01 ततः सम्प्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेयि ...{Loading}...
ततः सम्प्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेयि १
सर्वाष् टीकाः ...{Loading}...
थिते
- Then (the Adhvaryu) orders: “O Āgnīdhra, do you keep the two Rauhiṇa-sacrificial-breads.”1
मूलम् ...{Loading}...
ततः सम्प्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेयि १
02 अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति ...{Loading}...
अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति । दक्षिणं परिधिसन्धिमन्वेकम् । उत्तरं परिधिसन्धिमन्वितरम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Āgnīdhra) keeps the two sacrificial breads within the Vedi upon the two uncarved ladles after having spread out ghee as base and having poured ghee over them-one near the southern joint of the enclosing sticks and the other near the northern joint of the enclosing sticks.1
मूलम् ...{Loading}...
अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति । दक्षिणं परिधिसन्धिमन्वेकम् । उत्तरं परिधिसन्धिमन्वितरम् २
03 सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य ...{Loading}...
सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य पूर्वया द्वारोपनिष्क्रम्य त्रिरुपांशु घर्मदुघमाह्वयतीड एह्यदित एहि सरस्वत्येहीति ३
सर्वाष् टीकाः ...{Loading}...
थिते
-
Having taken the tether1 with the formula connected with Savitr̥,2 having addressed (the tether) with adityai rāsnāsi3 having gone out (of the fire-hall) by the eastern door, thrice in audibly he calls the Gharma-milk-yielding (cow) with iḍa ehyadita ehi sarasvatyehi.4
-
Cf. TĀ V.7.1. See XV.5.20 where it is called abhidhānī.
-
TĀ IV.8.1.
-
TĀ IV.8.2.
-
TĀ IV.8.3.
मूलम् ...{Loading}...
सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य पूर्वया द्वारोपनिष्क्रम्य त्रिरुपांशु घर्मदुघमाह्वयतीड एह्यदित एहि सरस्वत्येहीति ३
04 प्रत्येत्य दोग्ध्रे निदाने ...{Loading}...
प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैरसावेह्यसावेहीति यथानामा भवति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having come back, having taken the two milking pots and the two leg-halters, having gone out (of the fire-hall) by[^1-4] the southern door, he calls the cow with “N.N. Come here, in accordance with the name of the cow.5
मूलम् ...{Loading}...
प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैरसावेह्यसावेहीति यथानामा भवति ४
05 अदित्या उष्णीषमसीति रशनया ...{Loading}...
अदित्या उष्णीषमसीति रशनया घर्मदुघमभिदधाति । वायुरस्यैड इति वत्सम् ५
मूलम् ...{Loading}...
अदित्या उष्णीषमसीति रशनया घर्मदुघमभिदधाति । वायुरस्यैड इति वत्सम् ५
06 पूषा त्वौपावसृजत्वित्युपावसृज्य यस्त ...{Loading}...
पूषा त्वौपावसृजत्वित्युपावसृज्य यस्त स्तनः शशय इति घर्मदुघमभिमन्त्रयते ६
मूलम् ...{Loading}...
पूषा त्वौपावसृजत्वित्युपावसृज्य यस्त स्तनः शशय इति घर्मदुघमभिमन्त्रयते ६
07 उस्र घर्मं शिंषोस्र ...{Loading}...
उस्र घर्मं शिंषोस्र घर्मं पाहि घर्माय शिंषेति निदाय वत्सं बृहस्पतिस्त्वोपसीदत्वित्युपसीदति ७
मूलम् ...{Loading}...
उस्र घर्मं शिंषोस्र घर्मं पाहि घर्माय शिंषेति निदाय वत्सं बृहस्पतिस्त्वोपसीदत्वित्युपसीदति ७
08 दानवः स्थ पेरव ...{Loading}...
दानवः स्थ पेरव इति स्तनान्सम्मृश्याश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेति वर्षीयसि दोग्ध्रे दोग्धि ८
मूलम् ...{Loading}...
दानवः स्थ पेरव इति स्तनान्सम्मृश्याश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेति वर्षीयसि दोग्ध्रे दोग्धि ८
09 तूष्णीम् प्रतिप्रस्थाता ह्रसीयस्यजाम् ...{Loading}...
तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The Pratiprasthātr̥ (milks) the she-goat into the smaller (pot) silently (=without any formula).1
मूलम् ...{Loading}...
तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् ९
10 यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति ...{Loading}...
यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिदुत्य शफोपयमानाददाते । गायत्रोऽसीति प्रथमम् । त्रैष्टुभोऽसीति द्वितीयम् । जागतमसीत्युपयमनं प्रतिप्रस्थाता १०
सर्वाष् टीकाः ...{Loading}...
थिते
- When he comes to know (of the Hotr̥ reciting) uttiṣṭha brahmaṇaspate…1 then, standing up, (the Adhvaryu and the Pratiprasthātr̥), having given the two milks to the Āgnīdhra, having run beyond,2 along the east, take the pair of tongs and the supporting ladle3 -(the Adhvaryu) takes the first (tong) with gāyatramasi4; the second with traiṣṭubhamasi5; the Pratipasthātr̥ (takes) the supporting ladle with jāgatamasi.[^6]
मूलम् ...{Loading}...
यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिदुत्य शफोपयमानाददाते । गायत्रोऽसीति प्रथमम् । त्रैष्टुभोऽसीति द्वितीयम् । जागतमसीत्युपयमनं प्रतिप्रस्थाता १०
11 यत्राभिजानात्युपद्रव पयसा गोधुगिति ...{Loading}...
यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रोऽनुप्रपद्यते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- When (the Adhvaryu) comes to know (of the Hotr̥ reciting the verse) upa drava payasā godhug…1 the Āgnīdhra should approach (the other two) at the back (with the two milking pots).
मूलम् ...{Loading}...
यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रोऽनुप्रपद्यते ११
12 सहोर्जो भागेनोप मेहीति ...{Loading}...
सहोर्जो भागेनोप मेहीति पय आह्रियमाणं प्रतीक्षते १२
सर्वाष् टीकाः ...{Loading}...
थिते
- With sahorjo bhāgenopa mehi1 he looks at the milk being brought forth.
मूलम् ...{Loading}...
सहोर्जो भागेनोप मेहीति पय आह्रियमाणं प्रतीक्षते १२
इति नवमी कण्डिका