01 अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति ...{Loading}...
अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा सम्मृज्य प्राचीमुदीचीं वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति १
सर्वाष् टीकाः ...{Loading}...
थिते
- After the Dīkṣā-period is over, after having dug up (by means of the wooden sword) the place of the Gārhapatya-fire altar-building1 of the size of one fathom2 either four-cornerd or circular in shape with apeta vīta…;3 then having wiped the place with a yellowish Palāśa-branch4 or Śami-branch, (then) having thrown the branch either to the east or to the north,4 having sprinkled water5 thereon with śaṁ no devīḥ…6 (the Adhvaryu) scatters7 sand with agner bhasmāsi…8 (on that place).
3 TS IV.2.4.a.
मूलम् ...{Loading}...
अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा सम्मृज्य प्राचीमुदीचीं वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति १
02 सञ्ज्ञानमित्यूषान् ...{Loading}...
सञ्ज्ञानमित्यूषान् २
मूलम् ...{Loading}...
सञ्ज्ञानमित्यूषान् २
03 तान्निवपन्यददश्चन्द्रमसि कृष्णन् तदिहास्त्विति ...{Loading}...
तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- While scattering it he thinks in his mind yadadaścandramasi….1
मूलम् ...{Loading}...
तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ३
04 सं या वः ...{Loading}...
सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्येकविंशत्या शर्कराभिर्गार्हपत्यचितेरायतनं परिश्रयति । तिस्रस्तिस्रः संहिताः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having with saṁ yā vaḤ priyāstanuvaḤ…1 mixed the salty earth and the sand, with twentyone formulae beginning with citaḥ stha paricitaḥ2 he encircles the place of the Gārhapatya-fire-altar-building by means of twentyone pebbles.3 At every time three (of these stones) are placed closely near each other.
मूलम् ...{Loading}...
सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्येकविंशत्या शर्कराभिर्गार्हपत्यचितेरायतनं परिश्रयति । तिस्रस्तिस्रः संहिताः ४
05 व्रजङ् कृणुध्वं स ...{Loading}...
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तमिति शर्करा अभिमन्त्र्यायं सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति ५
मूलम् ...{Loading}...
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तमिति शर्करा अभिमन्त्र्यायं सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति ५
06 इडामग्नेऽयन् ते योनिरृत्विय ...{Loading}...
इडामग्नेऽयं ते योनिरृत्विय इति द्वे पुरस्तात्समीची तिरश्ची वा ६
मूलम् ...{Loading}...
इडामग्नेऽयं ते योनिरृत्विय इति द्वे पुरस्तात्समीची तिरश्ची वा ६
07 एवम् पश्चाच्चिदसि परिचिदसीति ...{Loading}...
एवं पश्चाच्चिदसि परिचिदसीति ७
मूलम् ...{Loading}...
एवं पश्चाच्चिदसि परिचिदसीति ७
08 अवशिष्टन् त्रयोदशभिर्लोकम्पृणाभिः प्रच्छादयति ...{Loading}...
अवशिष्टं त्रयोदशभिर्लोकम्पृणाभिः प्रच्छादयति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He covers the remaining (space) by means of thirteen Lokaṁpr̥ṇā (space-filling-brick)s.1
मूलम् ...{Loading}...
अवशिष्टं त्रयोदशभिर्लोकम्पृणाभिः प्रच्छादयति ८
09 लोकम् पृण ता ...{Loading}...
लोकं पृण ता अस्य सूददोहस इति द्वाभ्यान्द्वाभ्यां मन्त्राभ्यामेकैकां लोकम्पृणामुपदधाति ९
मूलम् ...{Loading}...
लोकं पृण ता अस्य सूददोहस इति द्वाभ्यान्द्वाभ्यां मन्त्राभ्यामेकैकां लोकम्पृणामुपदधाति ९
10 सर्वास्विष्टकासु तयादेवतमन्ततो दधाति ...{Loading}...
सर्वास्विष्टकासु तयादेवतमन्ततो दधाति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- In all the bricks at the end (of every formula with which a brick is laid down) he palces (the words) tayā devatayāṇgirasvad dhruvā sīda.1
मूलम् ...{Loading}...
सर्वास्विष्टकासु तयादेवतमन्ततो दधाति १०
इति चतुर्दशी कण्डिका