01 अग्निप्रणयनादि पाशुकङ् कर्म ...{Loading}...
अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः १
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then the Adhvaryu) starts the work of the animal sacrifice beginning with carrying forward of the fire (to the Uttaravedi)1; everything is the same upto the Atimukti ( libations).
मूलम् ...{Loading}...
अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः १
02 अतिमुक्तीर्हुत्वा चतुर्गृहीतञ् जुहोति ...{Loading}...
अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having offered the Atimukti (-libations),1 he offers four-times scooped (ghee).
मूलम् ...{Loading}...
अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति २
03 त्वमग्ने रुद्र इति ...{Loading}...
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अपरं चतुर्गृहीतम् ३
मूलम् ...{Loading}...
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अपरं चतुर्गृहीतम् ३
04 अग्नाविंष्णू इति वसोर्धारायाः ...{Loading}...
अग्नाविंष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतम् ४
मूलम् ...{Loading}...
अग्नाविंष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतम् ४
05 अन्नपत इत्यन्नहोमः अपरञ् ...{Loading}...
अन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतम् ५
मूलम् ...{Loading}...
अन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतम् ५
06 सप्त ते अग्ने ...{Loading}...
सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ६
मूलम् ...{Loading}...
सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ६
07 अपरञ् चतुर्गृहीतं वसूनान् ...{Loading}...
अपरं चतुर्गृहीतं वसूनां त्वाधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (Having taken) another four-times-scooped (ghee) (he offers it) with vasūnāṁ tvādhitena….1
मूलम् ...{Loading}...
अपरं चतुर्गृहीतं वसूनां त्वाधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति ७
08 तासां संस्रावेण यजमानो ...{Loading}...
तासां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन ८
मूलम् ...{Loading}...
तासां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन ८
09 अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे ...{Loading}...
अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) then offers twenty-one libations with the section beginning with vasave svāhā,1 each (libation) with one formula(in the sequence).
मूलम् ...{Loading}...
अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम् ९
10 बर्हिषः सम्भरणादि पाशुकङ् ...{Loading}...
बर्हिषः सम्भरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमात् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He starts the work of the animal-sacrifice beginning with bringing of sacred grass. The work is the same (as in the basic pradigm) upto the offering of the omentum.1
मूलम् ...{Loading}...
बर्हिषः सम्भरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमात् १०
11 हुतायां वपायामन्विष्टकम् पष्ठौहीर्दक्षिणा ...{Loading}...
हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति ११
मूलम् ...{Loading}...
हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति ११
12 यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः ...{Loading}...
यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाशयेत् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (If the sacrificer) is not able (to give) so many gifts he should cause the Brāhmaṇas drink so many stirred drinks or eat so many rice-paps.1
मूलम् ...{Loading}...
यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाशयेत् १२
13 तेनो हैवास्य स ...{Loading}...
तेनो हैवास्य स काम उपाप्तो भवति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- By means of it that desire of him (the sacrificer) is fulfilled.1
मूलम् ...{Loading}...
तेनो हैवास्य स काम उपाप्तो भवति १३
14 पष्ठौहीन् त्वन्तर्वतीन् दद्याद्धिरण्यं ...{Loading}...
पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च १४
सर्वाष् टीकाः ...{Loading}...
थिते
- But he should give a pregnant four-yeared cow, gold and cloth.1
मूलम् ...{Loading}...
पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च १४
15 यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण ...{Loading}...
यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having done (all) that (is to be done) before Manotā,1 (the Adhvaryu) draws a scoop of gravy by means of a vessel of Udumbara-wood for Mr̥tyu.
मूलम् ...{Loading}...
यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति १५
16 विपश्चिते पवमानायेति ग्रहणसादनौ ...{Loading}...
विपश्चिते पवमानायेति ग्रहणसादनौ १६
मूलम् ...{Loading}...
विपश्चिते पवमानायेति ग्रहणसादनौ १६
17 नाचिकेत एव मृत्युग्रहः ...{Loading}...
नाचिकेत एव मृत्युग्रहः स्यादित्यपरम् १७
सर्वाष् टीकाः ...{Loading}...
थिते
- Another (opinion is that) the scoop for Mrtyu should be only at the time of the Nāciketa (fire-altar-building).
मूलम् ...{Loading}...
नाचिकेत एव मृत्युग्रहः स्यादित्यपरम् १७
18 तस्य स्विष्टकृतमनु होमः ...{Loading}...
तस्य स्विष्टकृतमनु होमः १८
सर्वाष् टीकाः ...{Loading}...
थिते
- The offering of it is to be done after the Sviṣṭakr̥t (-libation).1
मूलम् ...{Loading}...
तस्य स्विष्टकृतमनु होमः १८
19 होष्यन्नप उपस्पृशेद्विद्युदसि विद्य ...{Loading}...
होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति १९
सर्वाष् टीकाः ...{Loading}...
थिते
- When about to offer it, he touches the water with vidyudasi….1
मूलम् ...{Loading}...
होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति १९
20 अथ जुहोत्यप मृत्युमप ...{Loading}...
अथ जुहोत्यप मृत्युमप क्षुधमिति २०
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he offers it with apa mr̥tyum….1
मूलम् ...{Loading}...
अथ जुहोत्यप मृत्युमप क्षुधमिति २०
21 अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च ...{Loading}...
अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति २१
सर्वाष् टीकाः ...{Loading}...
थिते
- After he has offered it, he touches water with vr̥ṣṭir asi…1
मूलम् ...{Loading}...
अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति २१
22 तस्येडामनु भक्षः ...{Loading}...
तस्येडामनु भक्षः २२
सर्वाष् टीकाः ...{Loading}...
थिते
- The consuming (of this scoop should be done) after the Iḍā (-ritual).
मूलम् ...{Loading}...
तस्येडामनु भक्षः २२
23 भक्षयति भक्षोऽस्यमृतभक्ष इति ...{Loading}...
भक्षयति भक्षोऽस्यमृतभक्ष इति २३
सर्वाष् टीकाः ...{Loading}...
थिते
- He consumes it with bhakṣo’si….1
मूलम् ...{Loading}...
भक्षयति भक्षोऽस्यमृतभक्ष इति २३
24 भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण ...{Loading}...
भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण २४
सर्वाष् टीकाः ...{Loading}...
थिते
- After having consurned it he establishes “Calls of the vital airs (Prananihava-)" in his body with the remaining section beginning with mandrābhibhūtiḥ.1
मूलम् ...{Loading}...
भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण २४
25 समानमत ऊर्ध्वम् पाशुकङ् ...{Loading}...
समानमत ऊर्ध्वं पाशुकं कर्म २५
सर्वाष् टीकाः ...{Loading}...
थिते
- The remaining animal-sacrificial work after this is the same (as in the basic paradigm).1
मूलम् ...{Loading}...
समानमत ऊर्ध्वं पाशुकं कर्म २५
26 सन्तिष्ठते सावित्रः ...{Loading}...
सन्तिष्ठते सावित्रः २६
सर्वाष् टीकाः ...{Loading}...
थिते
- (Thus here) the Sāvitra (-fire-altar-building-ritual) stands completly established (i.e.concluded).
मूलम् ...{Loading}...
सन्तिष्ठते सावित्रः २६
इति त्रयोदशी कण्डिका