01 राजा स्वर्गकामो राजसूयेन ...{Loading}...
राजा स्वर्गकामो राजसूयेन यजेत १
सर्वाष् टीकाः ...{Loading}...
थिते
- A king desirous of heaven should perform the Rājasūya sacrifice.
मूलम् ...{Loading}...
राजा स्वर्गकामो राजसूयेन यजेत १
02 शतसहस्रन् दक्षिणा ...{Loading}...
शतसहस्रं दक्षिणा २
सर्वाष् टीकाः ...{Loading}...
थिते
- One hudred thousand (cows) are the sacrificial gift (dakṣiṇā).
मूलम् ...{Loading}...
शतसहस्रं दक्षिणा २
03 अग्निष्टोमः पञ्चापवर्गः प्रथममहः ...{Loading}...
अग्निष्टोमः पञ्चापवर्गः प्रथममहः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- An Agniṣṭoma ending after five days (is to be Performed) as the first day.1
मूलम् ...{Loading}...
अग्निष्टोमः पञ्चापवर्गः प्रथममहः ३
04 पञ्च सहस्राणि पवित्रे ...{Loading}...
पञ्च सहस्राणि पवित्रे ददाति । त्रिंशतमभिषेचनीये । त्रिंशतं दशपेये । दश केशवपनीये । विंशतिं व्युष्टिद्विरात्रे । पञ्च क्षत्रस्य धृतौ ४
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of Pavitra-rite1 (the sacrificer gives five thousand (cows); at the time of Abhiṣecanīya2 (rite) thirty (thousand) (cows); at the time of Daśapeya3 (rite) thirty (thousand) (cows); ten (thousand) (cows) at the time of Keśavapanīya4 (rite), at the time of Vyuṣṭi-Dvirātra5 (rite) twenty (thousand) (cows); and at the time of Kṣatrasya Dhr̥ti (rite) five (thousand) (cows).6
मूलम् ...{Loading}...
पञ्च सहस्राणि पवित्रे ददाति । त्रिंशतमभिषेचनीये । त्रिंशतं दशपेये । दश केशवपनीये । विंशतिं व्युष्टिद्विरात्रे । पञ्च क्षत्रस्य धृतौ ४
05 अपि वा चत्वार्यभिषेचनीये ...{Loading}...
अपि वा चत्वार्यभिषेचनीये ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he gives) four (thousand) (cows) at the time of Abhiṣecanīya.
मूलम् ...{Loading}...
अपि वा चत्वार्यभिषेचनीये ५
06 प्रतिसाहस्राणीतराण्यहानि ...{Loading}...
प्रतिसाहस्राणीतराण्यहानि ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (and) on other days thousand (cows).1
मूलम् ...{Loading}...
प्रतिसाहस्राणीतराण्यहानि ६
07 षष्टित्रीणि शतानि सहस्राणान् ...{Loading}...
षष्टित्रीणि शतानि सहस्राणां ददातीति बह्वृचब्राह्मणं भवति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Brāhmaṇa-text of the R̥gveda1 it is said “He gives the three hundred sixty thousand (cows)”.
मूलम् ...{Loading}...
षष्टित्रीणि शतानि सहस्राणां ददातीति बह्वृचब्राह्मणं भवति ७
08 तथा दक्षिणा अतिनयेद्यथास्याहानि ...{Loading}...
तथा दक्षिणा अतिनयेद्यथास्याहानि स्वकालानि स्युः ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He should lead the Dakṣiṇā cows in such a manner that its (=of Rājasūya) days should be on their own time.'
मूलम् ...{Loading}...
तथा दक्षिणा अतिनयेद्यथास्याहानि स्वकालानि स्युः ८
09 शेषमनुदिशति ...{Loading}...
शेषमनुदिशति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The remaining (cows) he assigns.1
मूलम् ...{Loading}...
शेषमनुदिशति ९
10 श्वो भूत आनुमतादिभिरष्टाभिरन्वहं ...{Loading}...
श्वो भूत आनुमतादिभिरष्टाभिरन्वहं यजते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- From the following day1 he performs everyday one by one the eight offerings beginning with one for Anumati.
मूलम् ...{Loading}...
श्वो भूत आनुमतादिभिरष्टाभिरन्वहं यजते १०
11 पिंषन्नानुमतम् पश्चादुत्तरतश्च व्यवशातयति ...{Loading}...
पिंषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) while pounding (the rice-grains for the sacrificial bread to be offered) to Anumati lets fall (some grains) to the west and the north.
मूलम् ...{Loading}...
पिंषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति ११
12 ये प्रत्यञ्चः शम्याया ...{Loading}...
ये प्रत्यञ्चः शम्याया अवशीयन्ते तन्नैरृतमेककपालम् १२
मूलम् ...{Loading}...
ये प्रत्यञ्चः शम्याया अवशीयन्ते तन्नैरृतमेककपालम् १२
13 य उदञ्चस्तानुदङ् परेत्य ...{Loading}...
य उदञ्चस्तानुदङ् परेत्य वल्मीकवपामुद्धत्येदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इति शुक्त्या वल्मीकवपायां हुत्वेदमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधामीति तयैव शुक्त्या वल्मीकवपामपिदध्यात् १३
मूलम् ...{Loading}...
य उदञ्चस्तानुदङ् परेत्य वल्मीकवपामुद्धत्येदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इति शुक्त्या वल्मीकवपायां हुत्वेदमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधामीति तयैव शुक्त्या वल्मीकवपामपिदध्यात् १३
14 वल्मीकवपया जुहोति वल्मीकवपयापिदधातीत्येके ...{Loading}...
वल्मीकवपया जुहोति वल्मीकवपयापिदधातीत्येके १४
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) he offers by means of the fossilized ant-hill1 and covers (the offered portion) by means of the fossilized ant-hill.
मूलम् ...{Loading}...
वल्मीकवपया जुहोति वल्मीकवपयापिदधातीत्येके १४
15 आनुमतमासाद्य नैरृतेन प्रचरति ...{Loading}...
आनुमतमासाद्य नैरृतेन प्रचरति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having placed (the sacrificial bread) for Anumati (on the Vedi) he performs (the ritual of the sacrificial bread) for Nirr̥ti.
मूलम् ...{Loading}...
आनुमतमासाद्य नैरृतेन प्रचरति १५
16 वीहि स्वाहेति गार्हपत्ये ...{Loading}...
वीहि स्वाहेति गार्हपत्ये हुत्वा दक्षिणाग्नेरेकोल्मुक्तं धूपायद्धरति १६
मूलम् ...{Loading}...
वीहि स्वाहेति गार्हपत्ये हुत्वा दक्षिणाग्नेरेकोल्मुक्तं धूपायद्धरति १६
17 दक्षिणमपरमवान्तरदेशङ् गत्वा स्वकृत ...{Loading}...
दक्षिणमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधायैष ते निरृते भाग इत्यङ्गुष्ठाभ्यां विस्रंसिकाकाण्डाभ्यां वा नैरृतं सर्वहुतं जुहोति १७
सर्वाष् टीकाः ...{Loading}...
थिते
मूलम् ...{Loading}...
दक्षिणमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधायैष ते निरृते भाग इत्यङ्गुष्ठाभ्यां विस्रंसिकाकाण्डाभ्यां वा नैरृतं सर्वहुतं जुहोति १७
18 कृष्णं वासः कृष्णतूषन् ...{Loading}...
कृष्णं वासः कृष्णतूषं दक्षिणा १८
सर्वाष् टीकाः ...{Loading}...
थिते
- A black garment with black fringes1 is a sacrificial gift.
मूलम् ...{Loading}...
कृष्णं वासः कृष्णतूषं दक्षिणा १८
19 कृष्णं वासो भिन्नान्तमित्येके ...{Loading}...
कृष्णं वासो भिन्नान्तमित्येके १९
मूलम् ...{Loading}...
कृष्णं वासो भिन्नान्तमित्येके १९
20 अप्रतीक्षमायन्ति निरृत्या अन्तर्हित्या ...{Loading}...
अप्रतीक्षमायन्ति निरृत्या अन्तर्हित्या इति विज्ञायते २०
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known (from a Brāhmaṇa-text)1 “They return (to the sacrificial place) without looking back in order to keep away Nirr̥ti”.
मूलम् ...{Loading}...
अप्रतीक्षमायन्ति निरृत्या अन्तर्हित्या इति विज्ञायते २०
इत्यष्टमी कण्डिका