01 तत्त्वा यामि ब्रह्मणा ...{Loading}...
तत्त्वा यामि ब्रह्मणा वन्दमान इति शालामुखीये हुत्वा प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having offered a libation of ghee in the Śālāmukhīya1 i.e. the old Āhavanīya and now Gārhapatya fire with tattvā yāmi brahmaṇā2 having caused the horse with its face to the east3 step upon the bunch of grass4 with its right5 front foot with abhyasthād viśvā…6 then having caused it turn to the right he again makes it step with yadakrandaḥ…7
मूलम् ...{Loading}...
तत्त्वा यामि ब्रह्मणा वन्दमान इति शालामुखीये हुत्वा प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति १
02 अपाम् पृष्ठमसीत्यश्वस्य पदे ...{Loading}...
अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधायापां निधिं गायेति सम्प्रेष्यति २
मूलम् ...{Loading}...
अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधायापां निधिं गायेति सम्प्रेष्यति २
03 ब्रह्म जज्ञानमिति पुष्करपर्ण ...{Loading}...
ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनातृणं प्राङ्मुख उपधाय पुरुषसाम गायेति सम्प्रेष्यति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having kept, with brahma jajñānam…1 the gold plate2 with its knobs upwards3 on the lotus leaf4 then with his face to the east, having kept with hiraṇyagarbhaḥ samavartatāgre…5 the golden man with his face to the east6 on his back7, to the south of the opening8 (of the gold plate) he orders, “Do you sing the Puruṣa-Sāman”.
मूलम् ...{Loading}...
ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनातृणं प्राङ्मुख उपधाय पुरुषसाम गायेति सम्प्रेष्यति ३
04 द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो ...{Loading}...
द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य कृणुष्व पाज इति पञ्चभिरुत्तरवेदिवत्पुरुषं व्याघार्य स्रुचावुपदधातीत्युक्तम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having touched1 with drapsaścaskanda…2, the (golden) man, and having addressed him3 with three verses beginning with namo astu sarpebhyaḥ,4 having poured ghee5 on the (golden) man with five verses beginning with kr̥ṇuṣva pājaḥ6 in the same manner as on the Uttara-vedi7, “he keeps down the two ladles"-this has been said (in a sacred text)8.
मूलम् ...{Loading}...
द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य कृणुष्व पाज इति पञ्चभिरुत्तरवेदिवत्पुरुषं व्याघार्य स्रुचावुपदधातीत्युक्तम् ४
05 अपि वाग्नेस्त्वा तेजसा ...{Loading}...
अपि वाग्नेस्त्वा तेजसा सादयामीत्याज्यस्य पूर्णां कार्ष्मर्यमयीं दक्षिणेन पुरुषम् । इन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामौदुम्बरीमुत्तरेण पुरुषम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Or with agnestva tejasā sādayāmi… (he places the ladle) made out of Kārṣmarya-wood and full of ghee to the south of the golden man; with indrasya tvāujusā sādayāmi… (he places the ladle) made out of Udumbara wood full of curds to the north of the golden man1.
मूलम् ...{Loading}...
अपि वाग्नेस्त्वा तेजसा सादयामीत्याज्यस्य पूर्णां कार्ष्मर्यमयीं दक्षिणेन पुरुषम् । इन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामौदुम्बरीमुत्तरेण पुरुषम् ५
06 अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते भुवो ...{Loading}...
अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्येत्यौदुम्बरीम् । एतद्वा विपरीतम् ६
मूलम् ...{Loading}...
अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्येत्यौदुम्बरीम् । एतद्वा विपरीतम् ६
07 मूर्धन्वतीभ्यामुपदधाति यजुर्भ्यामुपतिष्ठत इत्येके ...{Loading}...
मूर्धन्वतीभ्यामुपदधाति यजुर्भ्यामुपतिष्ठत इत्येके ७
मूलम् ...{Loading}...
मूर्धन्वतीभ्यामुपदधाति यजुर्भ्यामुपतिष्ठत इत्येके ७
08 अत्र पुरुषवद्रुक्मं व्याघार्य ...{Loading}...
अत्र पुरुषवद्रुक्मं व्याघार्य ८
मूलम् ...{Loading}...
अत्र पुरुषवद्रुक्मं व्याघार्य ८
इति द्वाविंशी कण्डिका