01 सुवरसि सुवर्मे यच्छेति ...{Loading}...
सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम् १
मूलम् ...{Loading}...
सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम् १
02 द्यौरपराजितेति मण्डलेष्टकाम् ...{Loading}...
द्यौरपराजितेति मण्डलेष्टकाम् २
मूलम् ...{Loading}...
द्यौरपराजितेति मण्डलेष्टकाम् २
03 अत्रैकां रेतःसिचं स्थविरस्य ...{Loading}...
अत्रैकां रेतःसिचं स्थविरस्य ३
सर्वाष् टीकाः ...{Loading}...
थिते
- At this time he places one Retaḥsic (Semen-pourer) (brick) (in the case) of an old (sacrificer).1
मूलम् ...{Loading}...
अत्रैकां रेतःसिचं स्थविरस्य ३
04 प्रजापतिस्त्वा सादयतु दिवः ...{Loading}...
प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With prajāpatistvā sādayatu…1 (he places) the Viśvajyotis (All-light) (-brick).
मूलम् ...{Loading}...
प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् ४
05 तपश्च तपस्यश्चेति द्वे ...{Loading}...
तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतयादेवते ५
मूलम् ...{Loading}...
तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतयादेवते ५
06 देवानां यान्यसि देवानान् ...{Loading}...
देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ ६
मूलम् ...{Loading}...
देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ ६
07 संयान्यावृतव्ये विश्वज्योतिषं रेतःसिचं ...{Loading}...
संयान्यावृतव्ये विश्वज्योतिषं रेतःसिचं हिरण्येष्टकां मण्डलेष्टकां विकर्णीं स्वयमातृणामित्येवमनुपूर्वा एके समामनन्ति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists)1 (there should be) the Saṁyānī, two R̥tavyās, Viśvajyotis, Retaḥsic, Hiraṇyeṣṭaka, Maṇḍaleṣṭaka, Vikarṇī, Svayamātr̥ṇṇā (bricks) in this order.
मूलम् ...{Loading}...
संयान्यावृतव्ये विश्वज्योतिषं रेतःसिचं हिरण्येष्टकां मण्डलेष्टकां विकर्णीं स्वयमातृणामित्येवमनुपूर्वा एके समामनन्ति ७
08 आपराह्णिकीभ्याम् प्रचर्यौदुम्बरीः समिधो ...{Loading}...
आपराह्णिकीभ्यां प्रचर्यौदुम्बरीः समिधो घृते वासयति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- After having performed the (Pravargya and Upasad rites) of the afternoon, he keeps (three) fuel-sticks of Udumbara wood in ghee1 throughout the night.
मूलम् ...{Loading}...
आपराह्णिकीभ्यां प्रचर्यौदुम्बरीः समिधो घृते वासयति ८
09 श्वो भूते पौर्वाह्णिकीभ्याम् ...{Loading}...
श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- On the next day after having performed the (Pravargya and Upasad-rites) of the morning, he builds the Yajñaseni-layer1 as a part of the fifth layer.
मूलम् ...{Loading}...
श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ९
10 अग्निर्मूर्धेति तिस्रो गायत्रीः ...{Loading}...
अग्निर्मूर्धेति तिस्रो गायत्रीः पुरस्तादुपदधाति । एवमुत्तराणि त्रीणित्रीणि । त्रिष्टुभो दक्षिणतः । जगतीः पश्चात् । अनुष्टुभ उत्तरतः । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दांसि यथावकाशम् । अतिच्छन्दसं मध्ये । द्विपदा अन्ततः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With agnir mūrdhā…1 he places the three Gāyatris to the east (of the naturally perforated stone)2; in the same manner each of the three next (bricks): Thus the Triṣṭubhs to the South; the Jagatīs to the west; the Anuṣṭubhs to the North; the bricks connected with metres of different forms viz. Br̥hatī Uṣṇnih, Paṅkti, Akṣarapaṇkti, in accordance with the available space; the Dvipadās at the end.
मूलम् ...{Loading}...
अग्निर्मूर्धेति तिस्रो गायत्रीः पुरस्तादुपदधाति । एवमुत्तराणि त्रीणित्रीणि । त्रिष्टुभो दक्षिणतः । जगतीः पश्चात् । अनुष्टुभ उत्तरतः । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दांसि यथावकाशम् । अतिच्छन्दसं मध्ये । द्विपदा अन्ततः १०
11 अन्यत्र साहस्रात्पशुकामस्य गोचितिञ् ...{Loading}...
अन्यत्र साहस्रात्पशुकामस्य गोचितिं चिनोति ११
मूलम् ...{Loading}...
अन्यत्र साहस्रात्पशुकामस्य गोचितिं चिनोति ११
12 सहस्रम् पादमात्रीरिष्टकाः ...{Loading}...
सहस्रं पादमात्रीरिष्टकाः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (In it there should be) one thousand bricks of the size of one foot.
मूलम् ...{Loading}...
सहस्रं पादमात्रीरिष्टकाः १२
13 ताः प्रथमायाञ् चित्याम् ...{Loading}...
ताः प्रथमायां चित्यां मध्यमायामुत्तमायां वोपदध्यात् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- He places them either in the first or the middle or the last layer.
मूलम् ...{Loading}...
ताः प्रथमायां चित्यां मध्यमायामुत्तमायां वोपदध्यात् १३
इति चतुर्थी कण्डिका