01 गायत्रीं लोमभिः प्रविशामि ...{Loading}...
गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं मांसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुप्रगच्छेम देवा इति विमितमग्निमाक्रमन्ते १
सर्वाष् टीकाः ...{Loading}...
थिते
- (and with) gāyatrīm lomabhiḥ…1 they (the Adhvaryu and other ploughers) step upon the measured out (site of the fire-altar-building).
मूलम् ...{Loading}...
गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं मांसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुप्रगच्छेम देवा इति विमितमग्निमाक्रमन्ते १
02 लाङ्गलम् पवीरवमिति द्वाभ्याङ् ...{Loading}...
लाङ्गलं पवीरवमिति द्वाभ्यां कृषति २
सर्वाष् टीकाः ...{Loading}...
थिते
- With the two verses beginning with lāṅgalaṁ pavīravam…1 the Adhvaryu ploaughs.
मूलम् ...{Loading}...
लाङ्गलं पवीरवमिति द्वाभ्यां कृषति २
03 कीनाशा बलीवर्दानजन्ति ...{Loading}...
कीनाशा बलीवर्दानजन्ति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The ploughers drive the oxen.
मूलम् ...{Loading}...
कीनाशा बलीवर्दानजन्ति ३
04 पुच्छाच्छिरोऽधि क्वषति ...{Loading}...
पुच्छाच्छिरोऽधि क्वषति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) ploughes from the tail upto the head.
मूलम् ...{Loading}...
पुच्छाच्छिरोऽधि क्वषति ४
05 कामङ् कामदुघे धुक्ष्वेति ...{Loading}...
कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः संहिताः कृषति ५
मूलम् ...{Loading}...
कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः संहिताः कृषति ५
06 मध्ये सम्भिन्ना भवति ...{Loading}...
मध्ये सम्भिन्ना भवति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (The furrows) cross each other in the middle.
मूलम् ...{Loading}...
मध्ये सम्भिन्ना भवति ६
07 दक्षिणात्पक्षादुत्तरम् उत्तरस्माद्दक्षिणम् दक्षिणायै ...{Loading}...
दक्षिणात्पक्षादुत्तरम् । उत्तरस्माद्दक्षिणम् । दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै दक्षिणम् । एतद्वा विपरीतम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (He then draws three furrows) from the right (wing) to the left wing; (three) from the left wing to the right wing; (three) should be where there are from the right hip (south-western corner) to the left shoulder (north-eastern corner), from the left hip (north-western corner) to the right shoulder (south-eastern corner). Or in the reverse manner.
मूलम् ...{Loading}...
दक्षिणात्पक्षादुत्तरम् । उत्तरस्माद्दक्षिणम् । दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै दक्षिणम् । एतद्वा विपरीतम् ७
08 विमुच्यध्वमघ्निया देवयाना अतारिष्म ...{Loading}...
विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम लुवरगन्मेति दक्षिणेऽसं! उत्तरे वा बलीवर्दान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्वर्यवे ददाति ८
मूलम् ...{Loading}...
विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम लुवरगन्मेति दक्षिणेऽसं! उत्तरे वा बलीवर्दान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्वर्यवे ददाति ८
09 चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः ...{Loading}...
चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The Vājasaneyins think that (the place to be ploughed should be a quadrangle), where the furrows do not cross each other and where there are sixteen furrows1.
मूलम् ...{Loading}...
चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति ९
10 पञ्चदशोदपात्रान्निनयति द्वादश कृष्टे ...{Loading}...
पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) pours fifteen pots full of water:- twelve on the ploughed part and three on the unploughed part.1
मूलम् ...{Loading}...
पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे १०
11 या जाता ओषधय ...{Loading}...
या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With fourteen verses yā jātā oṣadhayaḥ….1 he sows herbs.
मूलम् ...{Loading}...
या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति ११
12 अनुसीतमित्युक्तम् ...{Loading}...
अनुसीतमित्युक्तम् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- It has been said (in a Brāhmaṇa-text) : “(He sows) on the furrows"1.
मूलम् ...{Loading}...
अनुसीतमित्युक्तम् १२
13 तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो ...{Loading}...
तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः १३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The herbs are as follows :) sesames, beans, rice, barley, Priyaṅgu and Aṇus, wheat, Veṇu, Śyāmāka, Nīvāra, Jartila Gavīdhuka, Markaṭaka. (From Veṇu onwards) should be known as wild.
मूलम् ...{Loading}...
तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः १३
14 गार्मुतसप्तमाः कुलत्थसप्तमा वा ...{Loading}...
गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे । सप्तारण्या अकृष्टे १४
सर्वाष् टीकाः ...{Loading}...
थिते
- (In the list of wild herbs) Gārmuta or Kulattha is the seventh. (He sows) seven cultivated (herbs) on the ploughed (part) and the seven uncultivated on the unploughed (part).
मूलम् ...{Loading}...
गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे । सप्तारण्या अकृष्टे १४
इत्येकोनविंशी कण्डिका