01 त्वामिद्धि हवामहे साता ...{Loading}...
त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठोमित्यनूच्य स्वर्वतोऽभि त्वा शूर नोनुम इति यजेत् १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having recited the invitatory verse tvāmiddhi havāmahe (for the second offering) (the Hotr̥) should recite the offering verse svarvatobhi tvā….
मूलम् ...{Loading}...
त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठोमित्यनूच्य स्वर्वतोऽभि त्वा शूर नोनुम इति यजेत् १
02 कदा चन स्तरीरसीत्यासाञ् ...{Loading}...
कदा चन स्तरीरसीत्यासां चतुर्थीं दधाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- The verse kadā cana starīrasi… serves as the fourth verse of these (verses).
मूलम् ...{Loading}...
कदा चन स्तरीरसीत्यासां चतुर्थीं दधाति २
03 अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम् ...{Loading}...
अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- It has been said (in a sacred text): “(One should offer)a sacrificial bread on eight potsherds to Agni Bhrājasvat…1 (and it should be followed).
मूलम् ...{Loading}...
अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम् ३
04 चतुर्धाकरणकाले सौर्यांस्त्रीन्पिण्डानुद्धृत्योदुन् त्यञ् ...{Loading}...
चतुर्धाकरणकाले सौर्यांस्त्रीन्पिण्डानुद्धृत्योदुं त्यं जातवेदसं सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति ४
मूलम् ...{Loading}...
चतुर्धाकरणकाले सौर्यांस्त्रीन्पिण्डानुद्धृत्योदुं त्यं जातवेदसं सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति ४
05 तान्यजमानः प्राश्नाति ...{Loading}...
तान्यजमानः प्राश्नाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer eats them.
मूलम् ...{Loading}...
तान्यजमानः प्राश्नाति ५
06 वैश्वदेवीं साङ्ग्रहणीन् निर्वपेद्ग्रामकामः ...{Loading}...
वैश्वदेवीं साङ्ग्रहणीं निर्वपेद्ग्रामकामः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- One who desires to get (supremacy in the ) village should perform a collective offering to Viśvedevas.1
मूलम् ...{Loading}...
वैश्वदेवीं साङ्ग्रहणीं निर्वपेद्ग्रामकामः ६
07 नवनीते श्रपयति ...{Loading}...
नवनीते श्रपयति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) cooks rice pap in butter.
मूलम् ...{Loading}...
नवनीते श्रपयति ७
08 ध्रुवोऽसीत्येतैः प्रतिमन्त्रम् परिधीन्परिदधाति ...{Loading}...
ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिदधाति ८
मूलम् ...{Loading}...
ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिदधाति ८
09 आमनमसीत्युपहोमाः ...{Loading}...
आमनमसीत्युपहोमाः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With amanamasi…1 the by-offerings (are to be offered).
मूलम् ...{Loading}...
आमनमसीत्युपहोमाः ९
10 यो ज्योगामयावी स्याद्यो ...{Loading}...
यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेत् । आग्नेयादीनि पञ्च १०
सर्वाष् टीकाः ...{Loading}...
थिते
- For one who is diseased for a long time or one who desires to get the full (span of) life this offering should be performed: there are five (oblations) to Agni etc.1
मूलम् ...{Loading}...
यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेत् । आग्नेयादीनि पञ्च १०
11 पात्रसंसादनकाले खादिरम् पात्रञ् ...{Loading}...
पात्रसंसादनकाले खादिरं पात्रं चतुःस्रक्ति प्रयुनक्ति । सौवर्न च प्रवर्तं शतमानस्य कृतम् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of arrangement of utensils,1 he also places a four-cornered, pot of Khadira (wood), and an earring weighing one hundred Mānas.
मूलम् ...{Loading}...
पात्रसंसादनकाले खादिरं पात्रं चतुःस्रक्ति प्रयुनक्ति । सौवर्न च प्रवर्तं शतमानस्य कृतम् ११
12 अथो खलु यावतीः ...{Loading}...
अथो खलु यावतीः समा एष्यन्मन्येत तावन्मानं स्यात् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Or it may be weighing as many Mānas as many (the sacrificer) believes to (be able) to live.1
मूलम् ...{Loading}...
अथो खलु यावतीः समा एष्यन्मन्येत तावन्मानं स्यात् १२
13 यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले तूष्णीङ् खादिरे ...{Loading}...
यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति १३
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति १३
इति त्रयोविंशी कण्डिका