01 यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान ...{Loading}...
यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात् । यद्युच्चैः पतेन्न तदाद्रियेत १
सर्वाष् टीकाः ...{Loading}...
थिते
- If a black bird (crow etc.) will fly immediately over the Sadas or Havirdhāna (shed), or will sit while fanning with wings as it were, (the Adhvaryu) should offer a libation (of ghee into the Ahavaniya-fire) with idaṁ viṣṇur vi cakrame…1 If it flies high above (these), he should not pay attention to it.
मूलम् ...{Loading}...
यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात् । यद्युच्चैः पतेन्न तदाद्रियेत १
02 यद्यनो रथो वान्तराग्री ...{Loading}...
यद्यनो रथो वान्तराग्री सदोहविर्धाने वा वीयात्पाथिकृतीं पूर्ववन्निर्वपेत् २
मूलम् ...{Loading}...
यद्यनो रथो वान्तराग्री सदोहविर्धाने वा वीयात्पाथिकृतीं पूर्ववन्निर्वपेत् २
03 यदि हविर्धानम् पद्येतोदस्ताम्प्सीत्सविता ...{Loading}...
यदि हविर्धानं पद्येतोदस्ताम्प्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तं रथन्तरे श्रयस्व स्वाहेत्याहवनीये जुहुयात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- If the Havirdhāna(-shed) collapses, with udastāṁpsīt savitā…1 he should offer a libation (of ghee) in the Āhavanīya (-fire).
मूलम् ...{Loading}...
यदि हविर्धानं पद्येतोदस्ताम्प्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तं रथन्तरे श्रयस्व स्वाहेत्याहवनीये जुहुयात् ३
04 एतेनैव पृथिव्यां वामदेव्ये ...{Loading}...
एतेनैव पृथिव्यां वामदेव्ये श्रयस्व स्वाहेति होत्रीये यदि सदः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With the same (verse) (but using the expression) pr̥thivyāṁ vāmadeve śrayasva svāhā (instead of the expression rathantare svayasva svāhā in the above mentioned verse) (he should offer a libation of ghee) in the (fire-hearth) of Hotr̥ if Sadas (collapses).
मूलम् ...{Loading}...
एतेनैव पृथिव्यां वामदेव्ये श्रयस्व स्वाहेति होत्रीये यदि सदः ४
05 अन्तरिक्षे बृहति श्रयस्व ...{Loading}...
अन्तरिक्षे बृहति श्रयस्व स्वाहेत्याग्नीध्रीये यद्याग्नीध्रम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With (the same verse but using the expression) (imtari kṣe brhati śrayasva svāhā (instead of the… in the verse mentioned in Sūtra 3), (he should offer a libation of ghee) in the (fire-hearth) of Āgnīdhra, if the Āgnīdhra (-shed collapses).
मूलम् ...{Loading}...
अन्तरिक्षे बृहति श्रयस्व स्वाहेत्याग्नीध्रीये यद्याग्नीध्रम् ५
06 यदि प्राग्वंशं सर्वैः ...{Loading}...
यदि प्राग्वंशं सर्वैः शालामुखीये जुहुयात् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- If the east-oriented bamboo (-shed) (collapses) he should offer (a libation of ghee) in the Sālāmukhīya (=old Ahavanīya=new Gārhapatya-fire) with all (the verse).
मूलम् ...{Loading}...
यदि प्राग्वंशं सर्वैः शालामुखीये जुहुयात् ६
07 दिवि बृहता त्वोपस्तभ्नोमीति ...{Loading}...
दिवि बृहता त्वोपस्तभ्नोमीति सर्वेषामुपस्तम्भनः समानः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (The formula) divi br̥hatā tvopastabhnomi is to be used in order to support (the fallen shed) in the same for all (the cases).
मूलम् ...{Loading}...
दिवि बृहता त्वोपस्तभ्नोमीति सर्वेषामुपस्तम्भनः समानः ७
08 यद्येनमार्त्विज्याद्वृतं सन्तन् निर्हरेरन्नाग्नीध्रे ...{Loading}...
यद्येनमार्त्विज्याद्वृतं सन्तं निर्हरेरन्नाग्नीध्रे जुहुयादनु मा सर्वो यज्ञोऽयमेतु विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दांसि निविदो यजूंष्यस्यै पृथिव्यै यद्यज्ञियमिति ८
मूलम् ...{Loading}...
यद्येनमार्त्विज्याद्वृतं सन्तं निर्हरेरन्नाग्नीध्रे जुहुयादनु मा सर्वो यज्ञोऽयमेतु विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दांसि निविदो यजूंष्यस्यै पृथिव्यै यद्यज्ञियमिति ८
09 अन्ययज्ञे सोमम् भक्षयित्वाग्निभ्यः ...{Loading}...
अन्ययज्ञे सोमं भक्षयित्वाग्निभ्यः परिभक्षमाज्येनाहवनीये जुहुयात् ९
मूलम् ...{Loading}...
अन्ययज्ञे सोमं भक्षयित्वाग्निभ्यः परिभक्षमाज्येनाहवनीये जुहुयात् ९
इत्येकत्रिंशी कण्डिका