01 शकलान्काण्टकीञ् च समिधम् ...{Loading}...
शकलान्काण्टकीं च समिधम् १
मूलम् ...{Loading}...
शकलान्काण्टकीं च समिधम् १
02 अथैतम् प्रचरणीयम् महावीरं ...{Loading}...
अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेनोपरिष्टात्सम्मार्ष्टि देव पुरश्चर सघ्यासं त्वेति २
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेनोपरिष्टात्सम्मार्ष्टि देव पुरश्चर सघ्यासं त्वेति २
03 प्राणाय स्वाहा व्यानाय ...{Loading}...
प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्हुत्वा देवस्त्वा सविता मध्वानक्त्विति स्रुवेणोपर्याहवनीये महावीरमक्त्वा पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतं रुक्मं निधाय प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रद य द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे त्वेति । तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति । तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वेति । तेषां मूलैरुत्तरेषामग्राणि तपसे त्वेति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With prāṇāya svāhā vyānāya svāha…1 having offered Prāṇa-libations (of ghee) in the Āhavanīya (-fire) by means of the spoon, with devastvā savitā madhvānaktu2 having anointed The Mahāvīra, holding it above (the Āhavanīya) by means of the spoon, with pr̥thivīṁ tapasastrāyasva3 having placed the silver plate4 on the western mound,5 having (temporarily) kept down the Mahāvīra (somewhere) or having given it to someone else, having taken up two bunches of Muñja-cuttings (one in each hand) he enflames their tips on the Gārhapatya (-fire) with archiṣe tvā.[^7] (He enflames) the roots of the (Muñja-cuttings held) in the left hand by means of the (enflamed) tips of those (Muñja-cuttings held in the right hand) with sociṣe tvā.[^8] (He then enflames) the roots of those held in the right hand by means of the roots of these (held in the left hand) with jyotiṣe tvā.[^9] (He then enflames) the tips of those held in the left hand by means of the roots of those (held in the right hand) with tapase tvā[^10].
मूलम् ...{Loading}...
प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्हुत्वा देवस्त्वा सविता मध्वानक्त्विति स्रुवेणोपर्याहवनीये महावीरमक्त्वा पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतं रुक्मं निधाय प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रद य द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे त्वेति । तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति । तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वेति । तेषां मूलैरुत्तरेषामग्राणि तपसे त्वेति ३
04 तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि ...{Loading}...
तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि शोचिरसि ज्योतिरसि तपो ऽसीति ४
मूलम् ...{Loading}...
तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि शोचिरसि ज्योतिरसि तपो ऽसीति ४
05 संसीदस्व महाँ असीति ...{Loading}...
संसीदस्व महाँ असीति तेषु महावीरं प्रतिष्ठाप्याञ्जन्ति यं प्रथयन्त इति स्रुवेण महावीरमनक्ति । अभिपूरयति वा ५
मूलम् ...{Loading}...
संसीदस्व महाँ असीति तेषु महावीरं प्रतिष्ठाप्याञ्जन्ति यं प्रथयन्त इति स्रुवेण महावीरमनक्ति । अभिपूरयति वा ५
06 अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चम् ...{Loading}...
अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्गम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Holding the span (of his hand) (with the fingers) pointing to the east, above the Mahāvīra without touching it, the sacrificer mutters anādhr̥ṣyā purastāt…1 in accordance with the characteristic marks (in the formula).
मूलम् ...{Loading}...
अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्गम् ६
07 मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ...{Loading}...
मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ७
मूलम् ...{Loading}...
मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ७
08 सिद्ध्यै त्वेति धृष्टी ...{Loading}...
सिद्ध्यै त्वेति धृष्टी आदत्तोऽध्वर्युः प्रतिप्रस्थाता च ८
सर्वाष् टीकाः ...{Loading}...
थिते
सिद्ध्यै त्वेति धृष्टी आदत्तोऽध्वर्युः प्रतिप्रस्थाता च ८
मूलम् ...{Loading}...
सिद्ध्यै त्वेति धृष्टी आदत्तोऽध्वर्युः प्रतिप्रस्थाता च ८
09 तपो ष्वग्ने अन्तराँ ...{Loading}...
तपो ष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यूह्य ९
मूलम् ...{Loading}...
तपो ष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यूह्य ९
इति सप्तमी कण्डिका