01 हिरण्यगर्भः समवर्तताग्र इत्यष्टौ ...{Loading}...
हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः १
मूलम् ...{Loading}...
हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः १
02 विश्वकर्मा दिशाम् पतिरिति ...{Loading}...
विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये २
सर्वाष् टीकाः ...{Loading}...
थिते
- With viśvakarmā diśāṁ patiḥ…1 (he places) the five golden bricks one in each direction; one in the middle.
मूलम् ...{Loading}...
विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये २
03 प्राणाय त्वा चक्षुषे ...{Loading}...
प्राणाय त्वा चक्षुषे त्वेति चतस्रः स्वयमातृणाः प्रतिदिशम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With prāṇāya tvā cakṣuśe tvā…1 (he places) the four naturally perforated (stones) one in each direction.
मूलम् ...{Loading}...
प्राणाय त्वा चक्षुषे त्वेति चतस्रः स्वयमातृणाः प्रतिदिशम् ३
04 अग्न आ याहि ...{Loading}...
अग्न आ याहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्यव इति पञ्चाह्नां रूपाणि ४
मूलम् ...{Loading}...
अग्न आ याहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्यव इति पञ्चाह्नां रूपाणि ४
05 अथ व्रतमुपदधाति ...{Loading}...
अथ व्रतमुपदधाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he places the Vrata.1
मूलम् ...{Loading}...
अथ व्रतमुपदधाति ५
06 प्राच्या त्वा दिशा ...{Loading}...
प्राच्या त्वा दिशा सादयामीति पञ्चात्मेष्टकाः प्रतिदिशमेकां मध्ये ६
मूलम् ...{Loading}...
प्राच्या त्वा दिशा सादयामीति पञ्चात्मेष्टकाः प्रतिदिशमेकां मध्ये ६
07 संयच्च प्रचेताश्चेति पञ्च ...{Loading}...
संयच्च प्रचेताश्चेति पञ्च वैश्वदेवीरात्मनि द्वेष्यं मनसा ध्यायन् ७
मूलम् ...{Loading}...
संयच्च प्रचेताश्चेति पञ्च वैश्वदेवीरात्मनि द्वेष्यं मनसा ध्यायन् ७
08 कया नश्चित्र आ ...{Loading}...
कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु । अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिरिति वामदेव्यम् ८
मूलम् ...{Loading}...
कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु । अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिरिति वामदेव्यम् ८
इति सप्तमी कण्डिका