01 कोऽसि कतमोऽसीति पाणी ...{Loading}...
कोऽसि कतमोऽसीति पाणी सम्मृश्याध्वर्युर्व्याहृतीर्जुहोति १
मूलम् ...{Loading}...
कोऽसि कतमोऽसीति पाणी सम्मृश्याध्वर्युर्व्याहृतीर्जुहोति १
02 अत्र राजसूयवन्मङ्गल्यनाम्न आहूय ...{Loading}...
अत्र राजसूयवन्मङ्गल्यनाम्न आहूय शिरो मे श्रीरिति यथालिङ्गमङ्गानि सम्मृश्य जङ्घाभ्यां पद्भ्यामिति प्रत्यवरुह्य प्रति क्षत्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा त्रया देवा इत्याहुतीर्हुत्वा लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि सम्मृशते २
सर्वाष् टीकाः ...{Loading}...
थिते
- At this stage, after the sacrificer has called those of auspicious names1 in the same manner as in the Rājasūya,2 having touched his limbs in accordance with the characteristics mark (in the formula) with śiro me śrīḥ3 having descended (from the throne-seat) with jaṅghābhyām…4, having muttered prati kṣatre pratitiṣṭhāmi rāṣṭre,5 having offered libations6 with trayā devāḥ…7 he touches his limbs according to the characteristic mark ( in the formula) with lomāni prayatir mama….8
मूलम् ...{Loading}...
अत्र राजसूयवन्मङ्गल्यनाम्न आहूय शिरो मे श्रीरिति यथालिङ्गमङ्गानि सम्मृश्य जङ्घाभ्यां पद्भ्यामिति प्रत्यवरुह्य प्रति क्षत्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा त्रया देवा इत्याहुतीर्हुत्वा लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि सम्मृशते २
03 स्विष्टकृत्प्रभृति समानमावभृथात् ...{Loading}...
स्विष्टकृत्प्रभृति समानमावभृथात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The ritual) from Sviṣṭakr̥t (offering) upto the Avabhr̥tha (-bath) is the same (as in the Caraka-Sautrāmaṇī).
मूलम् ...{Loading}...
स्विष्टकृत्प्रभृति समानमावभृथात् ३
04 यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोतीत्याश्मरथ्यः ...{Loading}...
यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोतीत्याश्मरथ्यः । आहवनीये हूयेरन्नित्यालेखनः ४
मूलम् ...{Loading}...
यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोतीत्याश्मरथ्यः । आहवनीये हूयेरन्नित्यालेखनः ४
05 अवभृथ निचङ्कणेत्यवभृथं यजमानोऽभिमन्त्र्य ...{Loading}...
अवभृथ निचङ्कणेत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्योद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति ५
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
अवभृथ निचङ्कणेत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्योद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति ५
06 पशुवत्समिध उपस्थानञ् च ...{Loading}...
पशुवत्समिध उपस्थानं च ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The fuel-sticks and the praise while standing near (the Āhavanīya) (should be performed) as in an animal-sacrifice.1
मूलम् ...{Loading}...
पशुवत्समिध उपस्थानं च ६
07 समाववर्त्तीत्युपस्थाय भूः स्वाहेत्याहुतिं ...{Loading}...
समाववर्त्तीत्युपस्थाय भूः स्वाहेत्याहुतिं हुत्वा पूर्ववत्पितृयज्ञः ७
मूलम् ...{Loading}...
समाववर्त्तीत्युपस्थाय भूः स्वाहेत्याहुतिं हुत्वा पूर्ववत्पितृयज्ञः ७
08 इन्द्राय वयोधसे पशुमालभते ...{Loading}...
इन्द्राय वयोधसे पशुमालभते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer) seizes he-goat for Indra-Vayodhas.1
मूलम् ...{Loading}...
इन्द्राय वयोधसे पशुमालभते ८
09 ऋषभो दक्षिणा ...{Loading}...
ऋषभो दक्षिणा ९
सर्वाष् टीकाः ...{Loading}...
थिते
- A bull is the sacrificial gift.
मूलम् ...{Loading}...
ऋषभो दक्षिणा ९
10 आदित्यञ् चरुम् ...{Loading}...
आदित्यं चरुम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (He offers) rice-pap to Aditi.1
मूलम् ...{Loading}...
आदित्यं चरुम् १०
11 धेनुः ...{Loading}...
धेनुः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- A milch-cow (is the gift).
मूलम् ...{Loading}...
धेनुः ११
12 विज्ञायते च वत्सम् ...{Loading}...
विज्ञायते च । वत्सं पूर्वस्यां ददाति । मातरमुत्तरस्याम् १२
मूलम् ...{Loading}...
विज्ञायते च । वत्सं पूर्वस्यां ददाति । मातरमुत्तरस्याम् १२
13 सन्तिष्ठते कौकिली ...{Loading}...
सन्तिष्ठते कौकिली १३
सर्वाष् टीकाः ...{Loading}...
थिते
- (Herewith the performance of) the Kaukilī (Sautrāmaṇī) stands completely established (i.e. concluded).
मूलम् ...{Loading}...
सन्तिष्ठते कौकिली १३
14 तया स्वर्गकामो यजेत ...{Loading}...
तया स्वर्गकामो यजेत १४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer) desirous of heaven(should) perform this (offering).1
मूलम् ...{Loading}...
तया स्वर्गकामो यजेत १४
इति दशमी कण्डिका