०८

01 वैकङ्कतैः परिधिभिः परिधत्तः ...{Loading}...

वैकङ्कतैः परिधिभिः परिधत्तः १

02 मा असीति प्राञ्चावध्वर्युर्निदधाति ...{Loading}...

मा असीति प्राञ्चावध्वर्युर्निदधाति । प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता २

03 एवमवशिष्टानाम् पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः ...{Loading}...

एवमवशिष्टानां पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः । उत्तरेणोत्तरेण प्रतिप्रस्थाता ३

04 अध्वर्युरेव दक्षिणतस्त्रयोदशन् निदधात्यन्तरिक्षस्यान्तर्धिरसीति ...{Loading}...

अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधात्यन्तरिक्षस्यान्तर्धिरसीति ४

05 दिवन् तपसस्त्रायस्वेति सौवर्णेन ...{Loading}...

दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेणापिधायाभिर्गीर्भिरिति तिसृभिरभिमन्त्र्य धवित्राण्यादत्ते । गायत्रमसीति प्रथमम् । त्रैष्टुभमसीति द्वितीयम् । जागतमसीति तृतीयम् ५

06 तैरेनन् त्रिरूर्ध्वमुपवाजयति मधु ...{Loading}...

तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मध्विति ६

07 तेषामेकम् प्रतिप्रस्थात्रे प्रयच्छति ...{Loading}...

तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति । एकमाग्नीध्राय ७

08 आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वन् धून्वन्तः ...{Loading}...

आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ८

09 तमभिमुखाः पर्युपविशन्ति पुरस्तादध्वर्युः ...{Loading}...

तमभिमुखाः पर्युपविशन्ति । पुरस्तादध्वर्युः । दक्षिणतः प्रतिप्रस्थाता । उत्तरत आग्नीध्रः ९

10 अव्यतिषङ्गमूर्ध्वन् धून्वन्तः प्रणवैः ...{Loading}...

अव्यतिषङ्गमूर्ध्वं धून्वन्तः प्रणवैः संराधयन्त इन्धानाः समञ्जन्तो वाग्यता आसते १०

11 प्रज्वलिते रुक्ममपादत्त इति ...{Loading}...

प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ११

12 यत्राभिजानाति यभिर्वर्तिकाङ् ग्रसिताममुञ्चतमिति ...{Loading}...

यत्राभिजानाति यभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभिमन्त्रयते दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेन १२

13 यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति ...{Loading}...

यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्म इति १३

14 अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति ...{Loading}...

अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति १४

15 धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति ...{Loading}...

धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तानि प्रतिप्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति १५

16 यथालोकमवस्थाय सर्व ऋत्विजो ...{Loading}...

यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्तेऽपश्यं गोपामिति १६

17 अनुवाकशेषन् तु परिश्रिते ...{Loading}...

अनुवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति त्वष्टीमती ते सपेयेति १७

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. See XV.5.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. one to the west and one to the east. For this Sūtra cf. ŚB XIV.1.3.26-27. ↩︎ ↩︎

  3. Cf. ŚB XIV.1.3.26-27.i.e. one to the south and the other to the north. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. TĀ IV.5.13. ↩︎