01 स्वाहा नमो य ...{Loading}...
स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये हुत्वानुमतेन प्रचरति १
मूलम् ...{Loading}...
स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये हुत्वानुमतेन प्रचरति १
02 धेनुर्दक्षिणा ...{Loading}...
धेनुर्दक्षिणा २
सर्वाष् टीकाः ...{Loading}...
थिते
- A milk cow (is ) the sacrificial gift.1
मूलम् ...{Loading}...
धेनुर्दक्षिणा २
03 आदित्यञ् चरुमित्येताभिरन्वहमिष्ट्वा चातुर्मास्यान्यालभते ...{Loading}...
आदित्यं चरुमित्येताभिरन्वहमिष्ट्वा चातुर्मास्यान्यालभते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Day after day1 after having performed the offerings of rice-pap to Aditi etc. (the Adhvaryu) starts the Cāturmāsya sacrifices.
मूलम् ...{Loading}...
आदित्यं चरुमित्येताभिरन्वहमिष्ट्वा चातुर्मास्यान्यालभते ३
04 तैः संवत्सरं यजते ...{Loading}...
तैः संवत्सरं यजते ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He performs them through a year.
मूलम् ...{Loading}...
तैः संवत्सरं यजते ४
05 न शुनासीरीयम् प्रतिसमस्यति ...{Loading}...
न शुनासीरीयं प्रतिसमस्यति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not attach the sunāsīrīya.1
मूलम् ...{Loading}...
न शुनासीरीयं प्रतिसमस्यति ५
06 ततश्चतुर्हविषेन्द्रतुरीयेण यजते ...{Loading}...
ततश्चतुर्हविषेन्द्रतुरीयेण यजते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Then (The Adhvaryu) performs the offering called Indraturīya offering (i.e the offering in which an oblation is offered to Indra in the fourth place) consisting of four oblations.1
मूलम् ...{Loading}...
ततश्चतुर्हविषेन्द्रतुरीयेण यजते ६
07 आग्नेयमष्टाकपालमिति ...{Loading}...
आग्नेयमष्टाकपालमिति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (This offering consists of a sacrificial bread) on eight potsherds for Agni….1
मूलम् ...{Loading}...
आग्नेयमष्टाकपालमिति ७
08 वहिनी धेनुर्दक्षिणा ...{Loading}...
वहिनी धेनुर्दक्षिणा ८
सर्वाष् टीकाः ...{Loading}...
थिते
- A draught-cow (is) the sacrificial gift.1
मूलम् ...{Loading}...
वहिनी धेनुर्दक्षिणा ८
09 तया भ्रातृव्यवन्तम् प्रियं ...{Loading}...
तया भ्रातृव्यवन्तं प्रियं वा याजयेत् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- He may cause (a sacrificer) who has an enemy or who is dear (to him) to perform this (offering).1
मूलम् ...{Loading}...
तया भ्रातृव्यवन्तं प्रियं वा याजयेत् ९
10 एतस्या एव रात्रेर्निशायाम् ...{Loading}...
एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- In the night of the same day he performs the Pañcedhmīyā (offering) (i.e. one which is performed on five faggots).[1]
मूलम् ...{Loading}...
एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजते १०
11 चतुर्धाहवनीयम् प्रतिदिशं व्युद्धृत्य ...{Loading}...
चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पृथगिध्मानुपसमाधाय जुह्वां पञ्चगृहीतं गृहीत्वा ये देवाः पुरःसद इत्येतैर्यथालिङ्गं जुहोति । मध्ये पञ्चमेन ११
सर्वाष् टीकाः ...{Loading}...
थिते
- After having pushed away the Āhavanīya-fire to each of the four directions and having placed the fifth (portion), in the middle, then having added fuel (in these portions) separately, then having taken ghee five times in the ladle, he offers it with ye devāḥ…1 in accordance with the key word (liṅga)2 (in the formula). (He offers with the) fifth (formula) in the middle.
मूलम् ...{Loading}...
चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पृथगिध्मानुपसमाधाय जुह्वां पञ्चगृहीतं गृहीत्वा ये देवाः पुरःसद इत्येतैर्यथालिङ्गं जुहोति । मध्ये पञ्चमेन ११
12 समूढं रक्ष इति ...{Loading}...
समूढं रक्ष इति मध्य इध्मानुपसमूह्यैकधोपसमाधायापरं पञ्चगृहीतं गृहीत्वाग्नये रक्षोघ्ने स्वाहेत्युत्तराः पञ्चाहुतीर्जुहोति १२
मूलम् ...{Loading}...
समूढं रक्ष इति मध्य इध्मानुपसमूह्यैकधोपसमाधायापरं पञ्चगृहीतं गृहीत्वाग्नये रक्षोघ्ने स्वाहेत्युत्तराः पञ्चाहुतीर्जुहोति १२
13 प्रष्टिवाही रथो दक्षिणा ...{Loading}...
प्रष्टिवाही रथो दक्षिणा । पञ्चवाही वा १३
मूलम् ...{Loading}...
प्रष्टिवाही रथो दक्षिणा । पञ्चवाही वा १३
14 तेन यजेत यो ...{Loading}...
तेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा १४
सर्वाष् टीकाः ...{Loading}...
थिते
- One who is afraid of evil beings like Rakṣas or Piśācas may perform this (offering) (independentely of Rājasūya).
मूलम् ...{Loading}...
तेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा १४
15 व्युष्टायाम् पुराग्निहोत्रादपामार्गहोमेन चरन्ति ...{Loading}...
व्युष्टायां पुराग्निहोत्रादपामार्गहोमेन चरन्ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- At the morning twilight before the Agnihotra they perform the Apāmārga-offering.
मूलम् ...{Loading}...
व्युष्टायां पुराग्निहोत्रादपामार्गहोमेन चरन्ति १५
16 अपान् न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा ...{Loading}...
अपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति १६
मूलम् ...{Loading}...
अपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति १६
17 उत्तरमपरमवान्तरदेशङ् गत्वा स्वकृत ...{Loading}...
उत्तरमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय देवस्य त्वेत्यनुद्रुत्य रक्षसो वधं जुहोमीति पर्णमयेन स्रुवेण जुहोति १७
मूलम् ...{Loading}...
उत्तरमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय देवस्य त्वेत्यनुद्रुत्य रक्षसो वधं जुहोमीति पर्णमयेन स्रुवेण जुहोति १७
18 हतं रक्ष इति ...{Loading}...
हतं रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इत्युपतिष्ठते १८
मूलम् ...{Loading}...
हतं रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इत्युपतिष्ठते १८
19 यद्वस्ते तद्दक्षिणा वरो ...{Loading}...
यद्वस्ते तद्दक्षिणा । वरो वा १९
सर्वाष् टीकाः ...{Loading}...
थिते
- The garment which ( the sacrificer) wears is the sacrificial gift,1 or a chosen (thing in his possession) (by the priest).
मूलम् ...{Loading}...
यद्वस्ते तद्दक्षिणा । वरो वा १९
20 अप्रतीक्षमायन्ति रक्षसामन्तर्हित्या इति ...{Loading}...
अप्रतीक्षमायन्ति रक्षसामन्तर्हित्या इति विज्ञायते २०
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known (from a Brāhmaṇa-text), “They return without looking back in order to keep away the evil beings.”1
मूलम् ...{Loading}...
अप्रतीक्षमायन्ति रक्षसामन्तर्हित्या इति विज्ञायते २०
इति नवमी कण्डिका