01 अथैनन् दिशोऽनु प्रहावयति ...{Loading}...
अथैनं दिशोऽनु प्रहावयति त्विष्यै त्वा द्युम्नाय त्वेन्द्रियाय त्वा भूत्य त्वेति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Adhvaryu causes the Mahāvīra to overflow in all the directions: to the east) with tviṣyai tvā; (to the south). with dyumnāya tvā; (to the west) with indrāya tvā; (to the north) with bhūtyai tvā.1
मूलम् ...{Loading}...
अथैनं दिशोऽनु प्रहावयति त्विष्यै त्वा द्युम्नाय त्वेन्द्रियाय त्वा भूत्य त्वेति १
02 प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनन् निधाय ...{Loading}...
प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेति । क्षत्राणि धारयेति राजन्यस्य । विशं धारयेति वैश्यस्य २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having stepped back,1 having poured the remant (milk from the Mahāvīra) into the supporting ladle, having kept down the supporting ladle within the altar, having placed the silver plate on the eastern mound,2 he establishes the Mahāvīra on it, with dharmo’si sudharmā me’nyasmai brahmāṇi dhāraya in the case of a Brāhmaṇa-sacrificer; … kṣatrāṇi dhāraya in the case of a Kṣatriya (-sacrificer); … viśaṁ dhāraya3 in the case of a Vaiśya (-sacrificer).
मूलम् ...{Loading}...
प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेति । क्षत्राणि धारयेति राजन्यस्य । विशं धारयेति वैश्यस्य २
03 नेत्त्वा वातः स्कन्दयादिति ...{Loading}...
नेत्त्वा वातः स्कन्दयादिति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (To this formula he adds) nettvā vātaḥ skandayāt.1
मूलम् ...{Loading}...
नेत्त्वा वातः स्कन्दयादिति ३
04 यद्यभिचरेदमुष्य त्वा प्राणे ...{Loading}...
यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत् ४
मूलम् ...{Loading}...
यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत् ४
05 अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं ...{Loading}...
अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं रौहिणं जुहोति ५
मूलम् ...{Loading}...
अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं रौहिणं जुहोति ५
06 अथैताञ्छकलानुपयमनेऽञ्जञ्जुहोति पूष्णे शरसे ...{Loading}...
अथैताञ्छकलानुपयमनेऽञ्जञ्जुहोति पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रम् ६
मूलम् ...{Loading}...
अथैताञ्छकलानुपयमनेऽञ्जञ्जुहोति पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रम् ६
07 षष्ठं शकलं सर्वेषु ...{Loading}...
षष्ठं शकलं सर्वेषु लेपेष्वक्त्वानन्व्रीक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहेति ७
मूलम् ...{Loading}...
षष्ठं शकलं सर्वेषु लेपेष्वक्त्वानन्व्रीक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहेति ७
08 पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति ...{Loading}...
पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some ritualists,1 the chips should be offered before the offering of the northern Rauhiṇa (-sacrificial bread).
मूलम् ...{Loading}...
पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति ८
09 अथाप उपस्पृश्य तूष्णीङ् ...{Loading}...
अथाप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधायैतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति भूः स्वाहेति । तूष्णीं वा ९
मूलम् ...{Loading}...
अथाप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधायैतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति भूः स्वाहेति । तूष्णीं वा ९
10 उपयमने शेषं सर्वे ...{Loading}...
उपयमने शेषं सर्वे समुपहूय भक्षयन्ति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- All the participants (in the Pravargya-ritual) drink the remnant (milk) in the supporting ladle,1 after having invite mutually.
मूलम् ...{Loading}...
उपयमने शेषं सर्वे समुपहूय भक्षयन्ति १०
11 असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते उपहूत ...{Loading}...
असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उपहूत इति प्रतिवचनः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) invites each one of them with “O N.N. do you become invited” (using)the word (denoting) his official designation (instead of the expression N.N.).1 The reply of the participants is “(I am) invited.”
मूलम् ...{Loading}...
असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उपहूत इति प्रतिवचनः ११
12 होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च ...{Loading}...
होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (The participants are as follows), “Hotr̥, Adhvaryu, Brahman, Pratiprasthātr̥, Āgnīdhra and Sacrificer.
मूलम् ...{Loading}...
होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च १२
13 सर्वे प्रत्यक्षम् ...{Loading}...
सर्वे प्रत्यक्षम् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- All of them actually (drink).
मूलम् ...{Loading}...
सर्वे प्रत्यक्षम् १३
14 अपि वा यजमान ...{Loading}...
अपि वा यजमान एव प्रत्यक्षम् । अवघ्रेणेतरे १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Or only the Sacrificer (drinks) actually; others (do so only) by smelling it.
मूलम् ...{Loading}...
अपि वा यजमान एव प्रत्यक्षम् । अवघ्रेणेतरे १४
15 हुतं हविर्मधु हविरिति ...{Loading}...
हुतं हविर्मधु हविरिति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति १५
मूलम् ...{Loading}...
हुतं हविर्मधु हविरिति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति १५
16 तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेद्युपयमनन् निधाय ...{Loading}...
तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेद्युपयमनं निधाय तस्मिन्रुक्माववधाय मदन्तीरानीयापोहिष्ठीयाभिर्मार्जयित्वा निनीयापोऽत्रैव सर्वं परिघर्म्यं ममवधाय १६
सर्वाष् टीकाः ...{Loading}...
थिते
- After (the Pratiprasthatr̥) has washed that supporting ladle on the Ucchiṣṭa-mound,1 has placed it within the altar, has put the two plates on it, has brought the Madantī (boiling) water and after all of them have washed themselves (with it) with the Āpohiṣṭhīyā-verses,2 having poured down the water (within the altar), having kept all the Pravargya-material there only,3
मूलम् ...{Loading}...
तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेद्युपयमनं निधाय तस्मिन्रुक्माववधाय मदन्तीरानीयापोहिष्ठीयाभिर्मार्जयित्वा निनीयापोऽत्रैव सर्वं परिघर्म्यं ममवधाय १६
इत्येकादशी कण्डिका