01 वैकङ्कतैः परिधिभिः परिधत्तः ...{Loading}...
वैकङ्कतैः परिधिभिः परिधत्तः १
सर्वाष् टीकाः ...{Loading}...
थिते
- (the Adhvaryu and the Pratiprasthātr̥) enclose (the Mahāvīra) with the enclosing sticks of Vikaṅkata (wood).1
मूलम् ...{Loading}...
वैकङ्कतैः परिधिभिः परिधत्तः १
02 मा असीति प्राञ्चावध्वर्युर्निदधाति ...{Loading}...
मा असीति प्राञ्चावध्वर्युर्निदधाति । प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता २
सर्वाष् टीकाः ...{Loading}...
थिते
- With mā asi the Adhvaryu places the two (enclosing sticks) pointing to the east with pramā asi the Prathiprasthāts (places) the two pointing to the north.2
मूलम् ...{Loading}...
मा असीति प्राञ्चावध्वर्युर्निदधाति । प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता २
03 एवमवशिष्टानाम् पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः ...{Loading}...
एवमवशिष्टानां पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः । उत्तरेणोत्तरेण प्रतिप्रस्थाता ३
सर्वाष् टीकाः ...{Loading}...
थिते
- In the same manner the Adhvaryu (places the two) of the remaining (enclosing sticks) each time with the first formula; (and) the Pratiprasthātr̥ (places the two of the remaining enclosing sticks) each time with the immediately next formula.
मूलम् ...{Loading}...
एवमवशिष्टानां पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः । उत्तरेणोत्तरेण प्रतिप्रस्थाता ३
04 अध्वर्युरेव दक्षिणतस्त्रयोदशन् निदधात्यन्तरिक्षस्यान्तर्धिरसीति ...{Loading}...
अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधात्यन्तरिक्षस्यान्तर्धिरसीति ४
मूलम् ...{Loading}...
अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधात्यन्तरिक्षस्यान्तर्धिरसीति ४
05 दिवन् तपसस्त्रायस्वेति सौवर्णेन ...{Loading}...
दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेणापिधायाभिर्गीर्भिरिति तिसृभिरभिमन्त्र्य धवित्राण्यादत्ते । गायत्रमसीति प्रथमम् । त्रैष्टुभमसीति द्वितीयम् । जागतमसीति तृतीयम् ५
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेणापिधायाभिर्गीर्भिरिति तिसृभिरभिमन्त्र्य धवित्राण्यादत्ते । गायत्रमसीति प्रथमम् । त्रैष्टुभमसीति द्वितीयम् । जागतमसीति तृतीयम् ५
06 तैरेनन् त्रिरूर्ध्वमुपवाजयति मधु ...{Loading}...
तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मध्विति ६
मूलम् ...{Loading}...
तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मध्विति ६
07 तेषामेकम् प्रतिप्रस्थात्रे प्रयच्छति ...{Loading}...
तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति । एकमाग्नीध्राय ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He gives one of those (fans) to the Pratiprasthatr̥ and one to the Āgnīdhra.
मूलम् ...{Loading}...
तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति । एकमाग्नीध्राय ७
08 आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वन् धून्वन्तः ...{Loading}...
आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- With the Āgnīdhra as the first, they go round the Mahāvīra by the right, three times fanning (the fire) upwards.
मूलम् ...{Loading}...
आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ८
09 तमभिमुखाः पर्युपविशन्ति पुरस्तादध्वर्युः ...{Loading}...
तमभिमुखाः पर्युपविशन्ति । पुरस्तादध्वर्युः । दक्षिणतः प्रतिप्रस्थाता । उत्तरत आग्नीध्रः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- They sit down round it, (each one) facing towards it: the Adhvaryu to the east; the Pratiprasthātr̥ to the south; and the Āgnīdhra to the north.1
मूलम् ...{Loading}...
तमभिमुखाः पर्युपविशन्ति । पुरस्तादध्वर्युः । दक्षिणतः प्रतिप्रस्थाता । उत्तरत आग्नीध्रः ९
10 अव्यतिषङ्गमूर्ध्वन् धून्वन्तः प्रणवैः ...{Loading}...
अव्यतिषङ्गमूर्ध्वं धून्वन्तः प्रणवैः संराधयन्त इन्धानाः समञ्जन्तो वाग्यता आसते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- They sit down there fanning (the fire) upwards, without allowing the fans to touch each other, promoting the recitation of the verses by (the Hotr̥) (with the sound) om, making the fire (round the Mahāvīra) flare up (by adding fuel to it), pouring (ghee) (into the Mahāvīra), and restraining their speech.1
मूलम् ...{Loading}...
अव्यतिषङ्गमूर्ध्वं धून्वन्तः प्रणवैः संराधयन्त इन्धानाः समञ्जन्तो वाग्यता आसते १०
11 प्रज्वलिते रुक्ममपादत्त इति ...{Loading}...
प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ११
मूलम् ...{Loading}...
प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ११
12 यत्राभिजानाति यभिर्वर्तिकाङ् ग्रसिताममुञ्चतमिति ...{Loading}...
यत्राभिजानाति यभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभिमन्त्रयते दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेन १२
मूलम् ...{Loading}...
यत्राभिजानाति यभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभिमन्त्रयते दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेन १२
13 यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति ...{Loading}...
यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्म इति १३
मूलम् ...{Loading}...
यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्म इति १३
14 अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति ...{Loading}...
अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- With the Adhvaryu as the first, they (the three) go round the Mahāvīra in the reverse direction, three times, without fanning (the fire).1
मूलम् ...{Loading}...
अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति १४
15 धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति ...{Loading}...
धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तानि प्रतिप्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken the fans the Adhvaryu gives them to the Pratiprasthātr̥. The Prastiprasthātr̥ having carried them round along the front of the Āhavanīya (fire) places them on the emperor’s throne-seat.1
मूलम् ...{Loading}...
धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तानि प्रतिप्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति १५
16 यथालोकमवस्थाय सर्व ऋत्विजो ...{Loading}...
यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्तेऽपश्यं गोपामिति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having stood in accordance with their respective places all the priests and the sacrificer look at the Mahāvīra reciting apaśyaṁ gopam….1
मूलम् ...{Loading}...
यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्तेऽपश्यं गोपामिति १६
17 अनुवाकशेषन् तु परिश्रिते ...{Loading}...
अनुवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति त्वष्टीमती ते सपेयेति १७
मूलम् ...{Loading}...
अनुवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति त्वष्टीमती ते सपेयेति १७
इत्यष्टमी कण्डिका इति द्वितीयः पटलः