01 अपाम् पुष्पमस्योषधीनां रसः ...{Loading}...
अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामाग्नेः प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामेन्द्रस्य प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धाम विश्वेषां देवानां प्रियतमं हविः स्वाहेति १
सर्वाष् टीकाः ...{Loading}...
थिते
- with apāṁ puṣpamasyoṣadhīnām…1
मूलम् ...{Loading}...
अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामाग्नेः प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामेन्द्रस्य प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धाम विश्वेषां देवानां प्रियतमं हविः स्वाहेति १
02 वयं सोम व्रते ...{Loading}...
वयं सोम व्रते तव मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहीति शेषं भक्षयित्वा देवेभ्यः पितृभ्यः स्वाहा सोभ्येभ्यः पितृभ्यः स्वाहा कव्येभ्यः पितृभ्यः स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति २
मूलम् ...{Loading}...
वयं सोम व्रते तव मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहीति शेषं भक्षयित्वा देवेभ्यः पितृभ्यः स्वाहा सोभ्येभ्यः पितृभ्यः स्वाहा कव्येभ्यः पितृभ्यः स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति २
03 तञ् जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य ...{Loading}...
तं जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य दधि ददाति देवास इह मादयध्वं सोम्यास इह मादयध्वं कव्यास इह मादयध्वमिति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Towards the west of it (Dakṣiṇa-fire) having spread Darbha-blades with their points to the south-east, he offers curds (on the Darbha-blades) with devāsa iha mādayadhvam…1
मूलम् ...{Loading}...
तं जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य दधि ददाति देवास इह मादयध्वं सोम्यास इह मादयध्वं कव्यास इह मादयध्वमिति ३
04 अनन्तरिताः पितरः सोम्याः ...{Loading}...
अनन्तरिताः पितरः सोम्याः सोमपीथादित्युपतिष्ठते ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He stands near while praising (the ancestors) with anantaritāḥ pitaraḥ somyāḥ somapithāt.1
मूलम् ...{Loading}...
अनन्तरिताः पितरः सोम्याः सोमपीथादित्युपतिष्ठते ४
05 भये जातेऽशक्ये यष्टुं ...{Loading}...
भये जातेऽशक्ये यष्टुं सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवधाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेति द्रोणकलशेन हुत्वाभये पुनर्यजेत ५
सर्वाष् टीकाः ...{Loading}...
थिते
- When a danger arises and it is impossible to perform the sacrifice, having poured some portion of all the oblation ( substances) and Somas in the Droṇakalaśa, having offered an offering (of this mixture) by means of the Droṇakalaśa, with ye devā yeṣāmidam…1 when there is no danger, (at that time) he should perform the (original) sacrifice.
मूलम् ...{Loading}...
भये जातेऽशक्ये यष्टुं सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवधाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेति द्रोणकलशेन हुत्वाभये पुनर्यजेत ५
06 यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वन् नो ...{Loading}...
यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापत इति चतस्र आहुतीर्जुहुयात् । व्याहृतीश्च ६
मूलम् ...{Loading}...
यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापत इति चतस्र आहुतीर्जुहुयात् । व्याहृतीश्च ६
07 यदृक्तो यज्ञम् भ्रेष ...{Loading}...
यदृक्तो यज्ञं भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वा जुहुयात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- If there is mistake in a sacrifice in connecton with a R̥c(-verse),1 he should offer a libation (of ghee) in the Gārhapatya (fire) with bhūḥ; if in connection with a Yajus (-formula) then in the Dakṣiṇa (fire) with bhuaḥ, if in connection with a Sāman (melody) in the Āhavanīya (-fire) with suvaḥ, if in connection with all (the three) then he should offer all the libations.
मूलम् ...{Loading}...
यदृक्तो यज्ञं भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वा जुहुयात् ७
इति द्वात्रिंशी कण्डिका