति १०
11 अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तङ् गृह्णाति ...{Loading}...
अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति ११
मूलम् ...{Loading}...
अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति ११
12 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...
सिद्धमिष्टिः सन्तिष्ठते १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The offering (then) stands completely established in accordance with the basic paradigm.
मूलम् ...{Loading}...
सिद्धमिष्टिः सन्तिष्ठते १२
इति चतुर्विंशी कण्डिका