०५

01 प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति ...{Loading}...

प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १

02 परिश्रयन्ति पत्न्याः ...{Loading}...

परिश्रयन्ति पत्न्याः २

03 पश्चाद्धोतोपविशति पुरस्तादध्वर्युः दक्षिणतो ...{Loading}...

पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीध्रश्च ३

04 मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिङ् ...{Loading}...

मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाग्रेण गार्हपत्यं दर्भान्संस्तीर्य तेषु महावीरानुपावहरति देव पुरश्चर सघ्यासं त्वेति ४

05 उपरिष्टात्काल एष मन्त्रो ...{Loading}...

उपरिष्टात्काल एष मन्त्रो भवतीत्य परम् ५

06 अत्रैव सर्वम् परिघर्म्यम् ...{Loading}...

अत्रैव सर्वं परिघर्म्यम् ६

07 अथौदुम्बराणि सम्राडासन्दीन् नितराम् ...{Loading}...

अथौदुम्बराणि । सम्राडासन्दीं नितराम् । राजासन्द्या वर्षीयसीमेके समामनन्ति । मौञ्जीभी रज्जुभिरेकसराभिर्व्युताम् ७

08 चतस्रः स्रुचः ...{Loading}...

चतस्रः स्रुचः ८

09 द्वे अनिष्टुब्धे ...{Loading}...

द्वे अनिष्टुब्धे ९

10 निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः ...{Loading}...

निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः १०

11 स्रुवौ शफौ महावीरसम्मिताव्रस्खौ ...{Loading}...

स्रुवौ शफौ महावीरसम्मिताव्रस्खौ धृष्टी मेथीं मयूखान्षट् शकलान्काण्डकीं च समिधं त्रयोदश वैकङ्कतान्परिधीन्वैकङ्कतानि घर्मेन्धनानि । खादिराणि पालाशान्यौदुम्बराण्यर्कमयाणि कार्ष्मर्यमयाणि वैणवानि शमीमयानि वा ११

12 त्रीणि कार्ष्णाजिनानि धवित्राणि ...{Loading}...

त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्लकृष्णलोमानि १२

13 तेषां वैणवा दण्डा ...{Loading}...

तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते १३

14 औदुम्बरदण्डानीत्यपरम् ...{Loading}...

औदुम्बरदण्डानीत्यपरम् १४

15 द्वौ रुक्मौ रजतसुवर्णौ ...{Loading}...

द्वौ रुक्मौ रजतसुवर्णौ १५

16 शतमानौ भवतः ...{Loading}...

शतमानौ भवतः १६

17 अथ मौञ्जानि ...{Loading}...

अथ मौञ्जानि १७

18 वेदौ ...{Loading}...

वेदौ १८

19 तयोरन्यतरः परिवासितः ...{Loading}...

तयोरन्यतरः परिवासितः १९

20 अभिधानीन् निदाने त्रीणि ...{Loading}...

अभिधानीं निदाने त्रीणि विशाखदामानि प्रभूतान्मुञ्जप्रलवान् । रौहिणयोः पिष्टान्यफलीकृतानाम् । खरेभ्यः सिकताः । मौञ्जे पवित्रे । दर्भमये इत्यपरम् २०

21 प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ...{Loading}...

प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्रयते २१

इति पञ्चमी कण्डिका


  1. See XI.2.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XV.2.9. ↩︎

  3. TĀ IV.3.3(10). ↩︎ ↩︎

  4. viz. TĀ IV.1. ↩︎

  5. For their use see XV.9.2. ↩︎

  6. For the use of these see XV.5.21; XV. 10.6. ↩︎

  7. See XV.7.3. ↩︎

  8. See XV.3.17;19 ↩︎

  9. See XV.7.8. ↩︎

  10. See XV.6.13. ↩︎

  11. See XV.6.13. ↩︎

  12. See XV. 11.6-7. ↩︎

  13. See XV. 11.9. ↩︎

  14. See XV.8.1-4; cf. TĀ V.4.9–10. ↩︎

  15. See XV.8.10. ↩︎

  16. See XV.8.5ff. ↩︎

  17. See XV.7.3, 8.5; 11.2. ↩︎

  18. See XV.7.2. ↩︎

  19. See XV. 10.6. ↩︎

  20. See XV.9.3. ↩︎

  21. See XI.9.4. ↩︎

  22. See XV.6.13;17. ↩︎

  23. See XV.7.3. ↩︎

  24. See XV.9.1;10.10; 11.5. ↩︎

  25. See XV.6.20ff. ↩︎

  26. See XV.5.21. ↩︎