01 उपयामगृहीतोऽस्यश्विभ्यान् त्वा जुष्टङ् ...{Loading}...
उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे त्वेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वीर्याय त्वेति सादयित्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वोपवाकासक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वोत्तरैर्यथालिङ्गमुपतिष्ठते १
सर्वाष् टीकाः ...{Loading}...
थिते
- After having drawn (the milk-soop) with upayāma gr̥hīto’si…1 having mixed barley flour in it, having wiped (the cup) by means of the (eagle) feather,2 having deposited it (the cup) (on the mound) with eṣa te yoniḥ…; then having drawn (the second cup) with upayāmagr̥hīto’si…, having mixed the wheat flour in it, having wiped the cup by means of (eagle) feather, having deposited (it on the mound) with eṣa te yoniḥ; then having drawn (the third cup) with upayāmagr̥hīto’si…, having mixed the Upavākāflour in it, having wiped (it) by means of (eagle) feather, having deposited (it on the mound) with eṣa te yoniḥ…, (the Adhvaryu) stands near (the cups) while praising (them) with the following (formulae) each in accordance with the characteristic word (in the formula).
मूलम् ...{Loading}...
उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे त्वेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वीर्याय त्वेति सादयित्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वोपवाकासक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वोत्तरैर्यथालिङ्गमुपतिष्ठते १
02 सुरायां वाल आनीयमानायान् ...{Loading}...
सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान्गृह्णाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- When the Surā is being poured on the strainer (by the Āgnīdhra) the Pratiprasthātr̥ draws the Surā-scoop from the Surā-stream.
मूलम् ...{Loading}...
सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान्गृह्णाति २
03 नाना हि वान् ...{Loading}...
नाना हि वां देवहितं सदः कृतमिति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या ३
मूलम् ...{Loading}...
नाना हि वां देवहितं सदः कृतमिति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या ३
04 उपयामगृहीतोऽस्याश्विनन् तेजोऽश्विभ्यान् त्वा ...{Loading}...
उपयामगृहीतोऽस्याश्विनं तेजोऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयति ४
मूलम् ...{Loading}...
उपयामगृहीतोऽस्याश्विनं तेजोऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयति ४
05 उपयामगृहीतोऽसि सारस्वतं वीर्यं ...{Loading}...
उपयामगृहीतोऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयति ५
मूलम् ...{Loading}...
उपयामगृहीतोऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयति ५
06 उपयामगृहीतोऽस्यैन्द्रम् बलमिन्द्राय त्वा ...{Loading}...
उपयामगृहीतोऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्महसे त्वेति सादयति ६
मूलम् ...{Loading}...
उपयामगृहीतोऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्महसे त्वेति सादयति ६
07 सुरावच्छ्रयणानि ...{Loading}...
सुरावच्छ्रयणानि ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The mixings are similar to those of Surā.1
मूलम् ...{Loading}...
सुरावच्छ्रयणानि ७
08 सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते उत्तरेण चानुवाकेन ...{Loading}...
सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते । उत्तरेण चानुवाकेन ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu and the sacrificer stand near the deposited cups while praising (them)with the remaining chapter and (then) with the next chapter1.
मूलम् ...{Loading}...
सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते । उत्तरेण चानुवाकेन ८
इति सप्तमी कण्डिका
-
For all these formulae See TB II.6.1.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
In Garbe’s edition the word Pavitrena is used. In the footnote the variant reading Pātreṇa is given and that appears to be acceptable. See also Caland’s note on the translation of this Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
Cp. XIX.1.15. One may thus optionally deposit it on the head of a Brāhmin. ↩︎
-
TB II.6.1.5. ↩︎