01 इन्द्राश्विना मधुनः सारघस्येति ...{Loading}...
इन्द्राश्विना मधुनः सारघस्येति महाबीरे गोपय आनयति १
मूलम् ...{Loading}...
इन्द्राश्विना मधुनः सारघस्येति महाबीरे गोपय आनयति १
02 स्वाहा त्वा सूर्यस्य ...{Loading}...
स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्युद्यन्तमूष्माणमनुमन्त्रयते २
सर्वाष् टीकाः ...{Loading}...
थिते
- With svāhā tvā sūryasya raśmaye…1 he addresses the vapor rising (from it).
मूलम् ...{Loading}...
स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्युद्यन्तमूष्माणमनुमन्त्रयते २
03 मधु हविरसीत्यजापयः ...{Loading}...
मधु हविरसीत्यजापयः ३
मूलम् ...{Loading}...
मधु हविरसीत्यजापयः ३
04 अजापयस आनयनमेके पूर्वं ...{Loading}...
अजापयस आनयनमेके पूर्वं समामनन्ति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) the act of pouring of the she-goat1 milk (should be done) first.
मूलम् ...{Loading}...
अजापयस आनयनमेके पूर्वं समामनन्ति ४
05 सूर्यस्य तपस्तपेत्यूष्माणम् ...{Loading}...
सूर्यस्य तपस्तपेत्यूष्माणम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He addresses the vapor (of the milk of she-goat) with sūryasya tapastapa.1
मूलम् ...{Loading}...
सूर्यस्य तपस्तपेत्यूष्माणम् ५
06 द्यावॄपृथिवीभ्यान् त्वा परिगृह्णामीति ...{Loading}...
द्यावॄपृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With dyāvāpr̥thivībhyaṁ tvā parigr̥hṇāmi1 having taken the hold of the Mahāvīra by means of the pair of tongs,2 having rubbed off the ashes (from its bottom and sides) by means of the grass-brush (Veda)3 whose ends have been cut off,4 with antarikṣeṇa tvopayacchāmi5 the Pratiprasthātr̥ supports it by means of the supporting ladle.6
मूलम् ...{Loading}...
द्यावॄपृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति ६
07 देवानान् त्वा पितॄणामनुमतो ...{Loading}...
देवानां त्वा पितॄणामनुमतो भर्तुं शकेयमित्यादायोत्थाय तेजोऽसि तेजोऽनुप्रेहीति हरति ७
मूलम् ...{Loading}...
देवानां त्वा पितॄणामनुमतो भर्तुं शकेयमित्यादायोत्थाय तेजोऽसि तेजोऽनुप्रेहीति हरति ७
08 व्रजन्ननवानम् पञ्च वातनामानि ...{Loading}...
व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेति ८
मूलम् ...{Loading}...
व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेति ८
09 अपान्य पञ्चोत्तराण्यग्नये त्वा ...{Loading}...
अपान्य पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Having breathed out (he recites) the next five Vātanāman (formulae) beginning with agnaye tvā vasumate svāhā.
मूलम् ...{Loading}...
अपान्य पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति ९
10 एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं ...{Loading}...
एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषां स्वाहेति १०
मूलम् ...{Loading}...
एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषां स्वाहेति १०
11 अपरेणाहवनीयन् दक्षिणातिक्रामन्विश्वा आशा ...{Loading}...
अपरेणाहवनीयं दक्षिणातिक्रामन्विश्वा आशा दक्षिणसदिति ब्रह्माणमीक्षते । विश्वान्दवानयाडिहेति होतारम् । स्वाहाकृतस्य घर्मस्येति घर्ममभिमन्त्र्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति घर्मस्य यजेति । अश्विना घर्मं पातमिति वषट्कृते जुहोति । स्वाहेन्द्रावडित्यनुवषट्कृते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Stepping beyond towards the south along the west of the Āhavanīya (fire) (the Adhvaryu) looks at the Brahman with viśvā āśā dakṣiṇasada,1 (and) at the Hotr̥ with viśvān devān ayād iha.2 Having addressed the Gharma with svāhākr̥tasya gharmasya…3 having caused (the Āgnīdhra to say) astu śrauṣaṭ, after he has responded, (the Adhvaryu) orders (the Hotr̥) “Do you recite the offering verse connected with the Gharma.” (At the end of the offering verse) after the Vaṣaṭ (has been uttered), the Adhvaryu offers the libation, with aśvinā gharmāṁ pātam.5 (He offers the second libation) after the second Vaṣaṭ call has been uttered, with svāhendrāya vaṭ..6
मूलम् ...{Loading}...
अपरेणाहवनीयं दक्षिणातिक्रामन्विश्वा आशा दक्षिणसदिति ब्रह्माणमीक्षते । विश्वान्दवानयाडिहेति होतारम् । स्वाहाकृतस्य घर्मस्येति घर्ममभिमन्त्र्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति घर्मस्य यजेति । अश्विना घर्मं पातमिति वषट्कृते जुहोति । स्वाहेन्द्रावडित्यनुवषट्कृते ११
12 घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायोपर्याहवनीये धार्यमाणम् प्रतिप्रस्थाता ...{Loading}...
घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायोपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाभिपूरयति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- After the Adhvaryu has stood near while praising with the remaining part of the section beginning with gharmamapātam aśvinā2 the Pratiprasthātr̥ fills in with heated curds the Mahāvīra which is being held over the Āhavanīya fire (by the Adhvaryu).
मूलम् ...{Loading}...
घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायोपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाभिपूरयति १२
13 इषे पीपिह्यूर्जे पीपिहीति ...{Loading}...
इषे पीपिह्यूर्जे पीपिहीति विक्षरन्तमनुमन्त्रयते १३
मूलम् ...{Loading}...
इषे पीपिह्यूर्जे पीपिहीति विक्षरन्तमनुमन्त्रयते १३
इति दशमी कण्डिका