01 प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य ...{Loading}...
प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य नक्तोषासाग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्नः पूर्णामौदुम्बरीं स्वयमातृणायां जुहोति १
सर्वाष् टीकाः ...{Loading}...
थिते
- with five1 verses beginning with prācīmanu pradiśam2 having ascended upon the (fire altar building) with the two joint3 (verses) beginning with naktoṣāsā4 and agne sahasrākṣa (the Adhvaryu) offers (the contents of the Juhū) made of Udumbara-wood (and) full of curds on the naturally perforated (stone).5
मूलम् ...{Loading}...
प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य नक्तोषासाग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्नः पूर्णामौदुम्बरीं स्वयमातृणायां जुहोति १
02 नक्तोषासेति कृष्णायै श्वेतवत्सायै ...{Loading}...
नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति २
सर्वाष् टीकाः ...{Loading}...
थिते
- He should offer milk of a black cow with white calf with naktoṣāsā.1
मूलम् ...{Loading}...
नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति २
03 पयसा व्याघारयतीत्येके ...{Loading}...
पयसा व्याघारयतीत्येके ३
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) he should pour the milk scatteringly.
मूलम् ...{Loading}...
पयसा व्याघारयतीत्येके ३
04 ऊर्णावन्तम् प्रथमः सीद ...{Loading}...
ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञाय पाशुकान्सम्भारान्न्युप्य सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृणायामग्निं प्रतिष्ठाप्य प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having recognised (the verse beginning with) urṇavantaṁ prathamaḥ sīda yonim1 of the Hotr̥, having taken down the material2 necessary for the animal-sacrifice, with three verses beginning with suparṇosi garutmān3 having established the fire on the naturally perforated stone, with preddho agne dīdihi…4 he puts a fuel-stick of Udumbara-wood (on the fire).5
मूलम् ...{Loading}...
ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञाय पाशुकान्सम्भारान्न्युप्य सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृणायामग्निं प्रतिष्ठाप्य प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति ४
05 दिधेम ते परमे ...{Loading}...
दिधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम् ५
मूलम् ...{Loading}...
दिधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम् ५
06 तां सवितुर्वरेण्यस्य चित्रामिति ...{Loading}...
तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ६
मूलम् ...{Loading}...
तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ६
07 चित्तिञ् जुहोमि अग्ने ...{Loading}...
चित्तिं जुहोमि । अग्ने तमद्याश्वमिति द्वे आहुती हुत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति ७
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
चित्तिं जुहोमि । अग्ने तमद्याश्वमिति द्वे आहुती हुत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति ७
08 ताञ् जुह्वदिह सोऽस्त्विति ...{Loading}...
तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- While offering this (libation) he thinks in his mind about the fire that the fire from the quaters should be here (on the altar).1
मूलम् ...{Loading}...
तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति ८
इति पञ्चदशी कण्डिका