01 पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं ...{Loading}...
पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं युनक्ति १
मूलम् ...{Loading}...
पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं युनक्ति १
02 यद्येनम् पूर्वो भ्रातृव्योऽभीव ...{Loading}...
यद्येनं पूर्वो भ्रातृव्योऽभीव स्यादष्टौ गायत्रीः पुरस्ताद्वहिष्पवमानादुपदध्यात् । एकादश त्रिष्टुभः पुरस्तान्माध्यन्दिनात् । द्वादश जगतीः पुरस्तादार्भवात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- If the enemy in the east is likely to attack him, he should place (eight bricks with) Gāyatri (-verses) before the Bahiṣpavamāna(-laud); eleven… Triṣṭubh… before the Mādhyandina (midday-laud); twelve… Jagatī… before the Ārbhava (-laud).
मूलम् ...{Loading}...
यद्येनं पूर्वो भ्रातृव्योऽभीव स्यादष्टौ गायत्रीः पुरस्ताद्वहिष्पवमानादुपदध्यात् । एकादश त्रिष्टुभः पुरस्तान्माध्यन्दिनात् । द्वादश जगतीः पुरस्तादार्भवात् २
03 यदि वापर एतद्विपरीतम् ...{Loading}...
यदि वापर एतद्विपरीतम् । उपरिष्टात्पवमानेभ्य उपधीयन्ते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or if the enemy in the west (is likely to attack him) this (should be done) reversely-(these bricks) are placed after the (above mentioned) Pavamāna (-lauds).1
मूलम् ...{Loading}...
यदि वापर एतद्विपरीतम् । उपरिष्टात्पवमानेभ्य उपधीयन्ते ३
04 पशुकाल आग्नेयं सवनीयम् ...{Loading}...
पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति । एकादशिनान्वा ४
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of the animal-sacrifice on the Soma-sacrificial day1 he dedicates the animal to Agni; or (he dedicates) the eleven animals (to various deities).
मूलम् ...{Loading}...
पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति । एकादशिनान्वा ४
05 दक्षिणाकाले हिरण्यपात्रम् मधोः ...{Loading}...
दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्याश्वेनावघ्राप्य ब्रह्मणे ददाति ५
मूलम् ...{Loading}...
दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्याश्वेनावघ्राप्य ब्रह्मणे ददाति ५
06 अध्वर्यवे कल्याणीर्दक्षिणा ददाति ...{Loading}...
अध्वर्यवे कल्याणीर्दक्षिणा ददाति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- If the Adhvaryu builds his fire-altar-building1 (the sacrificer) gives him (in addition to the usual gifts some ohter) auspicious gifts.
मूलम् ...{Loading}...
अध्वर्यवे कल्याणीर्दक्षिणा ददाति ६
07 यद्यस्याग्निञ् चिनोति यज्ञायज्ञीयस्य ...{Loading}...
यद्यस्याग्निं चिनोति यज्ञायज्ञीयस्य स्तोत्र एकयाप्रस्तुतं भवति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- When the Yajñāyañīya-stotra is sung but one (verse),
मूलम् ...{Loading}...
यद्यस्याग्निं चिनोति यज्ञायज्ञीयस्य स्तोत्र एकयाप्रस्तुतं भवति ७
08 अथ नमस्ते अस्तु ...{Loading}...
अथ नमस्ते अस्तु मा मा हिंसीरिति द्वाभ्यामग्निमभिमृश्यैकादश समिष्टयजूंषि जुहोति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- then with two verses beginning with namaste astu mā mā hiṁsīḥ2 having touched the fire-altar-building (the Adhvaryu) offers eleven Samiṣṭayajus-libations.
मूलम् ...{Loading}...
अथ नमस्ते अस्तु मा मा हिंसीरिति द्वाभ्यामग्निमभिमृश्यैकादश समिष्टयजूंषि जुहोति ८
09 नवाध्वरिकाणि हुत्वेष्टो यज्ञो ...{Loading}...
नवाध्वरिकाणि हुत्वेष्टो यज्ञो भृगुभिरिति दशमैकादशे जुहोति ९
मूलम् ...{Loading}...
नवाध्वरिकाणि हुत्वेष्टो यज्ञो भृगुभिरिति दशमैकादशे जुहोति ९
10 अनूबन्ध्यावपायां हुतायामौदुम्बरीं स्रुचङ् ...{Loading}...
अनूबन्ध्यावपायां हुतायामौदुम्बरीं स्रुचं घृतस्य पूरयित्वेमं स्तनमूर्जस्वन्तं धयापामित्यग्नेर्विमोकं जुहोति १०
मूलम् ...{Loading}...
अनूबन्ध्यावपायां हुतायामौदुम्बरीं स्रुचं घृतस्य पूरयित्वेमं स्तनमूर्जस्वन्तं धयापामित्यग्नेर्विमोकं जुहोति १०
11 हुते सक्तुहोमे यदाकूतादिति ...{Loading}...
हुते सक्तुहोमे यदाकूतादिति दशाकूतीर्हुत्वा प्रत्यवरुह्य पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोऽन्तस्तिष्ठत्वमृतस्य गोपा इत्युपतिष्ठते ११
मूलम् ...{Loading}...
हुते सक्तुहोमे यदाकूतादिति दशाकूतीर्हुत्वा प्रत्यवरुह्य पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोऽन्तस्तिष्ठत्वमृतस्य गोपा इत्युपतिष्ठते ११
12 येऽग्नयः पुरीष्या इति ...{Loading}...
येऽग्नयः पुरीष्या इति प्रयास्यन्नाप्तिभिरग्निं यजमान उपतिष्ठते १२
मूलम् ...{Loading}...
येऽग्नयः पुरीष्या इति प्रयास्यन्नाप्तिभिरग्निं यजमान उपतिष्ठते १२
इति त्रयोविंशी कण्डिका