01 ऋचा त्वा छन्दसा ...{Loading}...
ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयाम्युद्गीथेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामीति सप्त च्छन्दस्याः १
सर्वाष् टीकाः ...{Loading}...
थिते
- With (seven formulae) r̥cā tvā chandasā sādayāmi…1 (the Adhvaryu places) the seven Chandasyā (Vedic) (bricks).
मूलम् ...{Loading}...
ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयाम्युद्गीथेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामीति सप्त च्छन्दस्याः १
02 अग्ने यशस्विन्निति चतस्रो ...{Loading}...
अग्ने यशस्विन्निति चतस्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येष्टकाभिः सर्वतो मुखमुपदधाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- After having placed the four Rastrabhr̥t (Kingdom holder) (bricks) in the east with agne yaśasvin…1 (he places) the golden bricks in such a manner that the fire-altar-building faces everywhere.
मूलम् ...{Loading}...
अग्ने यशस्विन्निति चतस्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येष्टकाभिः सर्वतो मुखमुपदधाति २
03 गायत्रीम् पुरस्तादुपदधातीत्युक्तम् ...{Loading}...
गायत्रीं पुरस्तादुपदधातीत्युक्तम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- It is said (in a Brāhmaṇa-text): “He places the Gāyatrī in the front, (Triṣṭubh to the right, Jagati to the back, Anuṣṭubh to the left and Paṅkti in the middle).”1
मूलम् ...{Loading}...
गायत्रीं पुरस्तादुपदधातीत्युक्तम् ३
04 अथैकेषाम् गायत्रीम् पुरस्तादुपदधाति ...{Loading}...
अथैकेषाम् । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये । इत्येताभिः सर्वाभिः सर्वतो मुखमुपदधाति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Now according to some “He places Gāyatri in the front, Triṣṭubh to the right, Jagatī to the back, Anuṣṭubh to the left and Paṅkti in the middle. With all these (verses and bricks) he builds the fire altar-building facing everywhere."1
मूलम् ...{Loading}...
अथैकेषाम् । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये । इत्येताभिः सर्वाभिः सर्वतो मुखमुपदधाति ४
05 गायत्र्यादयो भवन्ति पङ्क्त्युदयनाः ...{Loading}...
गायत्र्यादयो भवन्ति पङ्क्त्युदयनाः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (The verses used at this time) are beginning with Gāyatri and end with Paṅkti.
मूलम् ...{Loading}...
गायत्र्यादयो भवन्ति पङ्क्त्युदयनाः ५
06 अग्निर्मूर्धा भुवः जनस्य ...{Loading}...
अग्निर्मूर्धा । भुवः । जनस्य गोपाः । त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The following verses are mentioned to be used there agnir mūrdhā… bhuvaḥ… janasya gopāḥ…, tvāṁ citraśravastama…, agne tamadyāśvam….1
मूलम् ...{Loading}...
अग्निर्मूर्धा । भुवः । जनस्य गोपाः । त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति ६
07 अग्न आ याहि ...{Loading}...
अग्न आ याहि वीतय इति चैताभिः सर्वतो मुखमुपदधाति ७
मूलम् ...{Loading}...
अग्न आ याहि वीतय इति चैताभिः सर्वतो मुखमुपदधाति ७
08 लोकम्पृणाभिरित्येके ...{Loading}...
लोकम्पृणाभिरित्येके ८
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists)1 (he should make the fire- altar-building “facing to all directions” by means of the formulae used for Lokampr̥ṇā (Space-filler) bricks.
मूलम् ...{Loading}...
लोकम्पृणाभिरित्येके ८
09 अत्र वा विकर्णीं ...{Loading}...
अत्र वा विकर्णीं स्वयमातृणां चोपदध्यात् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Optionally one may place the Vikarṇī and Svayamātr̥ṇṇā (brick) now.1
मूलम् ...{Loading}...
अत्र वा विकर्णीं स्वयमातृणां चोपदध्यात् ९
10 लोकम्पृणादिश्चित्यन्तः ...{Loading}...
लोकम्पृणादिश्चित्यन्तः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- The building of the layer comes to an end with the ritual beginning with placing of the Lokaṁpr̥ṇā (bricks).
मूलम् ...{Loading}...
लोकम्पृणादिश्चित्यन्तः १०
11 अग्ने युक्ष्वा हि ...{Loading}...
अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति द्वाभ्यां सञ्चितमग्निमभिमृश्य वसवस्त्वा रुद्रैः पुरस्तात्पान्त्वित्येतैर्यथालिङ्गं सञ्चितमग्निमाज्येन प्रोक्षति । मध्य उत्तमेन प्राङ्मुखः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Having touched the built up fire-altar with two verses beginning with agne yukṣvā hi ye tava1 and yukṣvā hi devahūtamām2 he sprinkles ghee on the built up fire-altar3 with vasavastvā rudraiḥ purastāt pāntu…4 in accordance with the chracteristic word (in the formula); facing the east (he sprinkles ghee) in the middle with the last (formula).
मूलम् ...{Loading}...
अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति द्वाभ्यां सञ्चितमग्निमभिमृश्य वसवस्त्वा रुद्रैः पुरस्तात्पान्त्वित्येतैर्यथालिङ्गं सञ्चितमग्निमाज्येन प्रोक्षति । मध्य उत्तमेन प्राङ्मुखः ११
इति दशमी कण्डिका