01 इन्द्रस्य वज्रोऽसीति रथमुपावहृत्य ...{Loading}...
इन्द्रस्य वज्रोऽसीति रथमुपावहृत्य मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनं रथं युनक्ति १
मूलम् ...{Loading}...
इन्द्रस्य वज्रोऽसीति रथमुपावहृत्य मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनं रथं युनक्ति १
02 विष्णोः क्रमोऽसीति रथं ...{Loading}...
विष्णोः क्रमोऽसीति रथं यजमानो ऽभ्येति २
मूलम् ...{Loading}...
विष्णोः क्रमोऽसीति रथं यजमानो ऽभ्येति २
03 यः क्षत्रियः प्रतिहितः ...{Loading}...
यः क्षत्रियः प्रतिहितः सोऽन्वारभते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The Kṣatriya heir-apparent1 holds him from behind,
मूलम् ...{Loading}...
यः क्षत्रियः प्रतिहितः सोऽन्वारभते ३
04 प्र ससाहिषे पुरुहूतेत्येतयैव ...{Loading}...
प्र ससाहिषे पुरुहूतेत्येतयैव दक्षिणतो ब्रह्मान्वेति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- with pra sasāhiṣe….2 With the same (verse) the Brahman (-priest) follows (the sacrificer) by the right-side.
मूलम् ...{Loading}...
प्र ससाहिषे पुरुहूतेत्येतयैव दक्षिणतो ब्रह्मान्वेति ४
05 मरुताम् प्रसवे जेषमिति ...{Loading}...
मरुतां प्रसवे जेषमिति प्रयाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With marutām prasave jeṣam…1 (the sacrificer on the chariot) goes.
मूलम् ...{Loading}...
मरुतां प्रसवे जेषमिति प्रयाति ५
06 सधनू राजन्यः पुरस्तादुत्तरतो ...{Loading}...
सधनू राजन्यः पुरस्तादुत्तरतो वावस्थितो भवति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- A Kṣatriya is situated in front or to the left, with a bow.
मूलम् ...{Loading}...
सधनू राजन्यः पुरस्तादुत्तरतो वावस्थितो भवति ६
07 तस्मा एतानिषूनस्यत्याप्तम् मन ...{Loading}...
तस्मा एतानिषूनस्यत्याप्तं मन इति ७
मूलम् ...{Loading}...
तस्मा एतानिषूनस्यत्याप्तं मन इति ७
08 एकैकमुत्सृज्य तञ् जित्वा ...{Loading}...
एकैकमुत्सृज्य तं जित्वा समहमिन्द्रियेण वीर्येणेति प्रदक्षिणमावर्तते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- After having released (the arrows) one by one (and) having won him(the Kṣatriya), (the sacrificer) turns himself (the chariot) with samaham indriyeṇa viryeṇa….1
मूलम् ...{Loading}...
एकैकमुत्सृज्य तं जित्वा समहमिन्द्रियेण वीर्येणेति प्रदक्षिणमावर्तते ८
09 यतः प्रयाति तदवतिष्ठते ...{Loading}...
यतः प्रयाति तदवतिष्ठते ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (The place) from where he (the sacrificer) goes (on it) he halts.1
मूलम् ...{Loading}...
यतः प्रयाति तदवतिष्ठते ९
10 इन्द्रस्य वज्रोऽसीति धनुरार्त्न्या ...{Loading}...
इन्द्रस्य वज्रोऽसीति धनुरार्त्न्या पत्नीमश्वांश्चोपनुदति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He (sacrificer) pushes the wife and the horses with the end of the bow with indrasya vajro’si….1
मूलम् ...{Loading}...
इन्द्रस्य वज्रोऽसीति धनुरार्त्न्या पत्नीमश्वांश्चोपनुदति १०
11 एष वज्रो वाजसास्तेन ...{Loading}...
एष वज्रो वाजसास्तेन नौ पुत्रो वाजं सेदिति धनुः पत्न्यै प्रयच्छति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With eṣa vajraḥ he gives the bow to his wife.1
मूलम् ...{Loading}...
एष वज्रो वाजसास्तेन नौ पुत्रो वाजं सेदिति धनुः पत्न्यै प्रयच्छति ११
12 पशूनाम् मन्युरसीति वाराही ...{Loading}...
पशूनां मन्युरसीति वाराही उपानहावुपमुच्य नमो मात्र इत्यवरोक्ष्यन्पृथिवीमभिमन्त्र्यावरुह्य मणीन्प्रतिमुञ्चते । इयदसीति राजतम् । ऊर्गसीत्यौदुम्बरम् । युङ्ङसीति सौवर्णम् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Having put on shoes made of boar hide1 with pati manyurasi…2 having addressed3 the earth while descending (from the chariot) with namo mātre[^] then having descended he ties on himself4 (three) amulets; with iyadasi…5 the silver with ūrgasi…5 the one made of Udumbara (wood); (and) with yuṅṅasi…5 the golden.
मूलम् ...{Loading}...
पशूनां मन्युरसीति वाराही उपानहावुपमुच्य नमो मात्र इत्यवरोक्ष्यन्पृथिवीमभिमन्त्र्यावरुह्य मणीन्प्रतिमुञ्चते । इयदसीति राजतम् । ऊर्गसीत्यौदुम्बरम् । युङ्ङसीति सौवर्णम् १२
13 मध्ये सौवर्णमेके समामनन्ति ...{Loading}...
मध्ये सौवर्णमेके समामनन्ति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some the golden (amulet) (is to be taken) in the middle.
मूलम् ...{Loading}...
मध्ये सौवर्णमेके समामनन्ति १३
14 अग्नये गृहपतये स्वाहेति ...{Loading}...
अग्नये गृहपतये स्वाहेति रथविमोचनीयान्होमान्हुत्वा हंसः शुचिषदिति सह सङ्ग्रहीत्रा रथवहने रथमत्यादधाति १४
मूलम् ...{Loading}...
अग्नये गृहपतये स्वाहेति रथविमोचनीयान्होमान्हुत्वा हंसः शुचिषदिति सह सङ्ग्रहीत्रा रथवहने रथमत्यादधाति १४
15 आहिते सङ्ग्रहीतावरोहति ...{Loading}...
आहिते सङ्ग्रहीतावरोहति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- After the chariot is placed ( on the chariot-stand) the charioteer descends (from the chariot).
मूलम् ...{Loading}...
आहिते सङ्ग्रहीतावरोहति १५
इति सप्तदशी कण्डिका