01 षोडशगृहीतेन स्रुचम् पूरयित्वा ...{Loading}...
षोडशगृहीतेन स्रुचं पूरयित्वा वैश्वकर्मणानि जुहोति १
मूलम् ...{Loading}...
षोडशगृहीतेन स्रुचं पूरयित्वा वैश्वकर्मणानि जुहोति १
02 य इमा विश्वा ...{Loading}...
य इमा विश्वा भुवनानि जुह्वत् । चक्षुषः पिता मनसा हि धीर इति नानासूक्ताभ्यां द्वे आहुती २
मूलम् ...{Loading}...
य इमा विश्वा भुवनानि जुह्वत् । चक्षुषः पिता मनसा हि धीर इति नानासूक्ताभ्यां द्वे आहुती २
03 यङ् कामयेत चिरम् ...{Loading}...
यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्येत्युक्तम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- It has been said (in a Brāhmaṇa-text)1: “In the case of whom (the sacrificer) he (the Adhvaryu) may desire (the sacrificer) should be very late released from his sin (the Adhvaryu should offer) one libation each with one verse; in the case of whom (he may desire) the sacrificer should be quickly released from the sin, he should offer one single libation after (all the verses have been uttered)".
मूलम् ...{Loading}...
यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्येत्युक्तम् ३
04 यद्येनमुदके भीर्विन्देदुदकाञ्जलिमादाय समुद्राय ...{Loading}...
यद्येनमुदके भीर्विन्देदुदकाञ्जलिमादाय समुद्राय वयुनायेत्यप्सु जुहुयादित्ययज्ञसंयुक्तः कल्पः ४
मूलम् ...{Loading}...
यद्येनमुदके भीर्विन्देदुदकाञ्जलिमादाय समुद्राय वयुनायेत्यप्सु जुहुयादित्ययज्ञसंयुक्तः कल्पः ४
05 उदेनमुत्तरान् नयेत्यौदुम्बरीः समिधो ...{Loading}...
उदेनमुत्तरां नयेत्यौदुम्बरीः समिधो घृतोषितास्तिसृभिस्तिस्र आधाय पशुबन्धवदग्निं प्रणयति ५
मूलम् ...{Loading}...
उदेनमुत्तरां नयेत्यौदुम्बरीः समिधो घृतोषितास्तिसृभिस्तिस्र आधाय पशुबन्धवदग्निं प्रणयति ५
06 उदु त्वा विश्वे ...{Loading}...
उदु त्वा विश्वे देवा इत्यग्निमुद्यम्य पञ्च दिशो दैवीरिति पञ्चभिर्हरत्याग्नीध्रात् ६
मूलम् ...{Loading}...
उदु त्वा विश्वे देवा इत्यग्निमुद्यम्य पञ्च दिशो दैवीरिति पञ्चभिर्हरत्याग्नीध्रात् ६
07 आशुः शिशान इति ...{Loading}...
आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति । मैत्रावरुणः प्रतिप्रस्थाता वा ७
मूलम् ...{Loading}...
आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति । मैत्रावरुणः प्रतिप्रस्थाता वा ७
08 यङ् कामयेत राष्ट्रं ...{Loading}...
यं कामयेत राष्ट्रं स्यादिति तमेतेन सन्नह्यान्वियात् । सङ्ग्रामे संयत्ते होतव्यम् । तैजनो मान्धुको वेध्मो भवतीत्ययज्ञसंयुक्तः कल्पः ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of whom he my desire—“(The sacrificer) should get kingdom”, for him, after having armoured himself with this (hymn), he should follow him. When the battle is going on one may offer an offering (with this hymn). (In this offering) the fuel should be of reed or Mandhuka wood-this is a rite not connected with (Śrauta) ritual.1
मूलम् ...{Loading}...
यं कामयेत राष्ट्रं स्यादिति तमेतेन सन्नह्यान्वियात् । सङ्ग्रामे संयत्ते होतव्यम् । तैजनो मान्धुको वेध्मो भवतीत्ययज्ञसंयुक्तः कल्पः ८
09 विमान एष दिवो ...{Loading}...
विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निधायेन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छाद्गत्वा ९
मूलम् ...{Loading}...
विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निधायेन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छाद्गत्वा ९
इति चतुर्दशी कण्डिका