01 त्र्यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि ...{Loading}...
त्र्यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निधाय सौत्रामण्यास्तन्त्रं प्रक्रमयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having purchased three days earlier (to the proper performance of the Sautrāmaṇī), the shoots (of Barley), from a euhuch with lead,1 then having kept and tied them in a cloth (the Adhvaryu) starts the procedure of the Sautrāmaṇī.
मूलम् ...{Loading}...
त्र्यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निधाय सौत्रामण्यास्तन्त्रं प्रक्रमयति १
02 तस्या निरूढपशुबन्धवत्कल्पः ...{Loading}...
तस्या निरूढपशुबन्धवत्कल्पः २
सर्वाष् टीकाः ...{Loading}...
थिते
- The performance of it is similar to (that of) Niruḍha paśubandha (an animal-sacrifice independent of the Soma sacrifice).1
मूलम् ...{Loading}...
तस्या निरूढपशुबन्धवत्कल्पः २
03 अग्नीनन्वाधाय वेदङ् कृत्वाग्नीन्परिस्तीर्य ...{Loading}...
अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having added fuel to fires, having prepared a grass brush (Veda), having spread grass around the fire, he does the works like washing of the hands1.
मूलम् ...{Loading}...
अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते ३
04 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He arranges the utensils according to their requirement; (he places) a pot on the place of the potsherds.
मूलम् ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ४
05 निर्वपणकालेऽश्विभ्यां सरस्वत्या इन्द्राय ...{Loading}...
निर्वपणकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति ५
मूलम् ...{Loading}...
निर्वपणकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति ५
06 व्याख्यातश्चरुकल्पः ...{Loading}...
व्याख्यातश्चरुकल्पः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The manner of performance of the rice-pap is already explained.1
मूलम् ...{Loading}...
व्याख्यातश्चरुकल्पः ६
07 श्रपयित्वाग्रेण गार्हपत्यमवटङ् खात्वा ...{Loading}...
श्रपयित्वाग्रेण गार्हपत्यमवटं खात्वा तस्मिन्सुरायाः कल्पेन सुरां सन्दधाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- After having cooked rice-pap, having dug out a ditch in front of the Gārhapatya, he places the Surā in the manner in which Surā is to be prepared.
मूलम् ...{Loading}...
श्रपयित्वाग्रेण गार्हपत्यमवटं खात्वा तस्मिन्सुरायाः कल्पेन सुरां सन्दधाति ७
08 परिस्रुद्भवति ...{Loading}...
परिस्रुद्भवति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Surā) is Parisrut.1
मूलम् ...{Loading}...
परिस्रुद्भवति ८
09 स्वाद्वीन् त्वा स्वादुनेति ...{Loading}...
स्वाद्वीं त्वा स्वादुनेति शष्पैः सुरां संसृजति ९
मूलम् ...{Loading}...
स्वाद्वीं त्वा स्वादुनेति शष्पैः सुरां संसृजति ९
10 तिस्रो रात्रीः संसृष्टा ...{Loading}...
तिस्रो रात्रीः संसृष्टा वसति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- This mixture remains for three days.1
मूलम् ...{Loading}...
तिस्रो रात्रीः संसृष्टा वसति १०
11 एकयूपञ् छिनत्ति ...{Loading}...
एकयूपं छिनत्ति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- He cuts a single sacrificial post.1
मूलम् ...{Loading}...
एकयूपं छिनत्ति ११
12 न वेदङ् करोति ...{Loading}...
न वेदं करोति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not prepare a sacrificial brush.
मूलम् ...{Loading}...
न वेदं करोति १२
13 पुरस्तात्कृतेनार्थान्कुरुते ...{Loading}...
पुरस्तात्कृतेनार्थान्कुरुते १३
सर्वाष् टीकाः ...{Loading}...
थिते
- He does the reqired works with the one prepared earlier.1
मूलम् ...{Loading}...
पुरस्तात्कृतेनार्थान्कुरुते १३
14 सौमिक्या वेदितृतीये यजत ...{Loading}...
सौमिक्या वेदितृतीये यजत इति विज्ञायते १४
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known (from a Brāhmaṇa-text): “He performs (the Sautrāmaṇī) on the one-third part of the altar of a Soma sacrifice."
मूलम् ...{Loading}...
सौमिक्या वेदितृतीये यजत इति विज्ञायते १४
15 उत्तरवेद्याङ् क्रियमाणायाम् प्रतिप्रस्थाता ...{Loading}...
उत्तरवेद्यां क्रियमाणायां प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं खरं कृत्वाग्रेणान्वाहार्यपचनं सुराग्रहार्थं द्वितीयं खरं करोति १५
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
उत्तरवेद्यां क्रियमाणायां प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं खरं कृत्वाग्रेणान्वाहार्यपचनं सुराग्रहार्थं द्वितीयं खरं करोति १५
16 अग्नौ प्रणीयमाने प्रतिप्रस्थाता ...{Loading}...
अग्नौ प्रणीयमाने प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिं खरे न्युप्योपसमादधाति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- When the fire is being carried forward (towards the Uttaravedi by the Adhvaryu), the Pratiprasthātr̥, having taken (a burning) fire(brand) from the Dakṣiṇa fire, having kept (it) down on the mound (which is to) the south of the Uttaravedi, adds (fuel to it).1
मूलम् ...{Loading}...
अग्नौ प्रणीयमाने प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिं खरे न्युप्योपसमादधाति १६
17 पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय ...{Loading}...
पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति । सतं वालस्रावं श्येनपत्त्रं श्रपणानि च १७
मूलम् ...{Loading}...
पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति । सतं वालस्रावं श्येनपत्त्रं श्रपणानि च १७
18 प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुराम् ...{Loading}...
प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुरां ब्राह्मणस्य मूर्धन्खरे वा सादयित्वा पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण सुरां पावयति १८
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुरां ब्राह्मणस्य मूर्धन्खरे वा सादयित्वा पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण सुरां पावयति १८
19 प्राङ् सोमो अतिद्रुत ...{Loading}...
प्राङ् सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य १९
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a sacrificer) who has vomitted Soma, (he adds the words) prāṅ somo atidrutaḥ (and) in the case of (a sacrificer) who has purged Soma, (he adds the words) pratyaṅ somo atidrutaḥ (to the above formula).1
मूलम् ...{Loading}...
प्राङ् सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य १९
20 पूतां यथायतनं सादयित्वैकयूपे ...{Loading}...
पूतां यथायतनं सादयित्वैकयूपे पशूनुपाकरोति २०
सर्वाष् टीकाः ...{Loading}...
थिते
- After having placed the purified Surā on the concerned place (i.e. either on the head of a Brāhmaṇa or on the mound), he dedicates the victims on the single sacrificial post.
मूलम् ...{Loading}...
पूतां यथायतनं सादयित्वैकयूपे पशूनुपाकरोति २०
इति प्रथमा कण्डिका