01 प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति ...{Loading}...
प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १
सर्वाष् टीकाः ...{Loading}...
थिते
- When they are about to perform the Pravargya ( ritual),1 they close the doors (of the Prāgvaṁśa).
मूलम् ...{Loading}...
प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १
02 परिश्रयन्ति पत्न्याः ...{Loading}...
परिश्रयन्ति पत्न्याः २
सर्वाष् टीकाः ...{Loading}...
थिते
- They enclose the shed of the wife of the sacrificer.
मूलम् ...{Loading}...
परिश्रयन्ति पत्न्याः २
03 पश्चाद्धोतोपविशति पुरस्तादध्वर्युः दक्षिणतो ...{Loading}...
पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीध्रश्च ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The Hotr̥ sits down towards the west; the Adhvaryu towards the east; the Brahman, the sacrificer and the Prastotr̥ towards the south; (and) the Pratiprasthātr̥ and the Āgnīdhra towards the north.
मूलम् ...{Loading}...
पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीध्रश्च ३
04 मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिङ् ...{Loading}...
मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाग्रेण गार्हपत्यं दर्भान्संस्तीर्य तेषु महावीरानुपावहरति देव पुरश्चर सघ्यासं त्वेति ४
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाग्रेण गार्हपत्यं दर्भान्संस्तीर्य तेषु महावीरानुपावहरति देव पुरश्चर सघ्यासं त्वेति ४
05 उपरिष्टात्काल एष मन्त्रो ...{Loading}...
उपरिष्टात्काल एष मन्त्रो भवतीत्य परम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- There is another (view) that this formula is to be used at a later time.1
मूलम् ...{Loading}...
उपरिष्टात्काल एष मन्त्रो भवतीत्य परम् ५
06 अत्रैव सर्वम् परिघर्म्यम् ...{Loading}...
अत्रैव सर्वं परिघर्म्यम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Here itself (he places) all (the utensils needed for the Gharma-offering).1
मूलम् ...{Loading}...
अत्रैव सर्वं परिघर्म्यम् ६
07 अथौदुम्बराणि सम्राडासन्दीन् नितराम् ...{Loading}...
अथौदुम्बराणि । सम्राडासन्दीं नितराम् । राजासन्द्या वर्षीयसीमेके समामनन्ति । मौञ्जीभी रज्जुभिरेकसराभिर्व्युताम् ७
मूलम् ...{Loading}...
अथौदुम्बराणि । सम्राडासन्दीं नितराम् । राजासन्द्या वर्षीयसीमेके समामनन्ति । मौञ्जीभी रज्जुभिरेकसराभिर्व्युताम् ७
08 चतस्रः स्रुचः ...{Loading}...
चतस्रः स्रुचः ८
सर्वाष् टीकाः ...{Loading}...
थिते
- four ladles—
मूलम् ...{Loading}...
चतस्रः स्रुचः ८
09 द्वे अनिष्टुब्धे ...{Loading}...
द्वे अनिष्टुब्धे ९
सर्वाष् टीकाः ...{Loading}...
थिते
- two (of which should be) uncarved,5
मूलम् ...{Loading}...
द्वे अनिष्टुब्धे ९
10 निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः ...{Loading}...
निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- out of the carved ones the supporting ladle should be bigger than the Prokṣaṇī-ladle6;
मूलम् ...{Loading}...
निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः १०
11 स्रुवौ शफौ महावीरसम्मिताव्रस्खौ ...{Loading}...
स्रुवौ शफौ महावीरसम्मिताव्रस्खौ धृष्टी मेथीं मयूखान्षट् शकलान्काण्डकीं च समिधं त्रयोदश वैकङ्कतान्परिधीन्वैकङ्कतानि घर्मेन्धनानि । खादिराणि पालाशान्यौदुम्बराण्यर्कमयाणि कार्ष्मर्यमयाणि वैणवानि शमीमयानि वा ११
सर्वाष् टीकाः ...{Loading}...
थिते
- two spoons7; two pairs of tongs8 whose openings should be of the same measures as that of the Mahāvīra; two stirring sticks,9 a peg10 and (three) pins,11 six chips12 and one thorny fuel stick13; thirteen enclosing sticks of Vikaṅkata (wood)14 and (the fuel-sticks) of Vikaṅkata for the heating of Gharma, or (the fuel-sticks) of Khadira, Palāśa, Udumbara, Arka, Kārṣmarya, Bamboo or Śamī15;
मूलम् ...{Loading}...
स्रुवौ शफौ महावीरसम्मिताव्रस्खौ धृष्टी मेथीं मयूखान्षट् शकलान्काण्डकीं च समिधं त्रयोदश वैकङ्कतान्परिधीन्वैकङ्कतानि घर्मेन्धनानि । खादिराणि पालाशान्यौदुम्बराण्यर्कमयाणि कार्ष्मर्यमयाणि वैणवानि शमीमयानि वा ११
12 त्रीणि कार्ष्णाजिनानि धवित्राणि ...{Loading}...
त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्लकृष्णलोमानि १२
सर्वाष् टीकाः ...{Loading}...
थिते
- three fans made of the skin of black antelope with white and black hair;
मूलम् ...{Loading}...
त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्लकृष्णलोमानि १२
13 तेषां वैणवा दण्डा ...{Loading}...
तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते १३
सर्वाष् टीकाः ...{Loading}...
थिते
- their handles should be of Bamboo, (and each one should be) one arm in length16_thus is known from a Brāhmaṇa-text;
मूलम् ...{Loading}...
तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते १३
14 औदुम्बरदण्डानीत्यपरम् ...{Loading}...
औदुम्बरदण्डानीत्यपरम् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- there is another view that their handles should be of Udumbara-wood;
मूलम् ...{Loading}...
औदुम्बरदण्डानीत्यपरम् १४
15 द्वौ रुक्मौ रजतसुवर्णौ ...{Loading}...
द्वौ रुक्मौ रजतसुवर्णौ १५
सर्वाष् टीकाः ...{Loading}...
थिते
- two plates one of silver and the other one of gold17—
मूलम् ...{Loading}...
द्वौ रुक्मौ रजतसुवर्णौ १५
16 शतमानौ भवतः ...{Loading}...
शतमानौ भवतः १६
सर्वाष् टीकाः ...{Loading}...
थिते
- they should be one hundred Mānas in weight-
मूलम् ...{Loading}...
शतमानौ भवतः १६
17 अथ मौञ्जानि ...{Loading}...
अथ मौञ्जानि १७
सर्वाष् टीकाः ...{Loading}...
थिते
- Now the implements made out of Muñja-grass-
मूलम् ...{Loading}...
अथ मौञ्जानि १७
18 वेदौ ...{Loading}...
वेदौ १८
सर्वाष् टीकाः ...{Loading}...
थिते
- two grass brushes (Vedau)18
मूलम् ...{Loading}...
वेदौ १८
19 तयोरन्यतरः परिवासितः ...{Loading}...
तयोरन्यतरः परिवासितः १९
सर्वाष् टीकाः ...{Loading}...
थिते
- one of them should be with its ends cut off19;
मूलम् ...{Loading}...
तयोरन्यतरः परिवासितः १९
20 अभिधानीन् निदाने त्रीणि ...{Loading}...
अभिधानीं निदाने त्रीणि विशाखदामानि प्रभूतान्मुञ्जप्रलवान् । रौहिणयोः पिष्टान्यफलीकृतानाम् । खरेभ्यः सिकताः । मौञ्जे पवित्रे । दर्भमये इत्यपरम् २०
सर्वाष् टीकाः ...{Loading}...
थिते
- a tether,20 two leg-halters21; three two-branched cords22; and a large quantity of Muñja (-grass)23; flour of unhusked (rice-grains) for the two Rauhiṇa sacrificial-breads24, sands for the mounds25; two starainers of Muñja (-grass)26—there is another view that (the strainers should be) of Darbha-grass.
मूलम् ...{Loading}...
अभिधानीं निदाने त्रीणि विशाखदामानि प्रभूतान्मुञ्जप्रलवान् । रौहिणयोः पिष्टान्यफलीकृतानाम् । खरेभ्यः सिकताः । मौञ्जे पवित्रे । दर्भमये इत्यपरम् २०
21 प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ...{Loading}...
प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्रयते २१
सर्वाष् टीकाः ...{Loading}...
थिते
- Having sanctified the sprinkling water according to the manner of sanctifying the sprinkling water (in the basic paradigm),1 he calls the Brahman.
मूलम् ...{Loading}...
प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्रयते २१
इति पञ्चमी कण्डिका
-
See XV.2.9. ↩︎
-
viz. TĀ IV.1. ↩︎
-
For their use see XV.9.2. ↩︎
-
For the use of these see XV.5.21; XV. 10.6. ↩︎
-
See XV.7.3. ↩︎
-
See XV.3.17;19 ↩︎
-
See XV.7.8. ↩︎
-
See XV.6.13. ↩︎
-
See XV.6.13. ↩︎
-
See XV. 11.6-7. ↩︎
-
See XV. 11.9. ↩︎
-
See XV.8.1-4; cf. TĀ V.4.9–10. ↩︎
-
See XV.8.10. ↩︎
-
See XV.8.5ff. ↩︎
-
See XV.7.3, 8.5; 11.2. ↩︎
-
See XV.7.2. ↩︎
-
See XV. 10.6. ↩︎
-
See XV.9.3. ↩︎
-
See XI.9.4. ↩︎
-
See XV.6.13;17. ↩︎
-
See XV.7.3. ↩︎
-
See XV.9.1;10.10; 11.5. ↩︎
-
See XV.6.20ff. ↩︎
-
See XV.5.21. ↩︎