01 अग्निभ्यः कामाय पशूनालभते ...{Loading}...
अग्निभ्यः कामाय पशूनालभते मुष्करान् । प्राजापत्यमजं तूपरमुपाकृत्याश्वर्षभवृष्णिबस्तान् १
मूलम् ...{Loading}...
अग्निभ्यः कामाय पशूनालभते मुष्करान् । प्राजापत्यमजं तूपरमुपाकृत्याश्वर्षभवृष्णिबस्तान् १
02 एकशिंशतिञ् चतुर्विंशतिं वा ...{Loading}...
एकशिंशतिं चतुर्विंशतिं वा पराचीः साभिधेनीरन्वाह । एकादश प्राकृतीः । समास्त्वाग्न इति दशाग्निकीः २
मूलम् ...{Loading}...
एकशिंशतिं चतुर्विंशतिं वा पराचीः साभिधेनीरन्वाह । एकादश प्राकृतीः । समास्त्वाग्न इति दशाग्निकीः २
03 रायो अग्ने महे ...{Loading}...
रायो अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही वृषन्द्यावा होत्राय पृथिवीमिति यद्येकविंशतिः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- If there are twenty-one verses then the verse begining with rāyo agne mahe1 (is to be used as the penultimate verse).
मूलम् ...{Loading}...
रायो अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही वृषन्द्यावा होत्राय पृथिवीमिति यद्येकविंशतिः ३
04 उपेमसृक्षि वाजयुर्वचस्याञ् चनो ...{Loading}...
उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे । अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । समन्या यन्तीत्येषा । अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे सन्धस्थे आ च परा च चरति प्रजानन्निति तिस्रॐऽप्सुमतीर्यदि चतुर्विशतिः ४
मूलम् ...{Loading}...
उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे । अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । समन्या यन्तीत्येषा । अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे सन्धस्थे आ च परा च चरति प्रजानन्निति तिस्रॐऽप्सुमतीर्यदि चतुर्विशतिः ४
05 अमुत्रभूयादित्यामयाविनः कुर्यात् ...{Loading}...
अमुत्रभूयादित्यामयाविनः कुर्यात् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of a sacrificer who is suffering from a disease he uses the verse beginning with amutra bhūyāt.1
मूलम् ...{Loading}...
अमुत्रभूयादित्यामयाविनः कुर्यात् ५
06 बृहस्पते सवितर्बोधयिनमित्यनामयाविनः ...{Loading}...
बृहस्पते सवितर्बोधयिनमित्यनामयाविनः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of a sacrificer who is not suffering from a disease (he uses the verse beginning with) br̥haspate savitar bodhayainam.1
मूलम् ...{Loading}...
बृहस्पते सवितर्बोधयिनमित्यनामयाविनः ६
07 उद्वयन् तमसस्परीति ज्योतिष्मत्या ...{Loading}...
उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He uses the verse containing the word jyotis (light) beginning with udvayaṁ tamasas pari1 as the last verse.
मूलम् ...{Loading}...
उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ७
08 हिरण्यगर्भः समवर्तताग्र इति ...{Loading}...
हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति ८
मूलम् ...{Loading}...
हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति ८
09 ऊर्ध्वा अस्य समिधो ...{Loading}...
ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति ९
मूलम् ...{Loading}...
ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति ९
10 आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः ...{Loading}...
आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः १०
मूलम् ...{Loading}...
आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः १०
11 यः प्राणतो य ...{Loading}...
यः प्राणतो य आत्मदा इति प्राजापत्यस्य ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The six verses beginning with yaḥ prāṇato ya ātmadāḥ1 are to be used for the animal-sacrifice in honour of Prajāpati.
मूलम् ...{Loading}...
यः प्राणतो य आत्मदा इति प्राजापत्यस्य ११
12 अपि वा सञ्ज्ञप्तानां ...{Loading}...
अपि वा सञ्ज्ञप्तानां शिरांसि प्रच्छिद्य मृदा प्रलिप्य निदधाति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he keeps down the heads of the animals after they are killed, after having cut their heads (and) besmeared them with clay.
मूलम् ...{Loading}...
अपि वा सञ्ज्ञप्तानां शिरांसि प्रच्छिद्य मृदा प्रलिप्य निदधाति १२
इति सप्तमी कण्डिका