01 गायत्रेण त्वा छन्दसा ...{Loading}...
गायत्रेण त्वा छन्दसा करोमीति प्रथमम् । त्रैष्टुभेनेति द्वितीयम् । जागतेनेति तृतीयम् १
मूलम् ...{Loading}...
गायत्रेण त्वा छन्दसा करोमीति प्रथमम् । त्रैष्टुभेनेति द्वितीयम् । जागतेनेति तृतीयम् १
02 अपि वा सर्वैरेकैकम् ...{Loading}...
अपि वा सर्वैरेकैकम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he prepares) each (of the elavations) with all the three (formulae).1
मूलम् ...{Loading}...
अपि वा सर्वैरेकैकम् २
03 मखस्य रास्नासीत्युपबिलं रास्नाङ् ...{Loading}...
मखस्य रास्नासीत्युपबिलं रास्नां करोति ३
मूलम् ...{Loading}...
मखस्य रास्नासीत्युपबिलं रास्नां करोति ३
04 अदितिस्ते बिलङ् गृह्णात्विति ...{Loading}...
अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति ४
मूलम् ...{Loading}...
अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति ४
05 तृतीयवेलामतिनयति ...{Loading}...
तृतीयवेलामतिनयति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He leads the piece of bamboo (in order to prepare the cavity) upto the third (i.e. the lowermost) limit.
मूलम् ...{Loading}...
तृतीयवेलामतिनयति ५
06 यावद्देवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तम् ...{Loading}...
यावद्देवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्येतेत्यपरम् ६
मूलम् ...{Loading}...
यावद्देवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्येतेत्यपरम् ६
07 सूर्यस्य हरसा श्रायेत्युत्तरतः ...{Loading}...
सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मखो ऽसीत्यनुवीक्षते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With sūryasya harasā śrāya1 having placed (the Mahāvīra) towards the north on the sand, with makho ‘si he looks at it.
मूलम् ...{Loading}...
सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मखो ऽसीत्यनुवीक्षते ७
08 एवन् द्वितीयन् तृतीयञ् ...{Loading}...
एवं द्वितीयं तृतीयं च करोति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He prepares the second and the third (Mahāvīra pots) in the same manner.1
मूलम् ...{Loading}...
एवं द्वितीयं तृतीयं च करोति ८
09 तूष्णीमितराणि ...{Loading}...
तूष्णीमितराणि ९
मूलम् ...{Loading}...
तूष्णीमितराणि ९
10 एतस्या एव मृदो ...{Loading}...
एतस्या एव मृदो दोग्ध्रे करोति हस्त्याष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Out of the same clay (which was used for the preparation of the Mahāvīra-pots), he prepares the milking pots,1 which have spouts like elephant’s lips, and outlets for pouring out (the liquid), and which appear to be like the Juhū without handle.
मूलम् ...{Loading}...
एतस्या एव मृदो दोग्ध्रे करोति हस्त्याष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् १०
11 वर्षीय आध्वर्यवम् प्रतिप्रस्थानात् ...{Loading}...
वर्षीय आध्वर्यवं प्रतिप्रस्थानात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- (The milking pot) of the Adhvaryu (should be) bigger than the one) of the Prastiprasthātr̥.
मूलम् ...{Loading}...
वर्षीय आध्वर्यवं प्रतिप्रस्थानात् ११
12 आज्यस्थालीं रौहिणकपाले च ...{Loading}...
आज्यस्थालीं रौहिणकपाले च परिमण्डले घोटप्रकारे १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (Out of the same clay, the Adhvaryu should prepare) a pot for ghee, and two round and horse-like potsherds for Rauhiṇa (sacrificial breads).1
मूलम् ...{Loading}...
आज्यस्थालीं रौहिणकपाले च परिमण्डले घोटप्रकारे १२
13 घर्मेष्टकाङ् कुलायिनीमिति यदि ...{Loading}...
घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- If the (Soma-sacrifice) is accompanied by fire-altar building (-rite) (he prepares out of that soil) the Gharma-brick and the Kulāyinī (nest-like) (brick).1
मूलम् ...{Loading}...
घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति १३
14 नाप्रवर्ग्ये स्यातामित्यपरम् ...{Loading}...
नाप्रवर्ग्ये स्यातामित्यपरम् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- There is another view that (these two bricks) should not be (prepared) in a (Soma-sacrifice) without Pravargya (-rite).
मूलम् ...{Loading}...
नाप्रवर्ग्ये स्यातामित्यपरम् १४
15 श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति ...{Loading}...
श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- They make (the Mahāvīra-pots) smooth,1 by means of the smoothening substances,
मूलम् ...{Loading}...
श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति १५
16 अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपवेभिराज्येनेति ...{Loading}...
अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपवेभिराज्येनेति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- viz. unwashed (new) female-garments, Gavīdhuka (grass-blades), pieces of Klitakā,2 bamboo-pieces, and ghee.
मूलम् ...{Loading}...
अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपवेभिराज्येनेति १६
17 वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य ...{Loading}...
वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसीति १७
मूलम् ...{Loading}...
वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसीति १७
18 एवन् द्वितीयन् तृतीयञ् ...{Loading}...
एवं द्वितीयं तृतीयं च धूपयति । तूष्णीमितराणि १८
मूलम् ...{Loading}...
एवं द्वितीयं तृतीयं च धूपयति । तूष्णीमितराणि १८
19 शफाभ्यामेवात ऊर्ध्वम् महावीरानादत्ते ...{Loading}...
शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १९
सर्वाष् टीकाः ...{Loading}...
थिते
- Hereafter he holds the Mahāvīras only by means of the pair of tongs.
मूलम् ...{Loading}...
शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १९
20 अग्रेण गार्हपत्यमवटङ् खात्वा ...{Loading}...
अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैरवस्तीर्य तेषु महावीरानुपावहरति २०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having dug up a pit in front of the Gārhapatya (-fire), having spread out the materials (by burning which the utensils) would be baked red, he brings the Mahavīra (pot) s there (ana places them there).1
मूलम् ...{Loading}...
अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैरवस्तीर्य तेषु महावीरानुपावहरति २०
इति तृतीया कण्डिका