01 आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य ...{Loading}...
आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य तन्त्रं प्रक्रमयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having performed the ritual upto sprinkling of the altar1 (the Adhvaryu) starts the procedure of the offering to Vaiśvānara.
मूलम् ...{Loading}...
आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य तन्त्रं प्रक्रमयति १
02 वेदङ् कृत्वाग्निम् परिस्तीर्य ...{Loading}...
वेदं कृत्वाग्निं परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २
मूलम् ...{Loading}...
वेदं कृत्वाग्निं परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २
03 यथार्थम् पात्रयोगः ...{Loading}...
यथार्थं पात्रयोगः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The arrangement of the utensils should be done in ac cordance with the requirement.1
मूलम् ...{Loading}...
यथार्थं पात्रयोगः ३
04 निर्वपणकाले वैश्वानरन् द्वादशकपालन् ...{Loading}...
निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्सप्तकपालान्निर्वपति ४
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्सप्तकपालान्निर्वपति ४
05 तूष्णीमुपचरिता भवन्ति ...{Loading}...
तूष्णीमुपचरिता भवन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificial breads for Maruts) are dealt with with out any formula.1
मूलम् ...{Loading}...
तूष्णीमुपचरिता भवन्ति ५
06 सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति ...{Loading}...
सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of giving the orders he gives order without (that which refers to) the wife of the sacrificer.1
मूलम् ...{Loading}...
सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति ६
07 आज्यग्रहनकाले ध्रुवायामेव गृह्णाति ...{Loading}...
आज्यग्रहनकाले ध्रुवायामेव गृह्णाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He does the work beginning with address of the sprinkling water.1
मूलम् ...{Loading}...
आज्यग्रहनकाले ध्रुवायामेव गृह्णाति ७
08 प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ...{Loading}...
प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He does the work beginning with address of the sprinkling water.1
मूलम् ...{Loading}...
प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ८
09 स्तरणकालेऽपरेणाग्निम् बर्हिः स्तीर्त्वा ...{Loading}...
स्तरणकालेऽपरेणाग्निं बर्हिः स्तीर्त्वा ध्रुवां स्रुवं च सादयति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of spreading (sacred grass on the altar)1 having spread the Barhis to the west of the (built-up-) fire-altar, he places the Dhruvā and the Sruva.
मूलम् ...{Loading}...
स्तरणकालेऽपरेणाग्निं बर्हिः स्तीर्त्वा ध्रुवां स्रुवं च सादयति ९
10 एतावसदतामिति मन्त्रं सन्नमति ...{Loading}...
एतावसदतामिति मन्त्रं सन्नमति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (At that time) he modifies the formula in the following way: etāvasadatām… (instead of etā asadan….)1.
मूलम् ...{Loading}...
एतावसदतामिति मन्त्रं सन्नमति १०
11 वेदन् निधाय सामिधेनीभ्यः ...{Loading}...
वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- After he has kept down the grass-brush he does the work for (recitation of) the Enkindling (Sāmidhenī) verses.1
मूलम् ...{Loading}...
वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ११
12 न सम्प्रेष्यति न ...{Loading}...
न सम्प्रेष्यति न सम्मार्ष्टि न प्रयाजान्यजति १२
मूलम् ...{Loading}...
न सम्प्रेष्यति न सम्मार्ष्टि न प्रयाजान्यजति १२
13 आज्यभागाभ्याम् प्रचर्य जुह्वामुपस्तीर्य ...{Loading}...
आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय द्विरभिघार्योच्चैर्वैश्वानरस्याश्रावयति १३
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय द्विरभिघार्योच्चैर्वैश्वानरस्याश्रावयति १३
14 उपांशु मारुतान्सर्वहुताञ्जुहोति ...{Loading}...
उपांशु मारुतान्सर्वहुताञ्जुहोति १४
मूलम् ...{Loading}...
उपांशु मारुतान्सर्वहुताञ्जुहोति १४
15 ईदृङ् चान्यादृङ् चेति ...{Loading}...
ईदृङ् चान्यादृङ् चेति सप्तभिर्गुणैरासीनो हस्तेन गणेन गणमनुद्रुत्य मारुताञ्जुहोति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- While sitting and by means of his hand1 he offers the sacrificial breads for Maruts with seven groups of formulae (the first of which begins with) idr̥ṅ cānyādr̥ṅ ca, every time reciting the group of formulae one after another and at the end of the next group offering (one sacrificial bread);
मूलम् ...{Loading}...
ईदृङ् चान्यादृङ् चेति सप्तभिर्गुणैरासीनो हस्तेन गणेन गणमनुद्रुत्य मारुताञ्जुहोति १५
16 मध्येऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येके ...{Loading}...
मध्येऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येके १६
सर्वाष् टीकाः ...{Loading}...
थिते
- and in the middle with the group (of formulae) in the Āraṇyaka.
मूलम् ...{Loading}...
मध्येऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येके १६
17 मारुतैः सर्वतो वैश्वानरम् ...{Loading}...
मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके १७
मूलम् ...{Loading}...
मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके १७
18 स्वतवांश्च प्रघासी च ...{Loading}...
स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्येष षष्ठ आम्नातः १८
सर्वाष् टीकाः ...{Loading}...
थिते
- svatavāṁśca… is mentioned as the sixth (group).1
मूलम् ...{Loading}...
स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्येष षष्ठ आम्नातः १८
19 मितासश्च सम्मितासश्च न ...{Loading}...
मितासश्च सम्मितासश्च न इति सर्वत्रानुषजति १९
सर्वाष् टीकाः ...{Loading}...
थिते
- To the (formulae) of each group he adds mitāsaśca and saṁmitāsaśca naḥ.1
मूलम् ...{Loading}...
मितासश्च सम्मितासश्च न इति सर्वत्रानुषजति १९
इति षोडशी कण्डिका