01 सौवर्णान्परःशतान्परःसहस्रान्वा ...{Loading}...
सौवर्णान्परःशतान्परःसहस्रान्वा १
सर्वाष् टीकाः ...{Loading}...
थिते
- (the Dice) made of gold, either hundred or more than thousand (in number).
मूलम् ...{Loading}...
सौवर्णान्परःशतान्परःसहस्रान्वा १
02 ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ...{Loading}...
ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ओदनमुद्ब्रुवते २
सर्वाष् टीकाः ...{Loading}...
थिते
- Four persons connected with this (dice game), a Brāhmaṇa, a Kṣatriya, a Vaiśya and a Śūdra gamble with a cow of four years (Paṣṭhauhī) at the stake. They declare rice pap1 (as the substitute of this cow).
मूलम् ...{Loading}...
ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ओदनमुद्ब्रुवते २
03 तदेतस्य कर्मणः पूर्वावग्निवाहौ ...{Loading}...
तदेतस्य कर्मणः पूर्वावग्निवाहौ दक्षिणा ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificial gift for this rite is two oxen which carry the eastern fire (i.e. the Āhāvanīya).1
मूलम् ...{Loading}...
तदेतस्य कर्मणः पूर्वावग्निवाहौ दक्षिणा ३
04 तौ ब्रह्मणे देयौ ...{Loading}...
तौ ब्रह्मणे देयौ ४
सर्वाष् टीकाः ...{Loading}...
थिते
- They are to be given to the Brahman.
मूलम् ...{Loading}...
तौ ब्रह्मणे देयौ ४
05 औद्भिद्यं राज्ञ इति ...{Loading}...
औद्भिद्यं राज्ञ इति तेभ्यश्चतुः शतान्सौवर्णानक्षानुदुप्य विजित्य दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान्राज्ञे प्रयच्छति ५
मूलम् ...{Loading}...
औद्भिद्यं राज्ञ इति तेभ्यश्चतुः शतान्सौवर्णानक्षानुदुप्य विजित्य दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान्राज्ञे प्रयच्छति ५
06 निति क्षत्तारम् ...{Loading}...
मङ्गल्यनाम्नो राजाह्वयति । सुश्लोकां३ इति संग्रहीतारम् । सुमङ्गलां३ इति भागदुघम् । सत्यराजा३निति क्षत्तारम् ६
मूलम् ...{Loading}...
मङ्गल्यनाम्नो राजाह्वयति । सुश्लोकां३ इति संग्रहीतारम् । सुमङ्गलां३ इति भागदुघम् । सत्यराजा३निति क्षत्तारम् ६
07 तानाहूय चतुष्पत्क्षेत्रम् ब्रह्मणे ...{Loading}...
तानाहूय चतुष्पत्क्षेत्रं ब्रह्मणे ददाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- After having called them he gives a land (measuring) four Pādas.1
मूलम् ...{Loading}...
तानाहूय चतुष्पत्क्षेत्रं ब्रह्मणे ददाति ७
08 त उपद्रष्टारो भवन्ति ...{Loading}...
त उपद्रष्टारो भवन्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- They become the witnesses.1
मूलम् ...{Loading}...
त उपद्रष्टारो भवन्ति ८
09 अत्र वा नामव्यतिषञ्जनीयौ ...{Loading}...
अत्र वा नामव्यतिषञ्जनीयौ होमौ जुहुयात् ९
मूलम् ...{Loading}...
अत्र वा नामव्यतिषञ्जनीयौ होमौ जुहुयात् ९
10 शौनःशेपमाख्यापयते ऋचो गाथामिश्राः ...{Loading}...
शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः परःशताः परःसहस्रा वा १०
मूलम् ...{Loading}...
शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः परःशताः परःसहस्रा वा १०
11 हिरण्यकशिपावासीनो होता शंसति ...{Loading}...
हिरण्यकशिपावासीनो होता शंसति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The Hotr̥ sitting on a golden cushion, narrates (it).1
मूलम् ...{Loading}...
हिरण्यकशिपावासीनो होता शंसति ११
12 हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति ...{Loading}...
हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu standing on two golden-bundles responds him.1
मूलम् ...{Loading}...
हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति १२
13 ओमित्यृचः प्रतिगरः तथेति ...{Loading}...
ओमित्यृचः प्रतिगरः । तथेति गाथायाः १३
सर्वाष् टीकाः ...{Loading}...
थिते
- The response to (each) R̥c-verse (is) om; (that) of a Gāthā (sung-verse) tathā.
मूलम् ...{Loading}...
ओमित्यृचः प्रतिगरः । तथेति गाथायाः १३
14 अपवृत्ते शौनःशेपे हिरण्यकशिपु ...{Loading}...
अपवृत्ते शौनःशेपे हिरण्यकशिपु होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे । अभिषेचनीयौ च रुक्मौ १४
सर्वाष् टीकाः ...{Loading}...
थिते
- After the completion the Śunaḥśepa (-story), (the sacrificer) gives the golden cushion to the Hotr̥; the gold bundles to the Adhvaryu, and (also) the plates (used) at the (time of) sprinkling (of water on the sacrificer) (he gives to the Adhvaryu).1
मूलम् ...{Loading}...
अपवृत्ते शौनःशेपे हिरण्यकशिपु होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे । अभिषेचनीयौ च रुक्मौ १४
15 अत्र मारुतेन वैश्वदेव्या ...{Loading}...
अत्र मारुतेन वैश्वदेव्या च प्रचरति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- At this (stage, i.e. now) he performs (the offering of sacrificial bread) to Maruts, and (of milk-mess) to Viśvedevas.1
मूलम् ...{Loading}...
अत्र मारुतेन वैश्वदेव्या च प्रचरति १५
16 समानन् तु स्विष्टकृदिडम् ...{Loading}...
समानं तु स्विष्टकृदिडम् १६
सर्वाष् टीकाः ...{Loading}...
थिते
- The Sviṣṭakr̥t and Iḍā (of these offerings should be) common.1
मूलम् ...{Loading}...
समानं तु स्विष्टकृदिडम् १६
17 उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति ...{Loading}...
उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति १७
मूलम् ...{Loading}...
उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति १७
इत्येकोनविंशी कण्डिका