01 वाजप्रसवीयञ् जुहोति ...{Loading}...
वाजप्रसवीयं जुहोति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) offers the Vājaprasavīya (-offering).1
मूलम् ...{Loading}...
वाजप्रसवीयं जुहोति १
02 सप्त ग्राम्या ओषधयः ...{Loading}...
सप्त ग्राम्या ओषधयः सप्तारण्याः २
सर्वाष् टीकाः ...{Loading}...
थिते
- There should be seven cultivated plants (their grains) and seven uncultivated (forest) (grains)1;
मूलम् ...{Loading}...
सप्त ग्राम्या ओषधयः सप्तारण्याः २
03 पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण ...{Loading}...
पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्या हुत्वारण्या जुहोति ३
मूलम् ...{Loading}...
पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्या हुत्वारण्या जुहोति ३
04 हुत्वाहुत्वा पात्र्यां सम्पातमवनयति ...{Loading}...
हुत्वाहुत्वा पात्र्यां सम्पातमवनयति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- After every act of offering he pours the remnants in a wooden vessel.1
मूलम् ...{Loading}...
हुत्वाहुत्वा पात्र्यां सम्पातमवनयति ४
05 दक्षिणम् प्रत्यपिपक्षमौदुम्बरीमासन्दीम् प्रतिष्ठाप्य ...{Loading}...
दक्षिणं प्रत्यपिपक्षमौदुम्बरीमासन्दीं प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानमग्निमन्वारब्धं सम्पातैरभिषिञ्चति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having placed a seat of Udumbara wood near the joint of the right (southern) wing with the hip1 of the fire-altar, having spread a black antelope skin with its neck to the east and the hairy part upwards3 on it, he sprinkles the remnants4 on the sacrificer who is sitting on it (the skin) and who is touching the fire-altar.5
मूलम् ...{Loading}...
दक्षिणं प्रत्यपिपक्षमौदुम्बरीमासन्दीं प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानमग्निमन्वारब्धं सम्पातैरभिषिञ्चति ५
06 व्याघ्रचर्मणि राजन्यम् बस्ताजिने ...{Loading}...
व्याघ्रचर्मणि राजन्यम् । बस्ताजिने वैश्यम् । कृष्णाजिने ब्रह्मवर्चसकामम् ६
मूलम् ...{Loading}...
व्याघ्रचर्मणि राजन्यम् । बस्ताजिने वैश्यम् । कृष्णाजिने ब्रह्मवर्चसकामम् ६
07 बस्ताजिने पुष्टिकाममित्येके ...{Loading}...
बस्ताजिने पुष्टिकाममित्येके ७
सर्वाष् टीकाः ...{Loading}...
थिते
- who is desirous of prosperity … a he-goat-skin-according to some ritualists.3
मूलम् ...{Loading}...
बस्ताजिने पुष्टिकाममित्येके ७
08 देवस्य त्वेत्यनुद्रुत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ...{Loading}...
देवस्य त्वेत्यनुद्रुत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् । इन्द्रस्येति राजन्यम् । बृहस्पतेरिति वैश्यम् ८
मूलम् ...{Loading}...
देवस्य त्वेत्यनुद्रुत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् । इन्द्रस्येति राजन्यम् । बृहस्पतेरिति वैश्यम् ८
09 राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति ...{Loading}...
राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Some (ritualists)1 think that the formulae of the Kṣatriya and Vaiśya should be swapped.
मूलम् ...{Loading}...
राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति ९
10 प्राङ्मुखमासीनम् प्रत्यङ्मुखस्तिष्ठञ्शीर्षतोऽभिषिच्या मुखादन्ववस्रावयति ...{Loading}...
प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठञ्शीर्षतोऽभिषिच्या मुखादन्ववस्रावयति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Standing and with his face to the west, having sprinkled on the sacrificer sitting with his face to the east, he causes (the sprinkles) flow from the head upto the mouth (of the sacrificer).1
मूलम् ...{Loading}...
प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठञ्शीर्षतोऽभिषिच्या मुखादन्ववस्रावयति १०
11 तदाहुर्होतव्यमेव नहि सुषुवाणः ...{Loading}...
तदाहुर्होतव्यमेव नहि सुषुवाणः कम्चन प्रत्यवरोहतीति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Some (ritualists) say “Only the act of offering should be done; for one who has a undrgone Sava (consecration for a high rank) does not come down (from the chariot or seat) before anyone"1.
मूलम् ...{Loading}...
तदाहुर्होतव्यमेव नहि सुषुवाणः कम्चन प्रत्यवरोहतीति ११
12 नक्तोषासेति कृष्णायै श्वेतवत्सायै ...{Loading}...
नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा हुत्वा षड्भिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोति १२
मूलम् ...{Loading}...
नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा हुत्वा षड्भिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोति १२
इत्येकोनविंशी कण्डिका