01 ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामः होतर्धर्ममभिष्टुहि ...{Loading}...
ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामः । होतर्धर्ममभिष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः सामानि गायेति १
सर्वाष् टीकाः ...{Loading}...
थिते
- “O Brahman, we shall perform the Pravargya, O Hotr̥ do you praise the Gharma; O Āgnīdhra do you place the Rauhiṇa-sacrificial-breads on the fire (for being baked), O Pratiprasthātr̥, do you spread out (the utensils); O Prastotr̥, sing the melodies.1
मूलम् ...{Loading}...
ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामः । होतर्धर्ममभिष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः सामानि गायेति १
02 यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति ...{Loading}...
यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति २
मूलम् ...{Loading}...
यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति २
03 प्रचरतेति वा ...{Loading}...
प्रचरतेति वा ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he grants the permission) with “pracarata (do you perform)."1
मूलम् ...{Loading}...
प्रचरतेति वा ३
04 यमाय त्वा मखाय ...{Loading}...
यमाय त्वा मखाय त्वेति सर्वं परिघम्यमभिपूर्वं त्रिः प्रोक्षति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) sprinkles, water upon all the Pravargya utensils, three timesevery time in the same order, with yamāya tvā or makhāya tvā.
मूलम् ...{Loading}...
यमाय त्वा मखाय त्वेति सर्वं परिघम्यमभिपूर्वं त्रिः प्रोक्षति ४
05 प्रोक्षितानि व्यायातयति ...{Loading}...
प्रोक्षितानि व्यायातयति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He inakes them spread out after they have been sprinkled (with water).
मूलम् ...{Loading}...
प्रोक्षितानि व्यायातयति ५
06 अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ ...{Loading}...
अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The Āgnidhra keeps the two Rauhiṇa (sacrificial breads) in connection with various rites which have been performed silently (without formula).
मूलम् ...{Loading}...
अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ ६
07 एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं ...{Loading}...
एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करोति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- At that time the Pratipasthātr̥ sanctifies the ghee in the manner of that of the Darvi-homas.1
मूलम् ...{Loading}...
एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करोति ७
08 नैतस्य संस्कारो विद्यत ...{Loading}...
नैतस्य संस्कारो विद्यत इत्यपरम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- There is another view that there should not be sanctification of this (viz. ghee).1
मूलम् ...{Loading}...
नैतस्य संस्कारो विद्यत इत्यपरम् ८
09 अत्र दध्यधिश्रयति ...{Loading}...
अत्र दध्यधिश्रयति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- At that time (the Pratiprasthātr̥) places the curds1 on fire.
मूलम् ...{Loading}...
अत्र दध्यधिश्रयति ९
10 अथैतां सम्राडासन्दीमादायाग्रेणाहवनीयम् पर्याहृत्य ...{Loading}...
अथैतां सम्राडासन्दीमादायाग्रेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्याः सादयति १०
मूलम् ...{Loading}...
अथैतां सम्राडासन्दीमादायाग्रेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्याः सादयति १०
11 तस्याङ् कृष्णाजिनम् प्राचीनग्रीवमुत्तरलोमास्तीर्य ...{Loading}...
तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वेति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- On it (emperor’s throne-seat) having spread the black antelope’s skin with its neck to the east and hairy side turned upwards, he places the two Mahāvīras which are not to be used, on it (the skin) with deva puraścara saghyāsam…1
मूलम् ...{Loading}...
तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वेति ११
12 उपरिष्टात्काल एष मन्त्रो ...{Loading}...
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- There is another view that this formula is to be used, at a later time.1
मूलम् ...{Loading}...
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १२
13 अथैताम् मेथीम् मयूखान्विशाखदामानीत्यादायाग्रेण ...{Loading}...
अथैतां मेथीं मयूखान्विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति होतुः समीक्षायै १३
सर्वाष् टीकाः ...{Loading}...
थिते
मूलम् ...{Loading}...
अथैतां मेथीं मयूखान्विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति होतुः समीक्षायै १३
14 एतस्यैव द्वारस्य पूर्वस्यै ...{Loading}...
एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- (He fixes) a pin for the calf towards the south of the eastern door-post of the same (i.e. southern) door.
मूलम् ...{Loading}...
एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् १४
15 एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया ...{Loading}...
एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् १५
सर्वाष् टीकाः ...{Loading}...
थिते
- (He fixes a pin) for the she-goat,1 towards the south of the western door-post of the same (i.e. southern) door, inwards (i.e. to the north of the pin for the calf).
मूलम् ...{Loading}...
एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् १५
16 उत्तरतो बर्कराय ...{Loading}...
उत्तरतो बर्कराय १६
सर्वाष् टीकाः ...{Loading}...
थिते
- (He fixes a pin) for the kid (of the she-goat), towards the north.
मूलम् ...{Loading}...
उत्तरतो बर्कराय १६
17 तेषु विशाखदामानि व्यायातयति ...{Loading}...
तेषु विशाखदामानि व्यायातयति १७
सर्वाष् टीकाः ...{Loading}...
थिते
- He causes the two-branched cords to be fastened separately on them.1
मूलम् ...{Loading}...
तेषु विशाखदामानि व्यायातयति १७
18 तान्येव व्यायातितानि भवन्त्योद्वासनात् ...{Loading}...
तान्येव व्यायातितानि भवन्त्योद्वासनात् १८
सर्वाष् टीकाः ...{Loading}...
थिते
- These same (cords) remain fastened (to the pins) upto the disposal fo the Pravargya (-utensils).1
मूलम् ...{Loading}...
तान्येव व्यायातितानि भवन्त्योद्वासनात् १८
19 तैरेनान्काले बध्नन्ति ...{Loading}...
तैरेनान्काले बध्नन्ति १९
सर्वाष् टीकाः ...{Loading}...
थिते
- He binds them (the animals) at the time (of milking).1
मूलम् ...{Loading}...
तैरेनान्काले बध्नन्ति १९
20 ततः खरानुपवपति ...{Loading}...
ततः खरानुपवपति २०
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he piles up the mounds-
मूलम् ...{Loading}...
ततः खरानुपवपति २०
21 उत्तरेण गार्हपत्यमेकम् उत्तरेणाहवनीयमेकम् ...{Loading}...
उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् २१
मूलम् ...{Loading}...
उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् २१
22 उत्तरपूर्वन् द्वारम् प्रत्युच्छिष्टखरङ् ...{Loading}...
उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निःषेचनवन्तम् २२
सर्वाष् टीकाः ...{Loading}...
थिते
- He prepares the Ucchiṣṭa Khara towards the north- eastern door, with an outward outlet.1
मूलम् ...{Loading}...
उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निःषेचनवन्तम् २२
23 उत्तरेणाहवनीयं शृतदध्यासादयति ...{Loading}...
उत्तरेणाहवनीयं शृतदध्यासादयति २३
सर्वाष् टीकाः ...{Loading}...
थिते
- He places heated curds towards the north of the Āhavanīya (-fire).
मूलम् ...{Loading}...
उत्तरेणाहवनीयं शृतदध्यासादयति २३
इति षष्ठी कण्डिका
-
Cf. TĀ XV.4.1. For the Brahman see Sūtras 2-3, for the Hotr̥ see AB 1.19; KB VIII.4; ŚB XIV.1.3.3. For the Āgnīdhra see Sūtra 6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
Thus one has to maintain the order a, b, c, d at every time one should not sprinkle, water on them in the following order a,c, b, d, and d, c, b, a, etc. ↩︎